Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataste sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ |
upāstamayavelāyāṃ śibirābhyāśamāgatāḥ || 1 ||
[Analyze grammar]

vimucya vāhāṃstvaritā bhītāḥ samabhavaṃstadā |
gahanaṃ deśamāsādya pracchannā nyaviśanta te || 2 ||
[Analyze grammar]

senāniveśamabhito nātidūramavasthitāḥ |
nikṛttā niśitaiḥ śastraiḥ samantātkṣatavikṣatāḥ || 3 ||
[Analyze grammar]

dīrghamuṣṇaṃ ca niḥśvasya pāṇḍavānanvacintayan |
śrutvā ca ninadaṃ ghoraṃ pāṇḍavānāṃ jayaiṣiṇām || 4 ||
[Analyze grammar]

anusārabhayādbhītāḥ prāṅmukhāḥ prādravanpunaḥ |
te muhūrtaṃ tato gatvā śrāntavāhāḥ pipāsitāḥ || 5 ||
[Analyze grammar]

nāmṛṣyanta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ |
rājño vadhena saṃtaptā muhūrtaṃ samavasthitāḥ || 6 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
aśraddheyamidaṃ karma kṛtaṃ bhīmena saṃjaya |
yatsa nāgāyutaprāṇaḥ putro mama nipātitaḥ || 7 ||
[Analyze grammar]

avadhyaḥ sarvabhūtānāṃ vajrasaṃhanano yuvā |
pāṇḍavaiḥ samare putro nihato mama saṃjaya || 8 ||
[Analyze grammar]

na diṣṭamabhyatikrāntuṃ śakyaṃ gāvalgaṇe naraiḥ |
yatsametya raṇe pārthaiḥ putro mama nipātitaḥ || 9 ||
[Analyze grammar]

adrisāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya |
hataṃ putraśataṃ śrutvā yanna dīrṇaṃ sahasradhā || 10 ||
[Analyze grammar]

kathaṃ hi vṛddhamithunaṃ hataputraṃ bhaviṣyati |
na hyahaṃ pāṇḍaveyasya viṣaye vastumutsahe || 11 ||
[Analyze grammar]

kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya |
preṣyabhūtaḥ pravarteyaṃ pāṇḍaveyasya śāsanāt || 12 ||
[Analyze grammar]

ājñāpya pṛthivīṃ sarvāṃ sthitvā mūrdhni ca saṃjaya |
kathamadya bhaviṣyāmi preṣyabhūto durantakṛt || 13 ||
[Analyze grammar]

kathaṃ bhīmasya vākyāni śrotuṃ śakṣyāmi saṃjaya |
yena putraśataṃ pūrṇamekena nihataṃ mama || 14 ||
[Analyze grammar]

kṛtaṃ satyaṃ vacastasya vidurasya mahātmanaḥ |
akurvatā vacastena mama putreṇa saṃjaya || 15 ||
[Analyze grammar]

adharmeṇa hate tāta putre duryodhane mama |
kṛtavarmā kṛpo drauṇiḥ kimakurvata saṃjaya || 16 ||
[Analyze grammar]

saṃjaya uvāca |
gatvā tu tāvakā rājannātidūramavasthitāḥ |
apaśyanta vanaṃ ghoraṃ nānādrumalatākulam || 17 ||
[Analyze grammar]

te muhūrtaṃ tu viśramya labdhatoyairhayottamaiḥ |
sūryāstamayavelāyāmāseduḥ sumahadvanam || 18 ||
[Analyze grammar]

nānāmṛgagaṇairjuṣṭaṃ nānāpakṣisamākulam |
nānādrumalatācchannaṃ nānāvyālaniṣevitam || 19 ||
[Analyze grammar]

nānātoyasamākīrṇaṃ taḍāgairupaśobhitam |
padminīśatasaṃchannaṃ nīlotpalasamāyutam || 20 ||
[Analyze grammar]

praviśya tadvanaṃ ghoraṃ vīkṣamāṇāḥ samantataḥ |
śākhāsahasrasaṃchannaṃ nyagrodhaṃ dadṛśustataḥ || 21 ||
[Analyze grammar]

upetya tu tadā rājannyagrodhaṃ te mahārathāḥ |
dadṛśurdvipadāṃ śreṣṭhāḥ śreṣṭhaṃ taṃ vai vanaspatim || 22 ||
[Analyze grammar]

te'vatīrya rathebhyastu vipramucya ca vājinaḥ |
upaspṛśya yathānyāyaṃ saṃdhyāmanvāsata prabho || 23 ||
[Analyze grammar]

tato'staṃ parvataśreṣṭhamanuprāpte divākare |
sarvasya jagato dhātrī śarvarī samapadyata || 24 ||
[Analyze grammar]

grahanakṣatratārābhiḥ prakīrṇābhiralaṃkṛtam |
nabhoṃ'śukamivābhāti prekṣaṇīyaṃ samantataḥ || 25 ||
[Analyze grammar]

īṣaccāpi pravalganti ye sattvā rātricāriṇaḥ |
divācarāśca ye sattvāste nidrāvaśamāgatāḥ || 26 ||
[Analyze grammar]

rātriṃcarāṇāṃ sattvānāṃ ninādo'bhūtsudāruṇaḥ |
kravyādāśca pramuditā ghorā prāptā ca śarvarī || 27 ||
[Analyze grammar]

tasminrātrimukhe ghore duḥkhaśokasamanvitāḥ |
kṛtavarmā kṛpo drauṇirupopaviviśuḥ samam || 28 ||
[Analyze grammar]

tatropaviṣṭāḥ śocanto nyagrodhasya samantataḥ |
tamevārthamatikrāntaṃ kurupāṇḍavayoḥ kṣayam || 29 ||
[Analyze grammar]

nidrayā ca parītāṅgā niṣedurdharaṇītale |
śrameṇa sudṛḍhaṃ yuktā vikṣatā vividhaiḥ śaraiḥ || 30 ||
[Analyze grammar]

tato nidrāvaśaṃ prāptau kṛpabhojau mahārathau |
sukhocitāvaduḥkhārhau niṣaṇṇau dharaṇītale |
tau tu suptau mahārāja śramaśokasamanvitau || 31 ||
[Analyze grammar]

krodhāmarṣavaśaṃ prāpto droṇaputrastu bhārata |
naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan || 32 ||
[Analyze grammar]

na lebhe sa tu nidrāṃ vai dahyamāno'timanyunā |
vīkṣāṃ cakre mahābāhustadvanaṃ ghoradarśanam || 33 ||
[Analyze grammar]

vīkṣamāṇo vanoddeśaṃ nānāsattvairniṣevitam |
apaśyata mahābāhurnyagrodhaṃ vāyasāyutam || 34 ||
[Analyze grammar]

tatra kākasahasrāṇi tāṃ niśāṃ paryaṇāmayan |
sukhaṃ svapantaḥ kauravya pṛthakpṛthagapāśrayāḥ || 35 ||
[Analyze grammar]

supteṣu teṣu kākeṣu visrabdheṣu samantataḥ |
so'paśyatsahasāyāntamulūkaṃ ghoradarśanam || 36 ||
[Analyze grammar]

mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhrupiṅgalam |
sudīrghaghoṇānakharaṃ suparṇamiva veginam || 37 ||
[Analyze grammar]

so'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ |
nyagrodhasya tataḥ śākhāṃ prārthayāmāsa bhārata || 38 ||
[Analyze grammar]

saṃnipatya tu śākhāyāṃ nyagrodhasya vihaṃgamaḥ |
suptāñjaghāna subahūnvāyasānvāyasāntakaḥ || 39 ||
[Analyze grammar]

keṣāṃcidacchinatpakṣāñśirāṃsi ca cakarta ha |
caraṇāṃścaiva keṣāṃcidbabhañja caraṇāyudhaḥ || 40 ||
[Analyze grammar]

kṣaṇenāhansa balavānye'sya dṛṣṭipathe sthitāḥ |
teṣāṃ śarīrāvayavaiḥ śarīraiśca viśāṃ pate |
nyagrodhamaṇḍalaṃ sarvaṃ saṃchannaṃ sarvato'bhavat || 41 ||
[Analyze grammar]

tāṃstu hatvā tataḥ kākānkauśiko mudito'bhavat |
pratikṛtya yathākāmaṃ śatrūṇāṃ śatrusūdanaḥ || 42 ||
[Analyze grammar]

taddṛṣṭvā sopadhaṃ karma kauśikena kṛtaṃ niśi |
tadbhāvakṛtasaṃkalpo drauṇireko vyacintayat || 43 ||
[Analyze grammar]

upadeśaḥ kṛto'nena pakṣiṇā mama saṃyuge |
śatrūṇāṃ kṣapaṇe yuktaḥ prāptakālaśca me mataḥ || 44 ||
[Analyze grammar]

nādya śakyā mayā hantuṃ pāṇḍavā jitakāśinaḥ |
balavantaḥ kṛtotsāhā labdhalakṣāḥ prahāriṇaḥ |
rājñaḥ sakāśe teṣāṃ ca pratijñāto vadho mayā || 45 ||
[Analyze grammar]

pataṃgāgnisamāṃ vṛttimāsthāyātmavināśinīm |
nyāyato yudhyamānasya prāṇatyāgo na saṃśayaḥ |
chadmanā tu bhavetsiddhiḥ śatrūṇāṃ ca kṣayo mahān || 46 ||
[Analyze grammar]

tatra saṃśayitādarthādyo'rtho niḥsaṃśayo bhavet |
taṃ janā bahu manyante ye'rthaśāstraviśāradāḥ || 47 ||
[Analyze grammar]

yaccāpyatra bhavedvācyaṃ garhitaṃ lokaninditam |
kartavyaṃ tanmanuṣyeṇa kṣatradharmeṇa vartatā || 48 ||
[Analyze grammar]

ninditāni ca sarvāṇi kutsitāni pade pade |
sopadhāni kṛtānyeva pāṇḍavairakṛtātmabhiḥ || 49 ||
[Analyze grammar]

asminnarthe purā gītau śrūyete dharmacintakaiḥ |
ślokau nyāyamavekṣadbhistattvārthaṃ tattvadarśibhiḥ || 50 ||
[Analyze grammar]

pariśrānte vidīrṇe ca bhuñjāne cāpi śatrubhiḥ |
prasthāne ca praveśe ca prahartavyaṃ riporbalam || 51 ||
[Analyze grammar]

nidrārtamardharātre ca tathā naṣṭapraṇāyakam |
bhinnayodhaṃ balaṃ yacca dvidhā yuktaṃ ca yadbhavet || 52 ||
[Analyze grammar]

ityevaṃ niścayaṃ cakre suptānāṃ yudhi māraṇe |
pāṇḍūnāṃ saha pāñcālairdroṇaputraḥ pratāpavān || 53 ||
[Analyze grammar]

sa krūrāṃ matimāsthāya viniścitya muhurmuhuḥ |
suptau prābodhayattau tu mātulaṃ bhojameva ca || 54 ||
[Analyze grammar]

nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ |
sa muhūrtamiva dhyātvā bāṣpavihvalamabravīt || 55 ||
[Analyze grammar]

hato duryodhano rājā ekavīro mahābalaḥ |
yasyārthe vairamasmābhirāsaktaṃ pāṇḍavaiḥ saha || 56 ||
[Analyze grammar]

ekākī bahubhiḥ kṣudrairāhave śuddhavikramaḥ |
pātito bhīmasenena ekādaśacamūpatiḥ || 57 ||
[Analyze grammar]

vṛkodareṇa kṣudreṇa sunṛśaṃsamidaṃ kṛtam |
mūrdhābhiṣiktasya śiraḥ pādena parimṛdnatā || 58 ||
[Analyze grammar]

vinardanti sma pāñcālāḥ kṣveḍanti ca hasanti ca |
dhamanti śaṅkhāñśataśo hṛṣṭā ghnanti ca dundubhīn || 59 ||
[Analyze grammar]

vāditraghoṣastumulo vimiśraḥ śaṅkhanisvanaiḥ |
anilenerito ghoro diśaḥ pūrayatīva hi || 60 ||
[Analyze grammar]

aśvānāṃ heṣamāṇānāṃ gajānāṃ caiva bṛṃhatām |
siṃhanādaśca śūrāṇāṃ śrūyate sumahānayam || 61 ||
[Analyze grammar]

diśaṃ prācīṃ samāśritya hṛṣṭānāṃ garjatāṃ bhṛśam |
rathanemisvanāścaiva śrūyante lomaharṣaṇāḥ || 62 ||
[Analyze grammar]

pāṇḍavairdhārtarāṣṭrāṇāṃ yadidaṃ kadanaṃ kṛtam |
vayameva trayaḥ śiṣṭāstasminmahati vaiśase || 63 ||
[Analyze grammar]

kecinnāgaśataprāṇāḥ kecitsarvāstrakovidāḥ |
nihatāḥ pāṇḍaveyaiḥ sma manye kālasya paryayam || 64 ||
[Analyze grammar]

evametena bhāvyaṃ hi nūnaṃ kāryeṇa tattvataḥ |
yathā hyasyedṛśī niṣṭhā kṛte kārye'pi duṣkare || 65 ||
[Analyze grammar]

bhavatostu yadi prajñā na mohādapacīyate |
vyāpanne'sminmahatyarthe yannaḥ śreyastaducyatām || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 1

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: