Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
ityukte nṛpatau tasminvyāsenādbhutakarmaṇā |
vāsudevo mahātejāstato vacanamādade || 1 ||
[Analyze grammar]

taṃ nṛpaṃ dīnamanasaṃ nihatajñātibāndhavam |
upaplutamivādityaṃ sadhūmamiva pāvakam || 2 ||
[Analyze grammar]

nirviṇṇamanasaṃ pārthaṃ jñātvā vṛṣṇikulodvahaḥ |
āśvāsayandharmasutaṃ pravaktumupacakrame || 3 ||
[Analyze grammar]

vāsudeva uvāca |
sarvaṃ jihmaṃ mṛtyupadamārjavaṃ brahmaṇaḥ padam |
etāvāñjñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati || 4 ||
[Analyze grammar]

naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ |
kathaṃ śatruṃ śarīrasthamātmānaṃ nāvabudhyase || 5 ||
[Analyze grammar]

atra te vartayiṣyāmi yathādharmaṃ yathāśrutam |
indrasya saha vṛtreṇa yathā yuddhamavartata || 6 ||
[Analyze grammar]

vṛtreṇa pṛthivī vyāptā purā kila narādhipa |
dṛṣṭvā sa pṛthivīṃ vyāptāṃ gandhasya viṣaye hṛte |
dharāharaṇadurgandho viṣayaḥ samapadyata || 7 ||
[Analyze grammar]

śatakratuścukopātha gandhasya viṣaye hṛte |
vṛtrasya sa tataḥ kruddho vajraṃ ghoramavāsṛjat || 8 ||
[Analyze grammar]

sa vadhyamāno vajreṇa pṛthivyāṃ bhūritejasā |
viveśa sahasaivāpo jagrāha viṣayaṃ tataḥ || 9 ||
[Analyze grammar]

vyāptāsvathāpsu vṛtreṇa rase ca viṣaye hṛte |
śatakraturabhikruddhastāsu vajramavāsṛjat || 10 ||
[Analyze grammar]

sa vadhyamāno vajreṇa salile bhūritejasā |
viveśa sahasā jyotirjagrāha viṣayaṃ tataḥ || 11 ||
[Analyze grammar]

vyāpte jyotiṣi vṛtreṇa rūpe'tha viṣaye hṛte |
śatakraturabhikruddhastatra vajramavāsṛjat || 12 ||
[Analyze grammar]

sa vadhyamāno vajreṇa subhṛśaṃ bhūritejasā |
viveśa sahasā vāyuṃ jagrāha viṣayaṃ tataḥ || 13 ||
[Analyze grammar]

vyāpte vāyau tu vṛtreṇa sparśe'tha viṣaye hṛte |
śatakraturabhikruddhastatra vajramavāsṛjat || 14 ||
[Analyze grammar]

sa vadhyamāno vajreṇa tasminnamitatejasā |
ākāśamabhidudrāva jagrāha viṣayaṃ tataḥ || 15 ||
[Analyze grammar]

ākāśe vṛtrabhūte ca śabde ca viṣaye hṛte |
śatakraturabhikruddhastatra vajramavāsṛjat || 16 ||
[Analyze grammar]

sa vadhyamāno vajreṇa tasminnamitatejasā |
viveśa sahasā śakraṃ jagrāha viṣayaṃ tataḥ || 17 ||
[Analyze grammar]

tasya vṛtragṛhītasya mohaḥ samabhavanmahān |
rathaṃtareṇa taṃ tāta vasiṣṭhaḥ pratyabodhayat || 18 ||
[Analyze grammar]

tato vṛtraṃ śarīrasthaṃ jaghāna bharatarṣabha |
śatakraturadṛśyena vajreṇetīha naḥ śrutam || 19 ||
[Analyze grammar]

idaṃ dharmarahasyaṃ ca śakreṇoktaṃ maharṣiṣu |
ṛṣibhiśca mama proktaṃ tannibodha narādhipa || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 11

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: