Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
athātripramukhā rājanvane tasminmaharṣayaḥ |
vyacaranbhakṣayanto vai mūlāni ca phalāni ca || 1 ||
[Analyze grammar]

athāpaśyansupīnāṃsapāṇipādamukhodaram |
parivrajantaṃ sthūlāṅgaṃ parivrājaṃ śunaḥsakham || 2 ||
[Analyze grammar]

arundhatī tu taṃ dṛṣṭvā sarvāṅgopacitaṃ śubhā |
bhavitāro bhavanto vai naivamityabravīdṛṣīn || 3 ||
[Analyze grammar]

vasiṣṭha uvāca |
naitasyeha yathāsmākamagnihotramanirhutam |
sāyaṃ prātaśca hotavyaṃ tena pīvāñśunaḥsakhaḥ || 4 ||
[Analyze grammar]

atriruvāca |
naitasyeha yathāsmākaṃ kṣudhā vīryaṃ samāhatam |
kṛcchrādhītaṃ pranaṣṭaṃ ca tena pīvāñśunaḥsakhaḥ || 5 ||
[Analyze grammar]

viśvāmitra uvāca |
naitasyeha yathāsmākaṃ śaśvacchāstraṃ jaradgavaḥ |
alasaḥ kṣutparo mūrkhastena pīvāñśunaḥsakhaḥ || 6 ||
[Analyze grammar]

jamadagniruvāca |
naitasyeha yathāsmākaṃ bhaktamindhanameva ca |
saṃcintya vārṣikaṃ kiṃcittena pīvāñśunaḥsakhaḥ || 7 ||
[Analyze grammar]

kaśyapa uvāca |
naitasyeha yathāsmākaṃ catvāraśca sahodarāḥ |
dehi dehīti bhikṣanti tena pīvāñśunaḥsakhaḥ || 8 ||
[Analyze grammar]

bharadvāja uvāca |
naitasyeha yathāsmākaṃ brahmabandhoracetasaḥ |
śoko bhāryāpavādena tena pīvāñśunaḥsakhaḥ || 9 ||
[Analyze grammar]

gautama uvāca |
naitasyeha yathāsmākaṃ trikauśeyaṃ hi rāṅkavam |
ekaikaṃ vai trivārṣīyaṃ tena pīvāñśunaḥsakhaḥ || 10 ||
[Analyze grammar]

bhīṣma uvāca |
atha dṛṣṭvā parivrāṭsa tānmaharṣīñśunaḥsakhaḥ |
abhigamya yathānyāyaṃ pāṇisparśamathācarat || 11 ||
[Analyze grammar]

paricaryāṃ vane tāṃ tu kṣutpratīghātakārikām |
anyonyena nivedyātha prātiṣṭhanta sahaiva te || 12 ||
[Analyze grammar]

ekaniścayakāryāśca vyacaranta vanāni te |
ādadānāḥ samuddhṛtya mūlāni ca phalāni ca || 13 ||
[Analyze grammar]

kadācidvicarantaste vṛkṣairaviralairvṛtām |
śucivāriprasannodāṃ dadṛśuḥ padminīṃ śubhām || 14 ||
[Analyze grammar]

bālādityavapuḥprakhyaiḥ puṣkarairupaśobhitām |
vaidūryavarṇasadṛśaiḥ padmapatrairathāvṛtām || 15 ||
[Analyze grammar]

nānāvidhaiśca vihagairjalaprakarasevibhiḥ |
ekadvārāmanādeyāṃ sūpatīrthāmakardamām || 16 ||
[Analyze grammar]

vṛṣādarbhiprayuktā tu kṛtyā vikṛtadarśanā |
yātudhānīti vikhyātā padminīṃ tāmarakṣata || 17 ||
[Analyze grammar]

śunaḥsakhasahāyāstu bisārthaṃ te maharṣayaḥ |
padminīmabhijagmuste sarve kṛtyābhirakṣitām || 18 ||
[Analyze grammar]

tataste yātudhānīṃ tāṃ dṛṣṭvā vikṛtadarśanām |
sthitāṃ kamalinītīre kṛtyāmūcurmaharṣayaḥ || 19 ||
[Analyze grammar]

ekā tiṣṭhasi kā nu tvaṃ kasyārthe kiṃ prayojanam |
padminītīramāśritya brūhi tvaṃ kiṃ cikīrṣasi || 20 ||
[Analyze grammar]

yātudhānyuvāca |
yāsmi sāsmyanuyogo me na kartavyaḥ kathaṃcana |
ārakṣiṇīṃ māṃ padminyā vitta sarve tapodhanāḥ || 21 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sarva eva kṣudhārtāḥ sma na cānyatkiṃcidasti naḥ |
bhavatyāḥ saṃmate sarve gṛhṇīmahi bisānyuta || 22 ||
[Analyze grammar]

yātudhānyuvāca |
samayena bisānīto gṛhṇīdhvaṃ kāmakārataḥ |
ekaiko nāma me proktvā tato gṛhṇīta māciram || 23 ||
[Analyze grammar]

bhīṣma uvāca |
vijñāya yātudhānīṃ tāṃ kṛtyāmṛṣivadhaiṣiṇīm |
atriḥ kṣudhāparītātmā tato vacanamabravīt || 24 ||
[Analyze grammar]

arātriratreḥ sā rātriryāṃ nādhīte triradya vai |
arātriratrirityeva nāma me viddhi śobhane || 25 ||
[Analyze grammar]

yātudhānyuvāca |
yathodāhṛtametatte mayi nāma mahāmune |
durdhāryametanmanasā gacchāvatara padminīm || 26 ||
[Analyze grammar]

vasiṣṭha uvāca |
vasiṣṭho'smi variṣṭho'smi vase vāsaṃ gṛheṣvapi |
variṣṭhatvācca vāsācca vasiṣṭha iti viddhi mām || 27 ||
[Analyze grammar]

yātudhānyuvāca |
nāmanairuktametatte duḥkhavyābhāṣitākṣaram |
naitaddhārayituṃ śakyaṃ gacchāvatara padminīm || 28 ||
[Analyze grammar]

kaśyapa uvāca |
kulaṃ kulaṃ ca kupapaḥ kupayaḥ kaśyapo dvijaḥ |
kāśyaḥ kāśanikāśatvādetanme nāma dhāraya || 29 ||
[Analyze grammar]

yātudhānyuvāca |
yathodāhṛtametatte mayi nāma mahāmune |
durdhāryametanmanasā gacchāvatara padminīm || 30 ||
[Analyze grammar]

bharadvāja uvāca |
bhare sutānbhare śiṣyānbhare devānbhare dvijān |
bhare bhāryāmanavyājo bharadvājo'smi śobhane || 31 ||
[Analyze grammar]

yātudhānyuvāca |
nāmanairuktametatte duḥkhavyābhāṣitākṣaram |
naitaddhārayituṃ śakyaṃ gacchāvatara padminīm || 32 ||
[Analyze grammar]

gautama uvāca |
godamo damago'dhūmo damo durdarśanaśca te |
viddhi māṃ gautamaṃ kṛtye yātudhāni nibodha me || 33 ||
[Analyze grammar]

yātudhānyuvāca |
yathodāhṛtametatte mayi nāma mahāmune |
naitaddhārayituṃ śakyaṃ gacchāvatara padminīm || 34 ||
[Analyze grammar]

viśvāmitra uvāca |
viśvedevāśca me mitraṃ mitramasmi gavāṃ tathā |
viśvāmitramiti khyātaṃ yātudhāni nibodha me || 35 ||
[Analyze grammar]

yātudhānyuvāca |
nāmanairuktametatte duḥkhavyābhāṣitākṣaram |
naitaddhārayituṃ śakyaṃ gacchāvatara padminīm || 36 ||
[Analyze grammar]

jamadagniruvāca |
jājamadyajajā nāma mṛjā māha jijāyiṣe |
jamadagniriti khyātamato māṃ viddhi śobhane || 37 ||
[Analyze grammar]

yātudhānyuvāca |
yathodāhṛtametatte mayi nāma mahāmune |
naitaddhārayituṃ śakyaṃ gacchāvatara padminīm || 38 ||
[Analyze grammar]

arundhatyuvāca |
dharāṃ dharitrīṃ vasudhāṃ bhartustiṣṭhāmyanantaram |
mano'nurundhatī bharturiti māṃ viddhyarundhatīm || 39 ||
[Analyze grammar]

yātudhānyuvāca |
nāmanairuktametatte duḥkhavyābhāṣitākṣaram |
naitaddhārayituṃ śakyaṃ gacchāvatara padminīm || 40 ||
[Analyze grammar]

gaṇḍovāca |
gaṇḍaṃ gaṇḍaṃ gatavatī gaṇḍagaṇḍeti saṃjñitā |
gaṇḍagaṇḍeva gaṇḍeti viddhi mānalasaṃbhave || 41 ||
[Analyze grammar]

yātudhānyuvāca |
nāmanairuktametatte duḥkhavyābhāṣitākṣaram |
naitaddhārayituṃ śakyaṃ gacchāvatara padminīm || 42 ||
[Analyze grammar]

paśusakha uvāca |
sakhā sakhe yaḥ sakhyeyaḥ paśūnāṃ ca sakhā sadā |
gauṇaṃ paśusakhetyevaṃ viddhi māmagnisaṃbhave || 43 ||
[Analyze grammar]

yātudhānyuvāca |
nāmanairuktametatte duḥkhavyābhāṣitākṣaram |
naitaddhārayituṃ śakyaṃ gacchāvatara padminīm || 44 ||
[Analyze grammar]

śunaḥsakha uvāca |
ebhiruktaṃ yathā nāma nāhaṃ vaktumihotsahe |
śunaḥsakhasakhāyaṃ māṃ yātudhānyupadhāraya || 45 ||
[Analyze grammar]

yātudhānyuvāca |
nāma te'vyaktamuktaṃ vai vākyaṃ saṃdigdhayā girā |
tasmātsakṛdidānīṃ tvaṃ brūhi yannāma te dvija || 46 ||
[Analyze grammar]

śunaḥsakha uvāca |
sakṛduktaṃ mayā nāma na gṛhītaṃ yadā tvayā |
tasmāttridaṇḍābhihatā gaccha bhasmeti māciram || 47 ||
[Analyze grammar]

bhīṣma uvāca |
sā brahmadaṇḍakalpena tena mūrdhni hatā tadā |
kṛtyā papāta medinyāṃ bhasmasācca jagāma ha || 48 ||
[Analyze grammar]

śunaḥsakhaśca hatvā tāṃ yātudhānīṃ mahābalām |
bhuvi tridaṇḍaṃ viṣṭabhya śādvale samupāviśat || 49 ||
[Analyze grammar]

tataste munayaḥ sarve puṣkarāṇi bisāni ca |
yathākāmamupādāya samuttasthurmudānvitāḥ || 50 ||
[Analyze grammar]

śrameṇa mahatā yuktāste bisāni kalāpaśaḥ |
tīre nikṣipya padminyāstarpaṇaṃ cakrurambhasā || 51 ||
[Analyze grammar]

athotthāya jalāttasmātsarve te vai samāgaman |
nāpaśyaṃścāpi te tāni bisāni puruṣarṣabha || 52 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kena kṣudhābhibhūtānāmasmākaṃ pāpakarmaṇā |
nṛśaṃsenāpanītāni bisānyāhārakāṅkṣiṇām || 53 ||
[Analyze grammar]

te śaṅkamānāstvanyonyaṃ papracchurdvijasattamāḥ |
ta ūcuḥ śapathaṃ sarve kurma ityarikarśana || 54 ||
[Analyze grammar]

ta uktvā bāḍhamityeva sarva eva śunaḥsakham |
kṣudhārtāḥ supariśrāntāḥ śapathāyopacakramuḥ || 55 ||
[Analyze grammar]

atriruvāca |
sa gāṃ spṛśatu pādena sūryaṃ ca pratimehatu |
anadhyāyeṣvadhīyīta bisastainyaṃ karoti yaḥ || 56 ||
[Analyze grammar]

vasiṣṭha uvāca |
anadhyāyaparo loke śunaḥ sa parikarṣatu |
parivrāṭkāmavṛtto'stu bisastainyaṃ karoti yaḥ || 57 ||
[Analyze grammar]

śaraṇāgataṃ hantu mitraṃ svasutāṃ copajīvatu |
arthānkāṅkṣatu kīnāśādbisastainyaṃ karoti yaḥ || 58 ||
[Analyze grammar]

kaśyapa uvāca |
sarvatra sarvaṃ paṇatu nyāsalopaṃ karotu ca |
kūṭasākṣitvamabhyetu bisastainyaṃ karoti yaḥ || 59 ||
[Analyze grammar]

vṛthāmāṃsaṃ samaśnātu vṛthādānaṃ karotu ca |
yātu striyaṃ divā caiva bisastainyaṃ karoti yaḥ || 60 ||
[Analyze grammar]

bharadvāja uvāca |
nṛśaṃsastyaktadharmāstu strīṣu jñātiṣu goṣu ca |
brāhmaṇaṃ cāpi jayatāṃ bisastainyaṃ karoti yaḥ || 61 ||
[Analyze grammar]

upādhyāyamadhaḥ kṛtvā ṛco'dhyetu yajūṃṣi ca |
juhotu ca sa kakṣāgnau bisastainyaṃ karoti yaḥ || 62 ||
[Analyze grammar]

jamadagniruvāca |
purīṣamutsṛjatvapsu hantu gāṃ cāpi dohinīm |
anṛtau maithunaṃ yātu bisastainyaṃ karoti yaḥ || 63 ||
[Analyze grammar]

dveṣyo bhāryopajīvī syāddūrabandhuśca vairavān |
anyonyasyātithiścāstu bisastainyaṃ karoti yaḥ || 64 ||
[Analyze grammar]

gautama uvāca |
adhītya vedāṃstyajatu trīnagnīnapavidhyatu |
vikrīṇātu tathā somaṃ bisastainyaṃ karoti yaḥ || 65 ||
[Analyze grammar]

udapānaplave grāme brāhmaṇo vṛṣalīpatiḥ |
tasya sālokyatāṃ yātu bisastainyaṃ karoti yaḥ || 66 ||
[Analyze grammar]

viśvāmitra uvāca |
jīvato vai gurūnbhṛtyānbharantvasya pare janāḥ |
agatirbahuputraḥ syādbisastainyaṃ karoti yaḥ || 67 ||
[Analyze grammar]

aśucirbrahmakūṭo'stu ṛddhyā caivāpyahaṃkṛtaḥ |
karṣako matsarī cāstu bisastainyaṃ karoti yaḥ || 68 ||
[Analyze grammar]

varṣānkarotu bhṛtako rājñaścāstu purohitaḥ |
ayājyasya bhavedṛtvigbisastainyaṃ karoti yaḥ || 69 ||
[Analyze grammar]

arundhatyuvāca |
nityaṃ parivadecchvaśrūṃ bharturbhavatu durmanāḥ |
ekā svādu samaśnātu bisastainyaṃ karoti yā || 70 ||
[Analyze grammar]

jñātīnāṃ gṛhamadhyasthā saktūnattu dinakṣaye |
abhāgyāvīrasūrastu bisastainyaṃ karoti yā || 71 ||
[Analyze grammar]

gaṇḍovāca |
anṛtaṃ bhāṣatu sadā sādhubhiśca virudhyatu |
dadātu kanyāṃ śulkena bisastainyaṃ karoti yā || 72 ||
[Analyze grammar]

sādhayitvā svayaṃ prāśeddāsye jīvatu caiva ha |
vikarmaṇā pramīyeta bisastainyaṃ karoti yā || 73 ||
[Analyze grammar]

paśusakha uvāca |
dāsya eva prajāyeta so'prasūtirakiṃcanaḥ |
daivateṣvanamaskāro bisastainyaṃ karoti yaḥ || 74 ||
[Analyze grammar]

śunaḥsakha uvāca |
adhvaryave duhitaraṃ dadātu cchandoge vā caritabrahmacarye |
ātharvaṇaṃ vedamadhītya vipraḥ snāyīta yo vai harate bisāni || 75 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
iṣṭametaddvijātīnāṃ yo'yaṃ te śapathaḥ kṛtaḥ |
tvayā kṛtaṃ bisastainyaṃ sarveṣāṃ naḥ śunaḥsakha || 76 ||
[Analyze grammar]

śunaḥsakha uvāca |
nyastamādyamapaśyadbhiryaduktaṃ kṛtakarmabhiḥ |
satyametanna mithyaitadbisastainyaṃ kṛtaṃ mayā || 77 ||
[Analyze grammar]

mayā hyantarhitānīha bisānīmāni paśyata |
parīkṣārthaṃ bhagavatāṃ kṛtametanmayānaghāḥ |
rakṣaṇārthaṃ ca sarveṣāṃ bhavatāmahamāgataḥ || 78 ||
[Analyze grammar]

yātudhānī hyatikruddhā kṛtyaiṣā vo vadhaiṣiṇī |
vṛṣādarbhiprayuktaiṣā nihatā me tapodhanāḥ || 79 ||
[Analyze grammar]

duṣṭā hiṃsyādiyaṃ pāpā yuṣmānpratyagnisaṃbhavā |
tasmādasmyāgato viprā vāsavaṃ māṃ nibodhata || 80 ||
[Analyze grammar]

alobhādakṣayā lokāḥ prāptā vaḥ sārvakāmikāḥ |
uttiṣṭhadhvamitaḥ kṣipraṃ tānavāpnuta vai dvijāḥ || 81 ||
[Analyze grammar]

bhīṣma uvāca |
tato maharṣayaḥ prītāstathetyuktvā puraṃdaram |
sahaiva tridaśendreṇa sarve jagmustriviṣṭapam || 82 ||
[Analyze grammar]

evamete mahātmāno bhogairbahuvidhairapi |
kṣudhā paramayā yuktāśchandyamānā mahātmabhiḥ |
naiva lobhaṃ tadā cakrustataḥ svargamavāpnuvan || 83 ||
[Analyze grammar]

tasmātsarvāsvavasthāsu naro lobhaṃ vivarjayet |
eṣa dharmaḥ paro rājannalobha iti viśrutaḥ || 84 ||
[Analyze grammar]

idaṃ naraḥ saccaritaṃ samavāyeṣu kīrtayet |
sukhabhāgī ca bhavati na ca durgāṇyavāpnute || 85 ||
[Analyze grammar]

prīyante pitaraścāsya ṛṣayo devatāstathā |
yaśodharmārthabhāgī ca bhavati pretya mānavaḥ || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 95

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: