Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
aho dharmiṣṭhatā tāta vṛtrasyāmitatejasaḥ |
yasya vijñānamatulaṃ viṣṇorbhaktiśca tādṛśī || 1 ||
[Analyze grammar]

durvijñeyamidaṃ tāta viṣṇoramitatejasaḥ |
kathaṃ vā rājaśārdūla padaṃ tajjñātavānasau || 2 ||
[Analyze grammar]

bhavatā kathitaṃ hyetacchraddadhe cāhamacyuta |
bhūyastu me samutpannā buddhiravyaktadarśanāt || 3 ||
[Analyze grammar]

kathaṃ vinihato vṛtraḥ śakreṇa bharatarṣabha |
dharmiṣṭho viṣṇubhaktaśca tattvajñaśca padānvaye || 4 ||
[Analyze grammar]

etanme saṃśayaṃ brūhi pṛcchato bharatarṣabha |
vṛtrastu rājaśārdūla yathā śakreṇa nirjitaḥ || 5 ||
[Analyze grammar]

yathā caivābhavadyuddhaṃ taccācakṣva pitāmaha |
vistareṇa mahābāho paraṃ kautūhalaṃ hi me || 6 ||
[Analyze grammar]

bhīṣma uvāca |
rathenendraḥ prayāto vai sārdhaṃ suragaṇaiḥ purā |
dadarśāthāgrato vṛtraṃ viṣṭhitaṃ parvatopamam || 7 ||
[Analyze grammar]

yojanānāṃ śatānyūrdhvaṃ pañcocchritamariṃdama |
śatāni vistareṇātha trīṇyevābhyadhikāni tu || 8 ||
[Analyze grammar]

tatprekṣya tādṛśaṃ rūpaṃ trailokyenāpi durjayam |
vṛtrasya devāḥ saṃtrastā na śāntimupalebhire || 9 ||
[Analyze grammar]

śakrasya tu tadā rājannūrustambho vyajāyata |
bhayādvṛtrasya sahasā dṛṣṭvā tadrūpamuttamam || 10 ||
[Analyze grammar]

tato nādaḥ samabhavadvāditrāṇāṃ ca nisvanaḥ |
devāsurāṇāṃ sarveṣāṃ tasminyuddha upasthite || 11 ||
[Analyze grammar]

atha vṛtrasya kauravya dṛṣṭvā śakramupasthitam |
na saṃbhramo na bhīḥ kācidāsthā vā samajāyata || 12 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ trailokyasya bhayaṃkaram |
śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ || 13 ||
[Analyze grammar]

asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ |
śilābhirvividhābhiśca kārmukaiśca mahāsvanaiḥ || 14 ||
[Analyze grammar]

astraiśca vividhairdivyaiḥ pāvakolkābhireva ca |
devāsuraistataḥ sainyaiḥ sarvamāsītsamākulam || 15 ||
[Analyze grammar]

pitāmahapurogāśca sarve devagaṇāstathā |
ṛṣayaśca mahābhāgāstadyuddhaṃ draṣṭumāgaman || 16 ||
[Analyze grammar]

vimānāgryairmahārāja siddhāśca bharatarṣabha |
gandharvāśca vimānāgryairapsarobhiḥ samāgaman || 17 ||
[Analyze grammar]

tato'ntarikṣamāvṛtya vṛtro dharmabhṛtāṃ varaḥ |
aśmavarṣeṇa devendraṃ parvatātsamavākirat || 18 ||
[Analyze grammar]

tato devagaṇāḥ kruddhāḥ sarvataḥ śastravṛṣṭibhiḥ |
aśmavarṣamapohanta vṛtrapreritamāhave || 19 ||
[Analyze grammar]

vṛtraśca kuruśārdūla mahāmāyo mahābalaḥ |
mohayāmāsa devendraṃ māyāyuddhena sarvataḥ || 20 ||
[Analyze grammar]

tasya vṛtrārditasyātha moha āsīcchatakratoḥ |
rathaṃtareṇa taṃ tatra vasiṣṭhaḥ samabodhayat || 21 ||
[Analyze grammar]

vasiṣṭha uvāca |
devaśreṣṭho'si devendra surārivinibarhaṇa |
trailokyabalasaṃyuktaḥ kasmācchakra viṣīdasi || 22 ||
[Analyze grammar]

eṣa brahmā ca viṣṇuśca śivaścaiva jagatprabhuḥ |
somaśca bhagavāndevaḥ sarve ca paramarṣayaḥ || 23 ||
[Analyze grammar]

mā kārṣīḥ kaśmalaṃ śakra kaścidevetaro yathā |
āryāṃ yuddhe matiṃ kṛtvā jahi śatruṃ sureśvara || 24 ||
[Analyze grammar]

eṣa lokagurustryakṣaḥ sarvalokanamaskṛtaḥ |
nirīkṣate tvāṃ bhagavāṃstyaja mohaṃ sureśvara || 25 ||
[Analyze grammar]

ete brahmarṣayaścaiva bṛhaspatipurogamāḥ |
stavena śakra divyena stuvanti tvāṃ jayāya vai || 26 ||
[Analyze grammar]

bhīṣma uvāca |
evaṃ saṃbodhyamānasya vasiṣṭhena mahātmanā |
atīva vāsavasyāsīdbalamuttamatejasaḥ || 27 ||
[Analyze grammar]

tato buddhimupāgamya bhagavānpākaśāsanaḥ |
yogena mahatā yuktastāṃ māyāṃ vyapakarṣata || 28 ||
[Analyze grammar]

tato'ṅgiraḥsutaḥ śrīmāṃste caiva paramarṣayaḥ |
dṛṣṭvā vṛtrasya vikrāntamupagamya maheśvaram |
ūcurvṛtravināśārthaṃ lokānāṃ hitakāmyayā || 29 ||
[Analyze grammar]

tato bhagavatastejo jvaro bhūtvā jagatpateḥ |
samāviśanmahāraudraṃ vṛtraṃ daityavaraṃ tadā || 30 ||
[Analyze grammar]

viṣṇuśca bhagavāndevaḥ sarvalokābhipūjitaḥ |
aindraṃ samāviśadvajraṃ lokasaṃrakṣaṇe rataḥ || 31 ||
[Analyze grammar]

tato bṛhaspatirdhīmānupāgamya śatakratum |
vasiṣṭhaśca mahātejāḥ sarve ca paramarṣayaḥ || 32 ||
[Analyze grammar]

te samāsādya varadaṃ vāsavaṃ lokapūjitam |
ūcurekāgramanaso jahi vṛtramiti prabho || 33 ||
[Analyze grammar]

maheśvara uvāca |
eṣa vṛtro mahāñśakra balena mahatā vṛtaḥ |
viśvātmā sarvagaścaiva bahumāyaśca viśrutaḥ || 34 ||
[Analyze grammar]

tadenamasuraśreṣṭhaṃ trailokyenāpi durjayam |
jahi tvaṃ yogamāsthāya māvamaṃsthāḥ sureśvara || 35 ||
[Analyze grammar]

anena hi tapastaptaṃ balārthamamarādhipa |
ṣaṣṭiṃ varṣasahasrāṇi brahmā cāsmai varaṃ dadau || 36 ||
[Analyze grammar]

mahattvaṃ yogināṃ caiva mahāmāyatvameva ca |
mahābalatvaṃ ca tathā tejaścāgryaṃ sureśvara || 37 ||
[Analyze grammar]

etadvai māmakaṃ tejaḥ samāviśati vāsava |
vṛtramenaṃ tvamapyevaṃ jahi vajreṇa dānavam || 38 ||
[Analyze grammar]

śakra uvāca |
bhagavaṃstvatprasādena ditijaṃ sudurāsadam |
vajreṇa nihaniṣyāmi paśyataste surarṣabha || 39 ||
[Analyze grammar]

bhīṣma uvāca |
āviśyamāne daitye tu jvareṇātha mahāsure |
devatānāmṛṣīṇāṃ ca harṣānnādo mahānabhūt || 40 ||
[Analyze grammar]

tato dundubhayaścaiva śaṅkhāśca sumahāsvanāḥ |
murajā ḍiṇḍimāścaiva prāvādyanta sahasraśaḥ || 41 ||
[Analyze grammar]

asurāṇāṃ tu sarveṣāṃ smṛtilopo'bhavanmahān |
prajñānāśaśca balavānkṣaṇena samapadyata || 42 ||
[Analyze grammar]

tamāviṣṭamatho jñātvā ṛṣayo devatāstathā |
stuvantaḥ śakramīśānaṃ tathā prācodayannapi || 43 ||
[Analyze grammar]

rathasthasya hi śakrasya yuddhakāle mahātmanaḥ |
ṛṣibhiḥ stūyamānasya rūpamāsītsudurdṛśam || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 272

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: