Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

uśanovāca |
namastasmai bhagavate devāya prabhaviṣṇave |
yasya pṛthvītalaṃ tāta sākāśaṃ bāhugocaram || 1 ||
[Analyze grammar]

mūrdhā yasya tvanantaṃ ca sthānaṃ dānavasattama |
tasyāhaṃ te pravakṣyāmi viṣṇormāhātmyamuttamam || 2 ||
[Analyze grammar]

bhīṣma uvāca |
tayoḥ saṃvadatorevamājagāma mahāmuniḥ |
sanatkumāro dharmātmā saṃśayacchedanāya vai || 3 ||
[Analyze grammar]

sa pūjito'surendreṇa muninośanasā tathā |
niṣasādāsane rājanmahārhe munipuṃgavaḥ || 4 ||
[Analyze grammar]

tamāsīnaṃ mahāprājñamuśanā vākyamabravīt |
brūhyasmai dānavendrāya viṣṇormāhātmyamuttamam || 5 ||
[Analyze grammar]

sanatkumārastu tataḥ śrutvā prāha vaco'rthavat |
viṣṇormāhātmyasaṃyuktaṃ dānavendrāya dhīmate || 6 ||
[Analyze grammar]

śṛṇu sarvamidaṃ daitya viṣṇormāhātmyamuttamam |
viṣṇau jagatsthitaṃ sarvamiti viddhi paraṃtapa || 7 ||
[Analyze grammar]

sṛjatyeṣa mahābāho bhūtagrāmaṃ carācaram |
eṣa cākṣipate kāle kāle visṛjate punaḥ |
asmingacchanti vilayamasmācca prabhavantyuta || 8 ||
[Analyze grammar]

naiṣa dānavatā śakyastapasā naiva cejyayā |
saṃprāptumindriyāṇāṃ tu saṃyamenaiva śakyate || 9 ||
[Analyze grammar]

bāhye cābhyantare caiva karmaṇā manasi sthitaḥ |
nirmalīkurute buddhyā so'mutrānantyamaśnute || 10 ||
[Analyze grammar]

yathā hiraṇyakartā vai rūpyamagnau viśodhayet |
bahuśo'tiprayatnena mahatātmakṛtena ha || 11 ||
[Analyze grammar]

tadvajjātiśatairjīvaḥ śudhyate'lpena karmaṇā |
yatnena mahatā caivāpyekajātau viśudhyate || 12 ||
[Analyze grammar]

līlayālpaṃ yathā gātrātpramṛjyādātmano rajaḥ |
bahu yatnena mahatā doṣanirharaṇaṃ tathā || 13 ||
[Analyze grammar]

yathā cālpena mālyena vāsitaṃ tilasarṣapam |
na muñcati svakaṃ gandhaṃ tadvatsūkṣmasya darśanam || 14 ||
[Analyze grammar]

tadeva bahubhirmālyairvāsyamānaṃ punaḥ punaḥ |
vimuñcati svakaṃ gandhaṃ mālyagandhe'vatiṣṭhati || 15 ||
[Analyze grammar]

evaṃ jātiśatairyukto guṇaireva prasaṅgiṣu |
buddhyā nivartate doṣo yatnenābhyāsajena vai || 16 ||
[Analyze grammar]

karmaṇā svena raktāni viraktāni ca dānava |
yathā karmaviśeṣāṃśca prāpnuvanti tathā śṛṇu || 17 ||
[Analyze grammar]

yathā ca saṃpravartante yasmiṃstiṣṭhanti vā vibho |
tatte'nupūrvyā vyākhyāsye tadihaikamanāḥ śṛṇu || 18 ||
[Analyze grammar]

anādinidhanaḥ śrīmānharirnārāyaṇaḥ prabhuḥ |
sa vai sṛjati bhūtāni sthāvarāṇi carāṇi ca || 19 ||
[Analyze grammar]

eṣa sarveṣu bhūteṣu kṣaraścākṣara eva ca |
ekādaśavikārātmā jagatpibati raśmibhiḥ || 20 ||
[Analyze grammar]

pādau tasya mahīṃ viddhi mūrdhānaṃ divameva ca |
bāhavastu diśo daitya śrotramākāśameva ca || 21 ||
[Analyze grammar]

tasya tejomayaḥ sūryo manaścandramasi sthitam |
buddhirjñānagatā nityaṃ rasastvapsu pravartate || 22 ||
[Analyze grammar]

bhruvoranantarāstasya grahā dānavasattama |
nakṣatracakraṃ netrābhyāṃ pādayorbhūśca dānava || 23 ||
[Analyze grammar]

rajastamaśca sattvaṃ ca viddhi nārāyaṇātmakam |
so''śramāṇāṃ mukhaṃ tāta karmaṇastatphalaṃ viduḥ || 24 ||
[Analyze grammar]

akarmaṇaḥ phalaṃ caiva sa eva paramavyayaḥ |
chandāṃsi tasya romāṇi akṣaraṃ ca sarasvatī || 25 ||
[Analyze grammar]

bahvāśrayo bahumukho dharmo hṛdi samāśritaḥ |
sa brahmaparamo dharmastapaśca sadasacca saḥ || 26 ||
[Analyze grammar]

śrutiśāstragrahopetaḥ ṣoḍaśartvikkratuśca saḥ |
pitāmahaśca viṣṇuśca so'śvinau sa puraṃdaraḥ || 27 ||
[Analyze grammar]

mitraśca varuṇaścaiva yamo'tha dhanadastathā |
te pṛthagdarśanāstasya saṃvidanti tathaikatām |
ekasya viddhi devasya sarvaṃ jagadidaṃ vaśe || 28 ||
[Analyze grammar]

nānābhūtasya daityendra tasyaikatvaṃ vadatyayam |
jantuḥ paśyati jñānena tataḥ sattvaṃ prakāśate || 29 ||
[Analyze grammar]

saṃhāravikṣepasahasrakoṭīstiṣṭhanti jīvāḥ pracaranti cānye |
prajāvisargasya ca pārimāṇyaṃ vāpīsahasrāṇi bahūni daitya || 30 ||
[Analyze grammar]

vāpyaḥ punaryojanavistṛtāstāḥ krośaṃ ca gambhīratayāvagāḍhāḥ |
āyāmataḥ pañcaśatāśca sarvāḥ pratyekaśo yojanataḥ pravṛddhāḥ || 31 ||
[Analyze grammar]

vāpyā jalaṃ kṣipyati vālakoṭyā tvahnā sakṛccāpyatha na dvitīyam |
tāsāṃ kṣaye viddhi kṛtaṃ visargaṃ saṃhāramekaṃ ca tathā prajānām || 32 ||
[Analyze grammar]

ṣaḍjīvavarṇāḥ paramaṃ pramāṇaṃ kṛṣṇo dhūmro nīlamathāsya madhyam |
raktaṃ punaḥ sahyataraṃ sukhaṃ tu hāridravarṇaṃ susukhaṃ ca śuklam || 33 ||
[Analyze grammar]

paraṃ tu śuklaṃ vimalaṃ viśokaṃ gataklamaṃ sidhyati dānavendra |
gatvā tu yoniprabhavāni daitya sahasraśaḥ siddhimupaiti jīvaḥ || 34 ||
[Analyze grammar]

gatiṃ ca yāṃ darśanamāha devo gatvā śubhaṃ darśanameva cāha |
gatiḥ punarvarṇakṛtā prajānāṃ varṇastathā kālakṛto'surendra || 35 ||
[Analyze grammar]

śataṃ sahasrāṇi caturdaśeha parā gatirjīvaguṇasya daitya |
ārohaṇaṃ tatkṛtameva viddhi sthānaṃ tathā niḥsaraṇaṃ ca teṣām || 36 ||
[Analyze grammar]

kṛṣṇasya varṇasya gatirnikṛṣṭā sa majjate narake pacyamānaḥ |
sthānaṃ tathā durgatibhistu tasya prajāvisargānsubahūnvadanti || 37 ||
[Analyze grammar]

śataṃ sahasrāṇi tataścaritvā prāpnoti varṇaṃ haritaṃ tu paścāt |
sa caiva tasminnivasatyanīśo yugakṣaye tamasā saṃvṛtātmā || 38 ||
[Analyze grammar]

sa vai yadā sattvaguṇena yuktastamo vyapohanghaṭate svabuddhyā |
sa lohitaṃ varṇamupaiti nīlo manuṣyaloke parivartate ca || 39 ||
[Analyze grammar]

sa tatra saṃhāravisargameva svakarmajairbandhanaiḥ kliśyamānaḥ |
tataḥ sa hāridramupaiti varṇaṃ saṃhāravikṣepaśate vyatīte || 40 ||
[Analyze grammar]

hāridravarṇastu prajāvisargānsahasraśastiṣṭhati saṃcaranvai |
avipramukto niraye ca daitya tataḥ sahasrāṇi daśāparāṇi || 41 ||
[Analyze grammar]

gatīḥ sahasrāṇi ca pañca tasya catvāri saṃvartakṛtāni caiva |
vimuktamenaṃ nirayācca viddhi sarveṣu cānyeṣu ca saṃbhaveṣu || 42 ||
[Analyze grammar]

sa devaloke viharatyabhīkṣṇaṃ tataścyuto mānuṣatāmupaiti |
saṃhāravikṣepaśatāni cāṣṭau martyeṣu tiṣṭhannamṛtatvameti || 43 ||
[Analyze grammar]

so'smādatha bhraśyati kālayogātkṛṣṇe tale tiṣṭhati sarvakaṣṭe |
yathā tvayaṃ sidhyati jīvalokastatte'bhidhāsyāmyasurapravīra || 44 ||
[Analyze grammar]

daivāni sa vyūhaśatāni sapta rakto haridro'tha tathaiva śuklaḥ |
saṃśritya saṃdhāvati śuklametamaṣṭāparānarcyatamānsa lokān || 45 ||
[Analyze grammar]

aṣṭau ca ṣaṣṭiṃ ca śatāni yāni manoviruddhāni mahādyutīnām |
śuklasya varṇasya parā gatiryā trīṇyeva ruddhāni mahānubhāva || 46 ||
[Analyze grammar]

saṃhāravikṣepamaniṣṭamekaṃ catvāri cānyāni vasatyanīśaḥ |
ṣaṣṭhasya varṇasya parā gatiryā siddhā viśiṣṭasya gataklamasya || 47 ||
[Analyze grammar]

saptottaraṃ teṣu vasatyanīśaḥ saṃhāravikṣepaśataṃ saśeṣam |
tasmādupāvṛtya manuṣyaloke tato mahānmānuṣatāmupaiti || 48 ||
[Analyze grammar]

tasmādupāvṛtya tataḥ krameṇa so'gre sma saṃtiṣṭhati bhūtasargam |
sa saptakṛtvaśca paraiti lokānsaṃhāravikṣepakṛtapravāsaḥ || 49 ||
[Analyze grammar]

saptaiva saṃhāramupaplavāni saṃbhāvya saṃtiṣṭhati siddhaloke |
tato'vyayaṃ sthānamanantameti devasya viṣṇoratha brahmaṇaśca |
śeṣasya caivātha narasya caiva devasya viṣṇoḥ paramasya caiva || 50 ||
[Analyze grammar]

saṃhārakāle paridagdhakāyā brahmāṇamāyānti sadā prajā hi |
ceṣṭātmano devagaṇāśca sarve ye brahmalokādamarāḥ sma te'pi || 51 ||
[Analyze grammar]

prajāvisargaṃ tu saśeṣakālaṃ sthānāni svānyeva saranti jīvāḥ |
niḥśeṣāṇāṃ tatpadaṃ yānti cānte sarvāpadā ye sadṛśā manuṣyāḥ || 52 ||
[Analyze grammar]

ye tu cyutāḥ siddhalokātkrameṇa teṣāṃ gatiṃ yānti tathānupūrvyā |
jīvāḥ pare tadbalaveṣarūpā vidhiṃ svakaṃ yānti viparyayeṇa || 53 ||
[Analyze grammar]

sa yāvadevāsti saśeṣabhukte prajāśca devyau ca tathaiva śukle |
tāvattadā teṣu viśuddhabhāvaḥ saṃyamya pañcendriyarūpametat || 54 ||
[Analyze grammar]

śuddhāṃ gatiṃ tāṃ paramāṃ paraiti śuddhena nityaṃ manasā vicinvan |
tato'vyayaṃ sthānamupaiti brahma duṣprāpamabhyeti sa śāśvataṃ vai |
ityetadākhyātamahīnasattva nārāyaṇasyeha balaṃ mayā te || 55 ||
[Analyze grammar]

vṛtra uvāca |
evaṃ gate me na viṣādo'sti kaścitsamyakca paśyāmi vacastavaitat |
śrutvā ca te vācamadīnasattva vikalmaṣo'smyadya tathā vipāpmā || 56 ||
[Analyze grammar]

pravṛttametadbhagavanmaharṣe mahādyuteścakramanantavīryam |
viṣṇoranantasya sanātanaṃ tatsthānaṃ sargā yatra sarve pravṛttāḥ |
sa vai mahātmā puruṣottamo vai tasmiñjagatsarvamidaṃ pratiṣṭhitam || 57 ||
[Analyze grammar]

bhīṣma uvāca |
evamuktvā sa kaunteya vṛtraḥ prāṇānavāsṛjat |
yojayitvā tathātmānaṃ paraṃ sthānamavāptavān || 58 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ayaṃ sa bhagavāndevaḥ pitāmaha janārdanaḥ |
sanatkumāro vṛtrāya yattadākhyātavānpurā || 59 ||
[Analyze grammar]

bhīṣma uvāca |
mūlasthāyī sa bhagavānsvenānantena tejasā |
tatsthaḥ sṛjati tānbhāvānnānārūpānmahātapāḥ || 60 ||
[Analyze grammar]

turīyārdhena tasyemaṃ viddhi keśavamacyutam |
turīyārdhena lokāṃstrīnbhāvayatyeṣa buddhimān || 61 ||
[Analyze grammar]

arvāksthitastu yaḥ sthāyī kalpānte parivartate |
sa śete bhagavānapsu yo'sāvatibalaḥ prabhuḥ |
tānvidhātā prasannātmā lokāṃścarati śāśvatān || 62 ||
[Analyze grammar]

sarvāṇyaśūnyāni karotyanantaḥ sanatkumāraḥ saṃcarate ca lokān |
sa cāniruddhaḥ sṛjate mahātmā tatsthaṃ jagatsarvamidaṃ vicitram || 63 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
vṛtreṇa paramārthajña dṛṣṭā manye''tmano gatiḥ |
śubhā tasmātsa sukhito na śocati pitāmaha || 64 ||
[Analyze grammar]

śuklaḥ śuklābhijātīyaḥ sādhyo nāvartate'nagha |
tiryaggateśca nirmukto nirayācca pitāmaha || 65 ||
[Analyze grammar]

hāridravarṇe rakte vā vartamānastu pārthiva |
tiryagevānupaśyeta karmabhistāmasairvṛtaḥ || 66 ||
[Analyze grammar]

vayaṃ tu bhṛśamāpannā raktāḥ kaṣṭamukhe'sukhe |
kāṃ gatiṃ pratipatsyāmo nīlāṃ kṛṣṇādhamāmatha || 67 ||
[Analyze grammar]

bhīṣma uvāca |
śuddhābhijanasaṃpannāḥ pāṇḍavāḥ saṃśitavratāḥ |
vihṛtya devalokeṣu punarmānuṣyameṣyatha || 68 ||
[Analyze grammar]

prajāvisargaṃ ca sukhena kāle pratyetya deveṣu sukhāni bhuktvā |
sukhena saṃyāsyatha siddhasaṃkhyāṃ mā vo bhayaṃ bhūdvimalāḥ stha sarve || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 271

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: