Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

indra uvāca |
kaccitsukhaṃ svapiṣi tvaṃ bṛhaspate kaccinmanojñāḥ paricārakāste |
kacciddevānāṃ sukhakāmo'si vipra kacciddevāstvāṃ paripālayanti || 1 ||
[Analyze grammar]

bṛhaspatiruvāca |
sukhaṃ śaye'haṃ śayane mahendra tathā manojñāḥ paricārakā me |
tathā devānāṃ sukhakāmo'smi śakra devāśca māṃ subhṛśaṃ pālayanti || 2 ||
[Analyze grammar]

indra uvāca |
kuto duḥkhaṃ mānasaṃ dehajaṃ vā pāṇḍurvivarṇaśca kutastvamadya |
ācakṣva me taddvija yāvadetānnihanmi sarvāṃstava duḥkhakartṝn || 3 ||
[Analyze grammar]

bṛhaspatiruvāca |
maruttamāhurmaghavanyakṣyamāṇaṃ mahāyajñenottamadakṣiṇena |
taṃ saṃvarto yājayiteti me śrutaṃ tadicchāmi na sa taṃ yājayeta || 4 ||
[Analyze grammar]

indra uvāca |
sarvānkāmānanujāto'si vipra yastvaṃ devānāṃ mantrayase purodhāḥ |
ubhau ca te janmamṛtyū vyatītau kiṃ saṃvartastava kartādya vipra || 5 ||
[Analyze grammar]

bṛhaspatiruvāca |
devaiḥ saha tvamasurānsaṃpraṇudya jighāṃsase'dyāpyuta sānubandhān |
yaṃ yaṃ samṛddhaṃ paśyasi tatra tatra duḥkhaṃ sapatneṣu samṛddhabhāvaḥ || 6 ||
[Analyze grammar]

ato'smi devendra vivarṇarūpaḥ sapatno me vardhate tanniśamya |
sarvopāyairmaghavansaṃniyaccha saṃvartaṃ vā pārthivaṃ vā maruttam || 7 ||
[Analyze grammar]

indra uvāca |
ehi gaccha prahito jātavedo bṛhaspatiṃ paridātuṃ marutte |
ayaṃ vai tvā yājayitā bṛhaspatistathāmaraṃ caiva kariṣyatīti || 8 ||
[Analyze grammar]

agniruvāca |
ayaṃ gacchāmi tava śakrādya dūto bṛhaspatiṃ paridātuṃ marutte |
vācaṃ satyāṃ puruhūtasya kartuṃ bṛhaspateścāpacitiṃ cikīrṣuḥ || 9 ||
[Analyze grammar]

vyāsa uvāca |
tataḥ prāyāddhūmaketurmahātmā vanaspatīnvīrudhaścāvamṛdnan |
kāmāddhimānte parivartamānaḥ kāṣṭhātigo mātariśveva nardan || 10 ||
[Analyze grammar]

marutta uvāca |
āścaryamadya paśyāmi rūpiṇaṃ vahnimāgatam |
āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune || 11 ||
[Analyze grammar]

agniruvāca |
āsanaṃ salilaṃ pādyaṃ pratinandāmi te'nagha |
indreṇa tu samādiṣṭaṃ viddhi māṃ dūtamāgatam || 12 ||
[Analyze grammar]

marutta uvāca |
kaccicchrīmāndevarājaḥ sukhī ca kacciccāsmānprīyate dhūmaketo |
kacciddevāścāsya vaśe yathāvattadbrūhi tvaṃ mama kārtsnyena deva || 13 ||
[Analyze grammar]

agniruvāca |
śakro bhṛśaṃ susukhī pārthivendra prītiṃ cecchatyajarāṃ vai tvayā saḥ |
devāśca sarve vaśagāstasya rājansaṃdeśaṃ tvaṃ śṛṇu me devarājñaḥ || 14 ||
[Analyze grammar]

yadarthaṃ māṃ prāhiṇottvatsakāśaṃ bṛhaspatiṃ paridātuṃ marutte |
ayaṃ gururyājayitā nṛpa tvāṃ martyaṃ santamamaraṃ tvāṃ karotu || 15 ||
[Analyze grammar]

marutta uvāca |
saṃvarto'yaṃ yājayitā dvijo me bṛhaspaterañjalireṣa tasya |
nāsau devaṃ yājayitvā mahendraṃ martyaṃ santaṃ yājayannadya śobhet || 16 ||
[Analyze grammar]

agniruvāca |
ye vai lokā devaloke mahāntaḥ saṃprāpsyase tāndevarājaprasādāt |
tvāṃ cedasau yājayedvai bṛhaspatirnūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ || 17 ||
[Analyze grammar]

tathā lokā mānuṣā ye ca divyāḥ prajāpateścāpi ye vai mahāntaḥ |
te te jitā devarājyaṃ ca kṛtsnaṃ bṛhaspatiścedyājayettvāṃ narendra || 18 ||
[Analyze grammar]

saṃvarta uvāca |
māsmānevaṃ tvaṃ punarāgāḥ kathaṃcidbṛhaspatiṃ paridātuṃ marutte |
mā tvāṃ dhakṣye cakṣuṣā dāruṇena saṃkruddho'haṃ pāvaka tannibodha || 19 ||
[Analyze grammar]

vyāsa uvāca |
tato devānagamaddhūmaketurdāhādbhīto vyathito'śvatthaparṇavat |
taṃ vai dṛṣṭvā prāha śakro mahātmā bṛhaspateḥ saṃnidhau havyavāham || 20 ||
[Analyze grammar]

yattvaṃ gataḥ prahito jātavedo bṛhaspatiṃ paridātuṃ marutte |
tatkiṃ prāha sa nṛpo yakṣyamāṇaḥ kaccidvacaḥ pratigṛhṇāti tacca || 21 ||
[Analyze grammar]

agniruvāca |
na te vācaṃ rocayate marutto bṛhaspaterañjaliṃ prāhiṇotsaḥ |
saṃvarto māṃ yājayitetyabhīkṣṇaṃ punaḥ punaḥ sa mayā procyamānaḥ || 22 ||
[Analyze grammar]

uvācedaṃ mānuṣā ye ca divyāḥ prajāpaterye ca lokā mahāntaḥ |
tāṃścellabheyaṃ saṃvidaṃ tena kṛtvā tathāpi neccheyamiti pratītaḥ || 23 ||
[Analyze grammar]

indra uvāca |
punarbhavānpārthivaṃ taṃ sametya vākyaṃ madīyaṃ prāpaya svārthayuktam |
punaryadyukto na kariṣyate vacastato vajraṃ saṃprahartāsmi tasmai || 24 ||
[Analyze grammar]

agniruvāca |
gandharvarāḍyātvayaṃ tatra dūto bibhemyahaṃ vāsava tatra gantum |
saṃrabdho māmabravīttīkṣṇaroṣaḥ saṃvarto vākyaṃ caritabrahmacaryaḥ || 25 ||
[Analyze grammar]

yadyāgaccheḥ punarevaṃ kathaṃcidbṛhaspatiṃ paridātuṃ marutte |
daheyaṃ tvāṃ cakṣuṣā dāruṇena saṃkruddha ityetadavaihi śakra || 26 ||
[Analyze grammar]

indra uvāca |
tvamevānyāndahase jātavedo na hi tvadanyo vidyate bhasmakartā |
tvatsaṃsparśātsarvaloko bibhetyaśraddheyaṃ vadase havyavāha || 27 ||
[Analyze grammar]

agniruvāca |
divaṃ devendra pṛthivīṃ caiva sarvāṃ saṃveṣṭayestvaṃ svabalenaiva śakra |
evaṃvidhasyeha satastavāsau kathaṃ vṛtrastridivaṃ prāgjahāra || 28 ||
[Analyze grammar]

indra uvāca |
na caṇḍikā jaṅgamā no kareṇurna vārisomaṃ prapibāmi vahne |
na durbale vai visṛjāmi vajraṃ ko me'sukhāya praharenmanuṣyaḥ || 29 ||
[Analyze grammar]

pravrājayeyaṃ kālakeyānpṛthivyāmapākarṣaṃ dānavānantarikṣāt |
divaḥ prahrādamavasānamānayaṃ ko me'sukhāya prahareta martyaḥ || 30 ||
[Analyze grammar]

agniruvāca |
yatra śaryātiṃ cyavano yājayiṣyansahāśvibhyāṃ somamagṛhṇadekaḥ |
taṃ tvaṃ kruddhaḥ pratyaṣedhīḥ purastāccharyātiyajñaṃ smara taṃ mahendra || 31 ||
[Analyze grammar]

vajraṃ gṛhītvā ca puraṃdara tvaṃ saṃprāhārṣīścyavanasyātighoram |
sa te vipraḥ saha vajreṇa bāhumapāgṛhṇāttapasā jātamanyuḥ || 32 ||
[Analyze grammar]

tato roṣātsarvato ghorarūpaṃ sapatnaṃ te janayāmāsa bhūyaḥ |
madaṃ nāmāsuraṃ viśvarūpaṃ yaṃ tvaṃ dṛṣṭvā cakṣuṣī saṃnyamīlaḥ || 33 ||
[Analyze grammar]

hanurekā jagatīsthā tathaikā divaṃ gatā mahato dānavasya |
sahasraṃ dantānāṃ śatayojanānāṃ sutīkṣṇānāṃ ghorarūpaṃ babhūva || 34 ||
[Analyze grammar]

vṛttāḥ sthūlā rajatastambhavarṇā daṃṣṭrāścatasro dve śate yojanānām |
sa tvāṃ dantānvidaśannabhyadhāvajjighāṃsayā śūlamudyamya ghoram || 35 ||
[Analyze grammar]

apaśyastvaṃ taṃ tadā ghorarūpaṃ sarve tvanye dadṛśurdarśanīyam |
yasmādbhītaḥ prāñjalistvaṃ maharṣimāgacchethāḥ śaraṇaṃ dānavaghna || 36 ||
[Analyze grammar]

kṣatrādevaṃ brahmabalaṃ garīyo na brahmataḥ kiṃcidanyadgarīyaḥ |
so'haṃ jānanbrahmatejo yathāvanna saṃvartaṃ gantumicchāmi śakra || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 9

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: