Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
drauṇistu rathavaṃśena mahatā parivāritaḥ |
āpatatsahasā rājanyatra rājā vyavasthitaḥ || 1 ||
[Analyze grammar]

tamāpatantaṃ sahasā śūraḥ śaurisahāyavān |
dadhāra sahasā pārtho veleva makarālayam || 2 ||
[Analyze grammar]

tataḥ kruddho mahārāja droṇaputraḥ pratāpavān |
arjunaṃ vāsudevaṃ ca chādayāmāsa patribhiḥ || 3 ||
[Analyze grammar]

avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ |
vismayaṃ paramaṃ gatvā praikṣanta kuravastadā || 4 ||
[Analyze grammar]

arjunastu tato divyamastraṃ cakre hasanniva |
tadastraṃ brāhmaṇo yuddhe vārayāmāsa bhārata || 5 ||
[Analyze grammar]

yadyaddhi vyākṣipadyuddhe pāṇḍavo'straṃ jighāṃsayā |
tattadastraṃ maheṣvāso droṇaputro vyaśātayat || 6 ||
[Analyze grammar]

astrayuddhe tato rājanvartamāne bhayāvahe |
apaśyāma raṇe drauṇiṃ vyāttānanamivāntakam || 7 ||
[Analyze grammar]

sa diśo vidiśaścaiva chādayitvā vijihmagaiḥ |
vāsudevaṃ tribhirbāṇairavidhyaddakṣiṇe bhuje || 8 ||
[Analyze grammar]

tato'rjuno hayānhatvā sarvāṃstasya mahātmanaḥ |
cakāra samare bhūmiṃ śoṇitaughataraṅgiṇīm || 9 ||
[Analyze grammar]

nihatā rathinaḥ petuḥ pārthacāpacyutaiḥ śaraiḥ |
hayāśca paryadhāvanta muktayoktrāstatastataḥ || 10 ||
[Analyze grammar]

taddṛṣṭvā karma pārthasya drauṇirāhavaśobhinaḥ |
avākiradraṇe kṛṣṇaṃ samantānniśitaiḥ śaraiḥ || 11 ||
[Analyze grammar]

tato'rjunaṃ mahārāja drauṇirāyamya patriṇā |
vakṣodeśe samāsādya tāḍayāmāsa saṃyuge || 12 ||
[Analyze grammar]

so'tividdho raṇe tena droṇaputreṇa bhārata |
ādatta parighaṃ ghoraṃ drauṇeścainamavākṣipat || 13 ||
[Analyze grammar]

tamāpatantaṃ parighaṃ kārtasvaravibhūṣitam |
drauṇiściccheda sahasā tata uccukruśurjanāḥ || 14 ||
[Analyze grammar]

so'nekadhāpatadbhūmau bhāradvājasya sāyakaiḥ |
viśīrṇaḥ parvato rājanyathā syānmātariśvanā || 15 ||
[Analyze grammar]

tato'rjuno raṇe drauṇiṃ vivyādha daśabhiḥ śaraiḥ |
sārathiṃ cāsya bhallena rathanīḍādapāharat || 16 ||
[Analyze grammar]

sa saṃgṛhya svayaṃ vāhānkṛṣṇau prācchādayaccharaiḥ |
tatrādbhutamapaśyāma drauṇerāśu parākramam || 17 ||
[Analyze grammar]

ayacchatturagānyacca phalgunaṃ cāpyayodhayat |
tadasya samare rājansarve yodhā apūjayan || 18 ||
[Analyze grammar]

yadā tvagrasyata raṇe droṇaputreṇa phalgunaḥ |
tato raśmīnrathāśvānāṃ kṣurapraiścicchide jayaḥ || 19 ||
[Analyze grammar]

prādravaṃsturagāste tu śaravegaprabādhitāḥ |
tato'bhūnninado bhūyastava sainyasya bhārata || 20 ||
[Analyze grammar]

pāṇḍavāstu jayaṃ labdhvā tava sainyamupādravan |
samantānniśitānbāṇānvimuñcanto jayaiṣiṇaḥ || 21 ||
[Analyze grammar]

pāṇḍavaistu mahārāja dhārtarāṣṭrī mahācamūḥ |
punaḥ punaratho vīrairabhajyata jayoddhataiḥ || 22 ||
[Analyze grammar]

paśyatāṃ te mahārāja putrāṇāṃ citrayodhinām |
śakuneḥ saubaleyasya karṇasya ca mahātmanaḥ || 23 ||
[Analyze grammar]

vāryamāṇā mahāsenā putraistava janeśvara |
nāvatiṣṭhata saṃgrāme tāḍyamānā samantataḥ || 24 ||
[Analyze grammar]

tato yodhairmahārāja palāyadbhistatastataḥ |
abhavadvyākulaṃ bhītaiḥ putrāṇāṃ te mahadbalam || 25 ||
[Analyze grammar]

tiṣṭha tiṣṭheti satataṃ sūtaputrasya jalpataḥ |
nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ || 26 ||
[Analyze grammar]

athotkruṣṭaṃ mahārāja pāṇḍavairjitakāśibhiḥ |
dhārtarāṣṭrabalaṃ dṛṣṭvā dravamāṇaṃ samantataḥ || 27 ||
[Analyze grammar]

tato duryodhanaḥ karṇamabravītpraṇayādiva |
paśya karṇa yathā senā pāṇḍavairarditā bhṛśam || 28 ||
[Analyze grammar]

tvayi tiṣṭhati saṃtrāsātpalāyati samantataḥ |
etajjñātvā mahābāho kuru prāptamariṃdama || 29 ||
[Analyze grammar]

sahasrāṇi ca yodhānāṃ tvāmeva puruṣarṣabha |
krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ || 30 ||
[Analyze grammar]

etacchrutvā tu rādheyo duryodhanavaco mahat |
madrarājamidaṃ vākyamabravītsūtanandanaḥ || 31 ||
[Analyze grammar]

paśya me bhujayorvīryamastrāṇāṃ ca janeśvara |
adya hanmi raṇe sarvānpāñcālānpāṇḍubhiḥ saha |
vāhayāśvānnaravyāghra bhadreṇaiva janeśvara || 32 ||
[Analyze grammar]

evamuktvā mahārāja sūtaputraḥ pratāpavān |
pragṛhya vijayaṃ vīro dhanuḥśreṣṭhaṃ purātanam |
sajyaṃ kṛtvā mahārāja saṃmṛjya ca punaḥ punaḥ || 33 ||
[Analyze grammar]

saṃnivārya ca yodhānsvānsatyena śapathena ca |
prāyojayadameyātmā bhārgavāstraṃ mahābalaḥ || 34 ||
[Analyze grammar]

tato rājansahasrāṇi prayutānyarbudāni ca |
koṭiśaśca śarāstīkṣṇā niragacchanmahāmṛdhe || 35 ||
[Analyze grammar]

jvalitaistairmahāghoraiḥ kaṅkabarhiṇavājitaiḥ |
saṃchannā pāṇḍavī senā na prājñāyata kiṃcana || 36 ||
[Analyze grammar]

hāhākāro mahānāsītpāñcālānāṃ viśāṃ pate |
pīḍitānāṃ balavatā bhārgavāstreṇa saṃyuge || 37 ||
[Analyze grammar]

nipatadbhirgajai rājannaraiścāpi sahasraśaḥ |
rathaiścāpi naravyāghra hayaiścāpi samantataḥ || 38 ||
[Analyze grammar]

prākampata mahī rājannihataistaistatastataḥ |
vyākulaṃ sarvamabhavatpāṇḍavānāṃ mahadbalam || 39 ||
[Analyze grammar]

karṇastveko yudhāṃ śreṣṭho vidhūma iva pāvakaḥ |
dahañśatrūnnaravyāghra śuśubhe sa paraṃtapaḥ || 40 ||
[Analyze grammar]

te vadhyamānāḥ karṇena pāñcālāścedibhiḥ saha |
tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ |
cukruśuste naravyāghra yathāprāgvā narottamāḥ || 41 ||
[Analyze grammar]

teṣāṃ tu krośatāṃ śrutvā bhītānāṃ raṇamūrdhani |
dhāvatāṃ ca diśo rājanvitrastānāṃ samantataḥ |
ārtanādo mahāṃstatra pretānāmiva saṃplave || 42 ||
[Analyze grammar]

vadhyamānāṃstu tāndṛṣṭvā sūtaputreṇa māriṣa |
vitresuḥ sarvabhūtāni tiryagyonigatānyapi || 43 ||
[Analyze grammar]

te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ |
arjunaṃ vāsudevaṃ ca vyākrośanta muhurmuhuḥ |
pretarājapure yadvatpretarājaṃ vicetasaḥ || 44 ||
[Analyze grammar]

athābravīdvāsudevaṃ kuntīputro dhanaṃjayaḥ |
bhārgavāstraṃ mahāghoraṃ dṛṣṭvā tatra sabhīritam || 45 ||
[Analyze grammar]

paśya kṛṣṇa mahābāho bhārgavāstrasya vikramam |
naitadastraṃ hi samare śakyaṃ hantuṃ kathaṃcana || 46 ||
[Analyze grammar]

sūtaputraṃ ca saṃrabdhaṃ paśya kṛṣṇa mahāraṇe |
antakapratimaṃ vīraṃ kurvāṇaṃ karma dāruṇam || 47 ||
[Analyze grammar]

sutīkṣṇaṃ codayannaśvānprekṣate māṃ muhurmuhuḥ |
na ca paśyāmi samare karṇasya prapalāyitam || 48 ||
[Analyze grammar]

jīvanprāpnoti puruṣaḥ saṃkhye jayaparājayau |
jitasya tu hṛṣīkeśa vadha eva kuto jayaḥ || 49 ||
[Analyze grammar]

tato janārdanaḥ prāyāddraṣṭumicchanyudhiṣṭhiram |
śrameṇa grāhayiṣyaṃśca karṇaṃ yuddhena māriṣa || 50 ||
[Analyze grammar]

arjunaṃ cābravītkṛṣṇo bhṛśaṃ rājā parikṣataḥ |
tamāśvāsya kuruśreṣṭha tataḥ karṇaṃ haniṣyasi || 51 ||
[Analyze grammar]

tato dhanaṃjayo draṣṭuṃ rājānaṃ bāṇapīḍitam |
rathena prayayau kṣipraṃ saṃgrāme keśavājñayā || 52 ||
[Analyze grammar]

gacchanneva tu kaunteyo dharmarājadidṛkṣayā |
sainyamālokayāmāsa nāpaśyattatra cāgrajam || 53 ||
[Analyze grammar]

yuddhaṃ kṛtvā tu kaunteyo droṇaputreṇa bhārata |
duḥsahaṃ vajriṇā saṃkhye parājigye bhṛgoḥ sutam || 54 ||
[Analyze grammar]

drauṇiṃ parājitya tatogradhanvā kṛtvā mahadduṣkaramāryakarma |
ālokayāmāsa tataḥ svasainyaṃ dhanaṃjayaḥ śatrubhirapradhṛṣyaḥ || 55 ||
[Analyze grammar]

sa yudhyamānaḥ pṛtanāmukhasthāñśūrāñśūro harṣayansavyasācī |
pūrvāpadānaiḥ prathitaiḥ praśaṃsansthirāṃścakārātmarathānanīke || 56 ||
[Analyze grammar]

apaśyamānastu kirīṭamālī yudhi jyeṣṭhaṃ bhrātaramājamīḍham |
uvāca bhīmaṃ tarasābhyupetya rājñaḥ pravṛttistviha keti rājan || 57 ||
[Analyze grammar]

bhīma uvāca |
apayāta ito rājā dharmaputro yudhiṣṭhiraḥ |
karṇabāṇavibhugnāṅgo yadi jīvetkathaṃcana || 58 ||
[Analyze grammar]

arjuna uvāca |
tasmādbhavāñśīghramitaḥ prayātu rājñaḥ pravṛttyai kurusattamasya |
nūnaṃ hi viddho'tibhṛśaṃ pṛṣatkaiḥ karṇena rājā śibiraṃ gato'sau || 59 ||
[Analyze grammar]

yaḥ saṃprahāre niśi saṃpravṛtte droṇena viddho'tibhṛśaṃ tarasvī |
tasthau ca tatrāpi jayapratīkṣo droṇena yāvanna hataḥ kilāsīt || 60 ||
[Analyze grammar]

sa saṃśayaṃ gamitaḥ pāṇḍavāgryaḥ saṃkhye'dya karṇena mahānubhāvaḥ |
jñātuṃ prayāhyāśu tamadya bhīma sthāsyāmyahaṃ śatrugaṇānnirudhya || 61 ||
[Analyze grammar]

bhīma uvāca |
tvameva jānīhi mahānubhāva rājñaḥ pravṛttiṃ bharatarṣabhasya |
ahaṃ hi yadyarjuna yāmi tatra vakṣyanti māṃ bhīta iti pravīrāḥ || 62 ||
[Analyze grammar]

tato'bravīdarjuno bhīmasenaṃ saṃśaptakāḥ pratyanīkaṃ sthitā me |
etānahatvā na mayā tu śakyamito'payātuṃ ripusaṃghagoṣṭhāt || 63 ||
[Analyze grammar]

athābravīdarjunaṃ bhīmasenaḥ svavīryamāśritya kurupravīra |
saṃśaptakānpratiyotsyāmi saṃkhye sarvānahaṃ yāhi dhanaṃjayeti || 64 ||
[Analyze grammar]

tadbhīmasenasya vaco niśamya sudurvacaṃ bhrāturamitramadhye |
draṣṭuṃ kuruśreṣṭhamabhiprayātuṃ provāca vṛṣṇipravaraṃ tadānīm || 65 ||
[Analyze grammar]

codayāśvānhṛṣīkeśa vigāhyaitaṃ rathārṇavam |
ajātaśatruṃ rājānaṃ draṣṭumicchāmi keśava || 66 ||
[Analyze grammar]

tato hayānsarvadāśārhamukhyaḥ prācodayadbhīmamuvāca cedam |
naitaccitraṃ tava karmādya vīra yāsyāmahe jahi bhīmārisaṃghān || 67 ||
[Analyze grammar]

tato yayau hṛṣīkeśo yatra rājā yudhiṣṭhiraḥ |
śīghrācchīghrataraṃ rājanvājibhirgaruḍopamaiḥ || 68 ||
[Analyze grammar]

pratyanīke vyavasthāpya bhīmasenamariṃdamam |
saṃdiśya caiva rājendra yuddhaṃ prati vṛkodaram || 69 ||
[Analyze grammar]

tatastu gatvā puruṣapravīrau rājānamāsādya śayānamekam |
rathādubhau pratyavaruhya tasmādvavandaturdharmarājasya pādau || 70 ||
[Analyze grammar]

tau dṛṣṭvā puruṣavyāghrau kṣemiṇau puruṣarṣabha |
mudābhyupagatau kṛṣṇāvaśvināviva vāsavam || 71 ||
[Analyze grammar]

tāvabhyanandadrājā hi vivasvānaśvināviva |
hate mahāsure jambhe śakraviṣṇū yathā guruḥ || 72 ||
[Analyze grammar]

manyamāno hataṃ karṇaṃ dharmarājo yudhiṣṭhiraḥ |
harṣagadgadayā vācā prītaḥ prāha paraṃtapau || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 45

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: