Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

kṛpa uvāca |
śrutaṃ te vacanaṃ sarvaṃ hetuyuktaṃ mayā vibho |
mamāpi tu vacaḥ kiṃcicchṛṇuṣvādya mahābhuja || 1 ||
[Analyze grammar]

ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇordvayoḥ |
daive puruṣakāre ca paraṃ tābhyāṃ na vidyate || 2 ||
[Analyze grammar]

na hi daivena sidhyanti karmāṇyekena sattama |
na cāpi karmaṇaikena dvābhyāṃ siddhistu yogataḥ || 3 ||
[Analyze grammar]

tābhyāmubhābhyāṃ sarvārthā nibaddhā hyadhamottamāḥ |
pravṛttāścaiva dṛśyante nivṛttāścaiva sarvaśaḥ || 4 ||
[Analyze grammar]

parjanyaḥ parvate varṣankiṃ nu sādhayate phalam |
kṛṣṭe kṣetre tathāvarṣankiṃ nu sādhayate phalam || 5 ||
[Analyze grammar]

utthānaṃ cāpyadaivasya hyanutthānasya daivatam |
vyarthaṃ bhavati sarvatra pūrvaṃ kastatra niścayaḥ || 6 ||
[Analyze grammar]

pravṛṣṭe ca yathā deve samyakkṣetre ca karṣite |
bījaṃ mahāguṇaṃ bhūyāttathā siddhirhi mānuṣī || 7 ||
[Analyze grammar]

tayordaivaṃ viniścitya svavaśenaiva vartate |
prājñāḥ puruṣakāraṃ tu ghaṭante dākṣyamāsthitāḥ || 8 ||
[Analyze grammar]

tābhyāṃ sarve hi kāryārthā manuṣyāṇāṃ nararṣabha |
viceṣṭantaśca dṛśyante nivṛttāśca tathaiva hi || 9 ||
[Analyze grammar]

kṛtaḥ puruṣakāraḥ sanso'pi daivena sidhyati |
tathāsya karmaṇaḥ karturabhinirvartate phalam || 10 ||
[Analyze grammar]

utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam |
aphalaṃ dṛśyate loke samyagapyupapāditam || 11 ||
[Analyze grammar]

tatrālasā manuṣyāṇāṃ ye bhavantyamanasvinaḥ |
utthānaṃ te vigarhanti prājñānāṃ tanna rocate || 12 ||
[Analyze grammar]

prāyaśo hi kṛtaṃ karma aphalaṃ dṛśyate bhuvi |
akṛtvā ca punarduḥkhaṃ karma dṛśyenmahāphalam || 13 ||
[Analyze grammar]

ceṣṭāmakurvaṃllabhate yadi kiṃcidyadṛcchayā |
yo vā na labhate kṛtvā durdaśau tāvubhāvapi || 14 ||
[Analyze grammar]

śaknoti jīvituṃ dakṣo nālasaḥ sukhamedhate |
dṛśyante jīvaloke'smindakṣāḥ prāyo hitaiṣiṇaḥ || 15 ||
[Analyze grammar]

yadi dakṣaḥ samārambhātkarmaṇāṃ nāśnute phalam |
nāsya vācyaṃ bhavetkiṃcittattvaṃ cāpyadhigacchati || 16 ||
[Analyze grammar]

akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ |
sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ || 17 ||
[Analyze grammar]

evametadanādṛtya vartate yastvato'nyathā |
sa karotyātmano'narthānnaiṣa buddhimatāṃ nayaḥ || 18 ||
[Analyze grammar]

hīnaṃ puruṣakāreṇa yadā daivena vā punaḥ |
kāraṇābhyāmathaitābhyāmutthānamaphalaṃ bhavet |
hīnaṃ puruṣakāreṇa karma tviha na sidhyati || 19 ||
[Analyze grammar]

daivatebhyo namaskṛtya yastvarthānsamyagīhate |
dakṣo dākṣiṇyasaṃpanno na sa moghaṃ vihanyate || 20 ||
[Analyze grammar]

samyagīhā punariyaṃ yo vṛddhānupasevate |
āpṛcchati ca yacchreyaḥ karoti ca hitaṃ vacaḥ || 21 ||
[Analyze grammar]

utthāyotthāya hi sadā praṣṭavyā vṛddhasaṃmatāḥ |
te'sya yoge paraṃ mūlaṃ tanmūlā siddhirucyate || 22 ||
[Analyze grammar]

vṛddhānāṃ vacanaṃ śrutvā yo hyutthānaṃ prayojayet |
utthānasya phalaṃ samyaktadā sa labhate'cirāt || 23 ||
[Analyze grammar]

rāgātkrodhādbhayāllobhādyo'rthānīheta mānavaḥ |
anīśaścāvamānī ca sa śīghraṃ bhraśyate śriyaḥ || 24 ||
[Analyze grammar]

so'yaṃ duryodhanenārtho lubdhenādīrghadarśinā |
asamarthya samārabdho mūḍhatvādavicintitaḥ || 25 ||
[Analyze grammar]

hitabuddhīnanādṛtya saṃmantryāsādhubhiḥ saha |
vāryamāṇo'karodvairaṃ pāṇḍavairguṇavattaraiḥ || 26 ||
[Analyze grammar]

pūrvamapyatiduḥśīlo na dainyaṃ kartumarhati |
tapatyarthe vipanne hi mitrāṇāmakṛtaṃ vacaḥ || 27 ||
[Analyze grammar]

anvāvartāmahi vayaṃ yattu taṃ pāpapūruṣam |
asmānapyanayastasmātprāpto'yaṃ dāruṇo mahān || 28 ||
[Analyze grammar]

anena tu mamādyāpi vyasanenopatāpitā |
buddhiścintayataḥ kiṃcitsvaṃ śreyo nāvabudhyate || 29 ||
[Analyze grammar]

muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ |
te ca pṛṣṭā yathā brūyustatkartavyaṃ tathā bhavet || 30 ||
[Analyze grammar]

te vayaṃ dhṛtarāṣṭraṃ ca gāndhārīṃ ca sametya ha |
upapṛcchāmahe gatvā viduraṃ ca mahāmatim || 31 ||
[Analyze grammar]

te pṛṣṭāśca vadeyuryacchreyo naḥ samanantaram |
tadasmābhiḥ punaḥ kāryamiti me naiṣṭhikī matiḥ || 32 ||
[Analyze grammar]

anārambhāttu kāryāṇāṃ nārthaḥ saṃpadyate kvacit |
kṛte puruṣakāre ca yeṣāṃ kāryaṃ na sidhyati |
daivenopahatāste tu nātra kāryā vicāraṇā || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 2

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: