Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
atraivodāharantīmamitihāsaṃ purātanam |
yadvṛttaṃ tīrthayātrāyāṃ śapathaṃ prati tacchṛṇu || 1 ||
[Analyze grammar]

puṣkarārthaṃ kṛtaṃ stainyaṃ purā bharatasattama |
rājarṣibhirmahārāja tathaiva ca dvijarṣibhiḥ || 2 ||
[Analyze grammar]

ṛṣayaḥ sametāḥ paścime vai prabhāse samāgatā mantramamantrayanta |
carāma sarve pṛthivīṃ puṇyatīrthāṃ tannaḥ kāryaṃ hanta gacchāma sarve || 3 ||
[Analyze grammar]

śukro'ṅgirāścaiva kaviśca vidvāṃstathāgastyo nāradaparvatau ca |
bhṛgurvasiṣṭhaḥ kaśyapo gautamaśca viśvāmitro jamadagniśca rājan || 4 ||
[Analyze grammar]

ṛṣistathā gālavo'thāṣṭakaśca bharadvājo'rundhatī vālakhilyāḥ |
śibirdilīpo nahuṣo'mbarīṣo rājā yayātirdhundhumāro'tha pūruḥ || 5 ||
[Analyze grammar]

jagmuḥ puraskṛtya mahānubhāvaṃ śatakratuṃ vṛtrahaṇaṃ narendra |
tīrthāni sarvāṇi parikramanto māghyāṃ yayuḥ kauśikīṃ puṇyatīrthām || 6 ||
[Analyze grammar]

sarveṣu tīrtheṣvatha dhūtapāpā jagmustato brahmasaraḥ supuṇyam |
devasya tīrthe jalamagnikalpā vigāhya te bhuktabisaprasūnāḥ || 7 ||
[Analyze grammar]

kecidbisānyakhanaṃstatra rājannanye mṛṇālānyakhanaṃstatra viprāḥ |
athāpaśyanpuṣkaraṃ te hriyantaṃ hradādagastyena samuddhṛtaṃ vai || 8 ||
[Analyze grammar]

tānāha sarvānṛṣimukhyānagastyaḥ kenādattaṃ puṣkaraṃ me sujātam |
yuṣmāñśaṅke dīyatāṃ puṣkaraṃ me na vai bhavanto hartumarhanti padmam || 9 ||
[Analyze grammar]

śṛṇomi kālo hiṃsate dharmavīryaṃ seyaṃ prāptā vardhate dharmapīḍā |
purādharmo vardhate neha yāvattāvadgacchāmi paralokaṃ cirāya || 10 ||
[Analyze grammar]

purā vedānbrāhmaṇā grāmamadhye ghuṣṭasvarā vṛṣalāñśrāvayanti |
purā rājā vyavahārānadharmyānpaśyatyahaṃ paralokaṃ vrajāmi || 11 ||
[Analyze grammar]

purāvarānpratyavarāngarīyaso yāvannarā nāvamaṃsyanti sarve |
tamottaraṃ yāvadidaṃ na vartate tāvadvrajāmi paralokaṃ cirāya || 12 ||
[Analyze grammar]

purā prapaśyāmi pareṇa martyānbalīyasā durbalānbhujyamānān |
tasmādyāsyāmi paralokaṃ cirāya na hyutsahe draṣṭumīdṛṅnṛloke || 13 ||
[Analyze grammar]

tamāhurārtā ṛṣayo maharṣiṃ na te vayaṃ puṣkaraṃ corayāmaḥ |
mithyābhiṣaṅgo bhavatā na kāryaḥ śapāma tīkṣṇāñśapathānmaharṣe || 14 ||
[Analyze grammar]

te niścitāstatra maharṣayastu saṃmanyanto dharmamevaṃ narendra |
tato'śapañśapathānparyayeṇa sahaiva te pārthiva putrapautraiḥ || 15 ||
[Analyze grammar]

bhṛguruvāca |
pratyākrośedihākruṣṭastāḍitaḥ pratitāḍayet |
khādecca pṛṣṭhamāṃsāni yaste harati puṣkaram || 16 ||
[Analyze grammar]

vasiṣṭha uvāca |
asvādhyāyaparo loke śvānaṃ ca parikarṣatu |
pure ca bhikṣurbhavatu yaste harati puṣkaram || 17 ||
[Analyze grammar]

kaśyapa uvāca |
sarvatra sarvaṃ paṇatu nyāse lobhaṃ karotu ca |
kūṭasākṣitvamabhyetu yaste harati puṣkaram || 18 ||
[Analyze grammar]

gautama uvāca |
jīvatvahaṃkṛto buddhyā vipaṇatvadhamena saḥ |
karṣako matsarī cāstu yaste harati puṣkaram || 19 ||
[Analyze grammar]

aṅgirā uvāca |
aśucirbrahmakūṭo'stu śvānaṃ ca parikarṣatu |
brahmahānikṛtiścāstu yaste harati puṣkaram || 20 ||
[Analyze grammar]

dhundhumāra uvāca |
akṛtajño'stu mitrāṇāṃ śūdrāyāṃ tu prajāyatu |
ekaḥ saṃpannamaśnātu yaste harati puṣkaram || 21 ||
[Analyze grammar]

pūruruvāca |
cikitsāyāṃ pracaratu bhāryayā caiva puṣyatu |
śvaśurāttasya vṛttiḥ syādyaste harati puṣkaram || 22 ||
[Analyze grammar]

dilīpa uvāca |
udapānaplave grāme brāhmaṇo vṛṣalīpatiḥ |
tasya lokānsa vrajatu yaste harati puṣkaram || 23 ||
[Analyze grammar]

śukra uvāca |
pṛṣṭhamāṃsaṃ samaśnātu divā gacchatu maithunam |
preṣyo bhavatu rājñaśca yaste harati puṣkaram || 24 ||
[Analyze grammar]

jamadagniruvāca |
anadhyāyeṣvadhīyīta mitraṃ śrāddhe ca bhojayet |
śrāddhe śūdrasya cāśnīyādyaste harati puṣkaram || 25 ||
[Analyze grammar]

śibiruvāca |
anāhitāgnirmriyatāṃ yajñe vighnaṃ karotu ca |
tapasvibhirvirudhyeta yaste harati puṣkaram || 26 ||
[Analyze grammar]

yayātiruvāca |
anṛtau jaṭī vratinyāṃ vai bhāryāyāṃ saṃprajāyatu |
nirākarotu vedāṃśca yaste harati puṣkaram || 27 ||
[Analyze grammar]

nahuṣa uvāca |
atithiṃ gṛhastho nudatu kāmavṛtto'stu dīkṣitaḥ |
vidyāṃ prayacchatu bhṛto yaste harati puṣkaram || 28 ||
[Analyze grammar]

ambarīṣa uvāca |
nṛśaṃsastyaktadharmo'stu strīṣu jñātiṣu goṣu ca |
brāhmaṇaṃ cāpi jahatu yaste harati puṣkaram || 29 ||
[Analyze grammar]

nārada uvāca |
gūḍho'jñānī bahiḥ śāstraṃ paṭhatāṃ visvaraṃ padam |
garīyaso'vajānātu yaste harati puṣkaram || 30 ||
[Analyze grammar]

nābhāga uvāca |
anṛtaṃ bhāṣatu sadā sadbhiścaiva virudhyatu |
śulkena kanyāṃ dadatu yaste harati puṣkaram || 31 ||
[Analyze grammar]

kaviruvāca |
padā sa gāṃ tāḍayatu sūryaṃ ca prati mehatu |
śaraṇāgataṃ ca tyajatu yaste harati puṣkaram || 32 ||
[Analyze grammar]

viśvāmitra uvāca |
karotu bhṛtako'varṣāṃ rājñaścāstu purohitaḥ |
ṛtvigastu hyayājyasya yaste harati puṣkaram || 33 ||
[Analyze grammar]

parvata uvāca |
grāme cādhikṛtaḥ so'stu kharayānena gacchatu |
śunaḥ karṣatu vṛttyarthe yaste harati puṣkaram || 34 ||
[Analyze grammar]

bharadvāja uvāca |
sarvapāpasamādānaṃ nṛśaṃse cānṛte ca yat |
tattasyāstu sadā pāpaṃ yaste harati puṣkaram || 35 ||
[Analyze grammar]

aṣṭaka uvāca |
sa rājāstvakṛtaprajñaḥ kāmavṛttiśca pāpakṛt |
adharmeṇānuśāstūrvīṃ yaste harati puṣkaram || 36 ||
[Analyze grammar]

gālava uvāca |
pāpiṣṭhebhyastvanarghārhaḥ sa naro'stu svapāpakṛt |
dattvā dānaṃ kīrtayatu yaste harati puṣkaram || 37 ||
[Analyze grammar]

arundhatyuvāca |
śvaśrvāpavādaṃ vadatu bharturbhavatu durmanāḥ |
ekā svādu samaśnātu yā te harati puṣkaram || 38 ||
[Analyze grammar]

vālakhilyā ūcuḥ |
ekapādena vṛttyarthaṃ grāmadvāre sa tiṣṭhatu |
dharmajñastyaktadharmo'stu yaste harati puṣkaram || 39 ||
[Analyze grammar]

paśusakha uvāca |
agnihotramanādṛtya sukhaṃ svapatu sa dvijaḥ |
parivrāṭkāmavṛtto'stu yaste harati puṣkaram || 40 ||
[Analyze grammar]

surabhyuvāca |
bālvajena nidānena kāṃsyaṃ bhavatu dohanam |
duhyeta paravatsena yā te harati puṣkaram || 41 ||
[Analyze grammar]

bhīṣma uvāca |
tatastu taiḥ śapathaiḥ śapyamānairnānāvidhairbahubhiḥ kauravendra |
sahasrākṣo devarāṭsaṃprahṛṣṭaḥ samīkṣya taṃ kopanaṃ vipramukhyam || 42 ||
[Analyze grammar]

athābravīnmaghavā pratyayaṃ svaṃ samābhāṣya tamṛṣiṃ jātaroṣam |
brahmarṣidevarṣinṛparṣimadhye yattannibodheha mamādya rājan || 43 ||
[Analyze grammar]

śakra uvāca |
adhvaryave duhitaraṃ dadātu cchandoge vā caritabrahmacarye |
ātharvaṇaṃ vedamadhītya vipraḥ snāyīta yaḥ puṣkaramādadāti || 44 ||
[Analyze grammar]

sarvānvedānadhīyīta puṇyaśīlo'stu dhārmikaḥ |
brahmaṇaḥ sadanaṃ yātu yaste harati puṣkaram || 45 ||
[Analyze grammar]

agastya uvāca |
āśīrvādastvayā proktaḥ śapatho balasūdana |
dīyatāṃ puṣkaraṃ mahyameṣa dharmaḥ sanātanaḥ || 46 ||
[Analyze grammar]

indra uvāca |
na mayā bhagavaṃllobhāddhṛtaṃ puṣkaramadya vai |
dharmaṃ tu śrotukāmena hṛtaṃ na kroddhumarhasi || 47 ||
[Analyze grammar]

dharmaḥ śrutisamutkarṣo dharmaseturanāmayaḥ |
ārṣo vai śāśvato nityamavyayo'yaṃ mayā śrutaḥ || 48 ||
[Analyze grammar]

tadidaṃ gṛhyatāṃ vidvanpuṣkaraṃ munisattama |
atikramaṃ me bhagavankṣantumarhasyanindita || 49 ||
[Analyze grammar]

ityuktaḥ sa mahendreṇa tapasvī kopano bhṛśam |
jagrāha puṣkaraṃ dhīmānprasannaścābhavanmuniḥ || 50 ||
[Analyze grammar]

prayayuste tato bhūyastīrthāni vanagocarāḥ |
puṇyatīrtheṣu ca tathā gātrāṇyāplāvayanti te || 51 ||
[Analyze grammar]

ākhyānaṃ ya idaṃ yuktaḥ paṭhetparvaṇi parvaṇi |
na mūrkhaṃ janayetputraṃ na bhavecca nirākṛtiḥ || 52 ||
[Analyze grammar]

na tamāpatspṛśetkācinna jvaro na rujaśca ha |
virajāḥ śreyasā yuktaḥ pretya svargamavāpnuyāt || 53 ||
[Analyze grammar]

yaśca śāstramanudhyāyedṛṣibhiḥ paripālitam |
sa gacchedbrahmaṇo lokamavyayaṃ ca narottama || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 96

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: