Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
dhanyā dhanyā iti janāḥ sarve'smānpravadantyuta |
na duḥkhitataraḥ kaścitpumānasmābhirasti ha || 1 ||
[Analyze grammar]

lokasaṃbhāvitairduḥkhaṃ yatprāptaṃ kurusattama |
prāpya jātiṃ manuṣyeṣu devairapi pitāmaha || 2 ||
[Analyze grammar]

kadā vayaṃ kariṣyāmaḥ saṃnyāsaṃ duḥkhasaṃjñakam |
duḥkhametaccharīrāṇāṃ dhāraṇaṃ kurusattama || 3 ||
[Analyze grammar]

vimuktāḥ saptadaśabhirhetubhūtaiśca pañcabhiḥ |
indriyārthairguṇaiścaiva aṣṭābhiḥ prapitāmaha || 4 ||
[Analyze grammar]

na gacchanti punarbhāvaṃ munayaḥ saṃśitavratāḥ |
kadā vayaṃ bhaviṣyāmo rājyaṃ hitvā paraṃtapa || 5 ||
[Analyze grammar]

bhīṣma uvāca |
nāstyanantaṃ mahārāja sarvaṃ saṃkhyānagocaram |
punarbhāvo'pi saṃkhyāto nāsti kiṃcidihācalam || 6 ||
[Analyze grammar]

na cāpi gamyate rājannaiṣa doṣaḥ prasaṅgataḥ |
udyogādeva dharmajña kālenaiva gamiṣyatha || 7 ||
[Analyze grammar]

īśo'yaṃ satataṃ dehī nṛpate puṇyapāpayoḥ |
tata eva samutthena tamasā rudhyate'pi ca || 8 ||
[Analyze grammar]

yathāñjanamayo vāyuḥ punarmānaḥśilaṃ rajaḥ |
anupraviśya tadvarṇo dṛśyate rañjayandiśaḥ || 9 ||
[Analyze grammar]

tathā karmaphalairdehī rañjitastamasāvṛtaḥ |
vivarṇo varṇamāśritya deheṣu parivartate || 10 ||
[Analyze grammar]

jñānena hi yadā janturajñānaprabhavaṃ tamaḥ |
vyapohati tadā brahma prakāśeta sanātanam || 11 ||
[Analyze grammar]

ayatnasādhyaṃ munayo vadanti ye cāpi muktāsta upāsitavyāḥ |
tvayā ca lokena ca sāmareṇa tasmānna śāmyanti maharṣisaṃghāḥ || 12 ||
[Analyze grammar]

asminnarthe purā gītaṃ śṛṇuṣvaikamanā nṛpa |
yathā daityena vṛtreṇa bhraṣṭaiśvaryeṇa ceṣṭitam || 13 ||
[Analyze grammar]

nirjitenāsahāyena hṛtarājyena bhārata |
aśocatā śatrumadhye buddhimāsthāya kevalām || 14 ||
[Analyze grammar]

bhraṣṭaiśvaryaṃ purā vṛtramuśanā vākyamabravīt |
kaccitparājitasyādya na vyathā te'sti dānava || 15 ||
[Analyze grammar]

vṛtra uvāca |
satyena tapasā caiva viditvā saṃkṣayaṃ hyaham |
na śocāmi na hṛṣyāmi bhūtānāmāgatiṃ gatim || 16 ||
[Analyze grammar]

kālasaṃcoditā jīvā majjanti narake'vaśāḥ |
paridṛṣṭāni sarvāṇi divyānyāhurmanīṣiṇaḥ || 17 ||
[Analyze grammar]

kṣapayitvā tu taṃ kālaṃ gaṇitaṃ kālacoditāḥ |
sāvaśeṣeṇa kālena saṃbhavanti punaḥ punaḥ || 18 ||
[Analyze grammar]

tiryagyonisahasrāṇi gatvā narakameva ca |
nirgacchantyavaśā jīvāḥ kālabandhanabandhanāḥ || 19 ||
[Analyze grammar]

evaṃ saṃsaramāṇāni jīvānyahamadṛṣṭavān |
yathā karma tathā lābha iti śāstranidarśanam || 20 ||
[Analyze grammar]

tiryaggacchanti narakaṃ mānuṣyaṃ daivameva ca |
sukhaduḥkhe priyadveṣye caritvā pūrvameva ca || 21 ||
[Analyze grammar]

kṛtāntavidhisaṃyuktaṃ sarvalokaḥ prapadyate |
gataṃ gacchanti cādhvānaṃ sarvabhūtāni sarvadā || 22 ||
[Analyze grammar]

bhīṣma uvāca |
kālasaṃkhyānasaṃkhyātaṃ sṛṣṭisthitiparāyaṇam |
taṃ bhāṣamāṇaṃ bhagavānuśanā pratyabhāṣata |
bhīmānduṣṭapralāpāṃstvaṃ tāta kasmātprabhāṣase || 23 ||
[Analyze grammar]

vṛtra uvāca |
pratyakṣametadbhavatastathānyeṣāṃ manīṣiṇām |
mayā yajjayalubdhena purā taptaṃ mahattapaḥ || 24 ||
[Analyze grammar]

gandhānādāya bhūtānāṃ rasāṃśca vividhānapi |
avardhaṃ trīnsamākramya lokānvai svena tejasā || 25 ||
[Analyze grammar]

jvālāmālāparikṣipto vaihāyasacarastathā |
ajeyaḥ sarvabhūtānāmāsaṃ nityamapetabhīḥ || 26 ||
[Analyze grammar]

aiśvaryaṃ tapasā prāptaṃ bhraṣṭaṃ tacca svakarmabhiḥ |
dhṛtimāsthāya bhagavanna śocāmi tatastvaham || 27 ||
[Analyze grammar]

yuyutsatā mahendreṇa purā sārdhaṃ mahātmanā |
tato me bhagavāndṛṣṭo harirnārāyaṇaḥ prabhuḥ || 28 ||
[Analyze grammar]

vaikuṇṭhaḥ puruṣo viṣṇuḥ śuklo'nantaḥ sanātanaḥ |
muñjakeśo hariśmaśruḥ sarvabhūtapitāmahaḥ || 29 ||
[Analyze grammar]

nūnaṃ tu tasya tapasaḥ sāvaśeṣaṃ mamāsti vai |
yadahaṃ praṣṭumicchāmi bhavantaṃ karmaṇaḥ phalam || 30 ||
[Analyze grammar]

aiśvaryaṃ vai mahadbrahmankasminvarṇe pratiṣṭhitam |
nivartate cāpi punaḥ kathamaiśvaryamuttamam || 31 ||
[Analyze grammar]

kasmādbhūtāni jīvanti pravartante'tha vā punaḥ |
kiṃ vā phalaṃ paraṃ prāpya jīvastiṣṭhati śāśvataḥ || 32 ||
[Analyze grammar]

kena vā karmaṇā śakyamatha jñānena kena vā |
brahmarṣe tatphalaṃ prāptuṃ tanme vyākhyātumarhasi || 33 ||
[Analyze grammar]

itīdamuktaḥ sa munistadānīṃ pratyāha yattacchṛṇu rājasiṃha |
mayocyamānaṃ puruṣarṣabha tvamananyacittaḥ saha sodarīyaiḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 270

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: