Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
brāhmaṇebhyaḥ prayacchanti dānāni vividhāni ca |
dātṛpratigrahītrorvā ko viśeṣaḥ pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
sādhoryaḥ pratigṛhṇīyāttathaivāsādhuto dvijaḥ |
guṇavatyalpadoṣaḥ syānnirguṇe tu nimajjati || 2 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
vṛṣādarbheśca saṃvādaṃ saptarṣīṇāṃ ca bhārata || 3 ||
[Analyze grammar]

kaśyapo'trirvasiṣṭhaśca bharadvājo'tha gautamaḥ |
viśvāmitro jamadagniḥ sādhvī caivāpyarundhatī || 4 ||
[Analyze grammar]

sarveṣāmatha teṣāṃ tu gaṇḍābhūtkarmakārikā |
śūdraḥ paśusakhaścaiva bhartā cāsyā babhūva ha || 5 ||
[Analyze grammar]

te vai sarve tapasyantaḥ purā cerurmahīmimām |
samādhinopaśikṣanto brahmalokaṃ sanātanam || 6 ||
[Analyze grammar]

athābhavadanāvṛṣṭirmahatī kurunandana |
kṛcchraprāṇo'bhavadyatra loko'yaṃ vai kṣudhānvitaḥ || 7 ||
[Analyze grammar]

kasmiṃścicca purā yajñe yājyena śibisūnunā |
dakṣiṇārthe'tha ṛtvigbhyo dattaḥ putro nijaḥ kila || 8 ||
[Analyze grammar]

tasminkāle'tha so'lpāyurdiṣṭāntamagamatprabho |
te taṃ kṣudhābhisaṃtaptāḥ parivāryopatasthire || 9 ||
[Analyze grammar]

yājyātmajamatho dṛṣṭvā gatāsumṛṣisattamāḥ |
apacanta tadā sthālyāṃ kṣudhārtāḥ kila bhārata || 10 ||
[Analyze grammar]

nirādye martyaloke'sminnātmānaṃ te parīpsavaḥ |
kṛcchrāmāpedire vṛttimannahetostapasvinaḥ || 11 ||
[Analyze grammar]

aṭamāno'tha tānmārge pacamānānmahīpatiḥ |
rājā śaibyo vṛṣādarbhiḥ kliśyamānāndadarśa ha || 12 ||
[Analyze grammar]

vṛṣādarbhiruvāca |
pratigrahastārayati puṣṭirvai pratigṛhṇatām |
mayi yadvidyate vittaṃ tacchṛṇudhvaṃ tapodhanāḥ || 13 ||
[Analyze grammar]

priyo hi me brāhmaṇo yācamāno dadyāmahaṃ vo'śvatarīsahasram |
ekaikaśaḥ savṛṣāḥ saṃprasūtāḥ sarveṣāṃ vai śīghragāḥ śvetalomāḥ || 14 ||
[Analyze grammar]

kulaṃbharānanaḍuhaḥ śataṃśatāndhuryāñśubhānsarvaśo'haṃ dadāni |
pṛthvīvāhānpīvarāṃścaiva tāvadagryā gṛṣṭyo dhenavaḥ suvratāśca || 15 ||
[Analyze grammar]

varāngrāmānvrīhiyavaṃ rasāṃśca ratnaṃ cānyaddurlabhaṃ kiṃ dadāni |
mā smābhakṣye bhāvamevaṃ kurudhvaṃ puṣṭyarthaṃ vai kiṃ prayacchāmyahaṃ vaḥ || 16 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
rājanpratigraho rājño madhvāsvādo viṣopamaḥ |
tajjānamānaḥ kasmāttvaṃ kuruṣe naḥ pralobhanam || 17 ||
[Analyze grammar]

kṣatraṃ hi daivatamiva brāhmaṇaṃ samupāśritam |
amalo hyeṣa tapasā prītaḥ prīṇāti devatāḥ || 18 ||
[Analyze grammar]

ahnāpīha tapo jātu brāhmaṇasyopajāyate |
taddāva iva nirdahyātprāpto rājapratigrahaḥ || 19 ||
[Analyze grammar]

kuśalaṃ saha dānena rājannastu sadā tava |
arthibhyo dīyatāṃ sarvamityuktvā te tato yayuḥ || 20 ||
[Analyze grammar]

apakvameva tanmāṃsamabhūtteṣāṃ ca dhīmatām |
atha hitvā yayuḥ sarve vanamāhārakāṅkṣiṇaḥ || 21 ||
[Analyze grammar]

tataḥ pracoditā rājñā vanaṃ gatvāsya mantriṇaḥ |
pracīyodumbarāṇi sma dānaṃ dātuṃ pracakramuḥ || 22 ||
[Analyze grammar]

udumbarāṇyathānyāni hemagarbhāṇyupāharan |
bhṛtyāsteṣāṃ tatastāni pragrāhitumupādravan || 23 ||
[Analyze grammar]

gurūṇīti viditvātha na grāhyāṇyatrirabravīt |
na sma he mūḍhavijñānā na sma he mandabuddhayaḥ |
haimānīmāni jānīmaḥ pratibuddhāḥ sma jāgṛmaḥ || 24 ||
[Analyze grammar]

iha hyetadupādattaṃ pretya syātkaṭukodayam |
apratigrāhyamevaitatpretya ceha sukhepsunā || 25 ||
[Analyze grammar]

vasiṣṭha uvāca |
śatena niṣkaṃ gaṇitaṃ sahasreṇa ca saṃmitam |
yathā bahu pratīcchanhi pāpiṣṭhāṃ labhate gatim || 26 ||
[Analyze grammar]

kaśyapa uvāca |
yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ |
sarvaṃ tannālamekasya tasmādvidvāñśamaṃ vrajet || 27 ||
[Analyze grammar]

bharadvāja uvāca |
utpannasya ruroḥ śṛṅgaṃ vardhamānasya vardhate |
prārthanā puruṣasyeva tasya mātrā na vidyate || 28 ||
[Analyze grammar]

gautama uvāca |
na talloke dravyamasti yallokaṃ pratipūrayet |
samudrakalpaḥ puruṣo na kadācana pūryate || 29 ||
[Analyze grammar]

viśvāmitra uvāca |
kāmaṃ kāmayamānasya yadā kāmaḥ samṛdhyate |
athainamaparaḥ kāmastṛṣṇā vidhyati bāṇavat || 30 ||
[Analyze grammar]

jamadagniruvāca |
pratigrahe saṃyamo vai tapo dhārayate dhruvam |
taddhanaṃ brāhmaṇasyeha lubhyamānasya visravet || 31 ||
[Analyze grammar]

arundhatyuvāca |
dharmārthaṃ saṃcayo yo vai dravyāṇāṃ pakṣasaṃmataḥ |
tapaḥsaṃcaya eveha viśiṣṭo dravyasaṃcayāt || 32 ||
[Analyze grammar]

gaṇḍovāca |
ugrādito bhayādyasmādbibhyatīme mameśvarāḥ |
balīyāṃso durbalavadbibhemyahamataḥ param || 33 ||
[Analyze grammar]

paśusakha uvāca |
yadvai dharme paraṃ nāsti brāhmaṇāstaddhanaṃ viduḥ |
vinayārthaṃ suvidvāṃsamupāseyaṃ yathātatham || 34 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kuśalaṃ saha dānāya tasmai yasya prajā imāḥ |
phalānyupadhiyuktāni ya evaṃ naḥ prayacchasi || 35 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktvā hemagarbhāṇi hitvā tāni phalāni te |
ṛṣayo jagmuranyatra sarva eva dhṛtavratāḥ || 36 ||
[Analyze grammar]

mantriṇaḥ ūcuḥ |
upadhiṃ śaṅkamānāste hitvemāni phalāni vai |
tato'nyenaiva gacchanti viditaṃ te'stu pārthiva || 37 ||
[Analyze grammar]

ityuktaḥ sa tu bhṛtyaistairvṛṣādarbhiścukopa ha |
teṣāṃ saṃpratikartuṃ ca sarveṣāmagamadgṛham || 38 ||
[Analyze grammar]

sa gatvāhavanīye'gnau tīvraṃ niyamamāsthitaḥ |
juhāva saṃskṛtāṃ mantrairekaikāmāhutiṃ nṛpaḥ || 39 ||
[Analyze grammar]

tasmādagneḥ samuttasthau kṛtyā lokabhayaṃkarī |
tasyā nāma vṛṣādarbhiryātudhānītyathākarot || 40 ||
[Analyze grammar]

sā kṛtyā kālarātrīva kṛtāñjalirupasthitā |
vṛṣādarbhiṃ narapatiṃ kiṃ karomīti cābravīt || 41 ||
[Analyze grammar]

vṛṣādarbhiruvāca |
ṛṣīṇāṃ gaccha saptānāmarundhatyāstathaiva ca |
dāsībhartuśca dāsyāśca manasā nāma dhāraya || 42 ||
[Analyze grammar]

jñātvā nāmāni caiteṣāṃ sarvānetānvināśaya |
vinaṣṭeṣu yathā svairaṃ gaccha yatrepsitaṃ tava || 43 ||
[Analyze grammar]

sā tatheti pratiśrutya yātudhānī svarūpiṇī |
jagāma tadvanaṃ yatra viceruste maharṣayaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 94

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: