Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

nāradaḥ |
sādhakānāṃ hitārthāya bimbaṃ yaduditaṃ tvayā |
tadahaṃ jñātumicchāmi kathaṃ tatkriyate vibho || 1 ||
[Analyze grammar]

vka tasyāpi vidhānena sthāpanaṃ kathayasva me |
yasya saṃpūjanānnātha liṅgānyetāni cāpnuyāt || 2 ||
[Analyze grammar]

śrībhagavān |
atha paṭe bimbavidhānam |
paṭe bimbavidhānaṃ tu sāṃprataṃ śṛṇu nārada |
sarvasiddhikaraṃ ramyaṃ nirdoṣaṃ nātivistaram || 3 ||
[Analyze grammar]

paṭamānādi |
dvihastaṃ caturastraṃ tu hastamātraṃ tu vā paṭam |
kārpāsamatha vā kṣaumaṃ navaṃ śuklamanāhatam || 3 ||
[Analyze grammar]

paṭasya citrakarasya ca saṃskāraḥ |
prakṣālya bahuśo'streṇa citrajñaṃ snāpya vai dvija |
dāhotpādanayuktyā'tha sapaṭaṃ saṃsmarecca taṃ || 4 ||
[Analyze grammar]

āsanapadam |
saṃsūtrya kamalaṃ tatra aṣṭapatraṃ sakarṇikam |
gṛhārcāmānam |
karṇikāmadhyasaṃsthaṃ tu procchāyaṃ dvādaśāṅgulam || 5 ||
[Analyze grammar]

triviṃśatyaṅgulāntaṃ ca bimbaṃ likhyaṃ sulakṣaṇam |
lakṣmyādiparivāropetasya grāhyatā |
lakṣmyādiparivārāḍhyaṃ lokeśāstrasamāvṛtam || 6 ||
[Analyze grammar]

saṃgṛhyādyajanārthaṃ tu |
gṛhādanyatra mānādhikyam |
tatpramāṇaṃ dvijordhvataḥ |
mānaṃ kuryādgṛhādbāhye sthāne prāsādapūrvake || 7 ||
[Analyze grammar]

gṛhārcāsu lekhyacitrabimbasya hastādhikamānatve'pyadoṣatā |
hastādhike'pi ca kṛte citrabimbe gṛhasthite |
na doṣaḥ sādhakānāṃ tu dārumṛcchailajairvinā || 8 ||
[Analyze grammar]

atha bimbasyāvayavamānavidhānam |
bimbamānaṃ tu navadhā procchrayātsaṃvibhajya ca |
bhāgaṃ bhāgaṃ tu taṃ bhūyo bhajeddvādaśadhā mune || 9 ||
[Analyze grammar]

tadaḍgulaṃ tu bimbasya tenāṅgāvayavāstataḥ |
darśanīyāśca guruṇā śilpikasya samāsataḥ || 10 ||
[Analyze grammar]

cibukācca lalāṭāntaṃ syādvakraṃ dvādaśāṅgulam |
lalāṭādūrdhvato vipra tryaṅgulenonnataṃ śiraḥ || 11 ||
[Analyze grammar]

dvādaśāḍgulavistīrṇaṃ triguṇaṃ pariṇāhataḥ |
vistāradvyaṅgulau karṇau tanmānadviguṇocchritam || 12 ||
[Analyze grammar]

kaniṣṭhāgrasamaṃ viddhi randhraṃ śrotrasya cāntarāt |
karṇabhāgāvadhordhvasthamānenārdhāṅgulau smṛtau || 13 ||
[Analyze grammar]

karṇachidrāttu vai bāhye karṇamadhye'ṅgulo'vaṭam |
tryaṅgulaṃ karṇapāśābhyāṃ vyāso vā syādathecchayā || 14 ||
[Analyze grammar]

bhrūlatā śaśilekhāya āyāmāccaturaṅgulā |
ardhāṅgulena vistīrṇā madhye sthūlā'grataḥ kṛśā || 15 ||
[Analyze grammar]

bhrūsandhiraṅgulasamo nāsā tu caturaṅgulā |
dvyaṅgulāccāgrataḥ kāryā tilapuṣpākṛtiryathā || 16 ||
[Analyze grammar]

netrābhyāmantaraṃ viddhi dvyaṅgulaṃ netrabhūstathā |
dairghyeṇa dvyaṅgulaṃ netraṃ tadāyāmena cāḍgulam || 17 ||
[Analyze grammar]

tryaṃśena tārakaṃ madhye jyotistatrryaṃ śasammitam |
ghrāṇādhaścāṅgulenaiva pādahīnena kalpayet || 18 ||
[Analyze grammar]

jyotistu A |
gojikāṃ muniśārdūla ekāṃśena tato'dharaḥ |
uttarākhyo hyadhasthaṃ tu pramāṇenāṅgulaḥ smṛtaḥ || 19 ||
[Analyze grammar]

dvyaṅgulaṃ cibukaṃ vipra ucchrāyeṇa prakīrtitam |
vistāradvyaṅgulaṃ viddhi sṛvkiṇī caturaṅgule || 20 ||
[Analyze grammar]

īṣadvihastamāne ca karṇapālyoḥ parasparam |
kapolamūrdhve śaśivattanmadhye caturaṅgulau || 21 ||
[Analyze grammar]

mukhagaṇḍau samau kuryātsusaṃpūrṇau manoharau |
karṇocchāyastryaṅgulasyādvistārāttacca nārada || 22 ||
[Analyze grammar]

aṣṭāṅgulañca paridhestriguṇaṃ parikīrtitam |
kaṇṭhādadhaḥ sthitaṃ vakṣo yāvatspandāvadhiṃ dvija || 23 ||
[Analyze grammar]

unnatatvena vihitaṃ sadaiva dvādaśāṅgulam |
dviguṇaṃ caiva vistārādvyaṅgulaṃ stanamaṇḍalam || 24 ||
[Analyze grammar]

etayoścūcuke kuryādaṣṭamāṃśaṃ svakāṅgulāt |
parasparaṃ ca stanayorantaraṃ dvādaśāṅgulam || 25 ||
[Analyze grammar]

aṣṭāṅgulau smṛtau cāṃsau vistareṇa mahāmate |
pronnatatvena vai kuryātskandhamūrdhvaṃ ṣaḍaṅgulam || 26 ||
[Analyze grammar]

ucchrāyeṇa tu nābhyantaṃ spandādvai dvādaśāṅgulam |
paridhiṃ nābhideśasya catvāroṃ'śāstu pañca vai || 27 ||
[Analyze grammar]

aṅgulaṃ nābhirandhraṃ tu kramānnimnaṃ dviraṅgulam |
kuryātpradakṣiṇāvartaṃ nābhimeḍhrāntaraṃ mune || 28 ||
[Analyze grammar]

ucchrāyeṇa tu saṃpādyaṃ susamaṃ dvādaśāṅgulam |
nābhyāvadhestadudaraṃ saṃpādyaṃ caturaṅgulam || 29 ||
[Analyze grammar]

śeṣaṃ tatkaṭibhūbhāgaṃ vistāreṇodaraṃ mune |
dvisaptāṅgulamānaṃ syātparidhestriguṇaṃ hitat || 30 ||
[Analyze grammar]

triṣaṭkāṅgulavistīrṇaṃ kaṭimānaṃ vidhīyate |
catuḥ pañcāśadaṅgulyaḥ paridhistu kaṭeḥ smṛtaḥ || 31 ||
[Analyze grammar]

ṣaṭtriṃśāṅgulamānena paridhistu kaṭe smṛtaḥ |
kuryātprajananaṃ vipra ucchrāyeṇa ṣaḍaṅgulam || 32 ||
[Analyze grammar]

dvyaṅgulena tu vistīrṇaṃ vṛṣaṇau caturaṅgulau |
tricaturmuṣka saṃpūrṇau urudaṇḍau tato dvija || 33 ||
[Analyze grammar]

ucchrāyeṇa prakartavyau caturviṃśāṅgulau samau |
prathumūlau kramātkṣāmau saṃlagnau gajapāṇivat || 34 ||
[Analyze grammar]

vistāreṇātha vā kuryādūrumūlaṃ navāṅgulam |
ṣaṭtriṃśāṅgulamānaṃ syādūrumadye tu vaṣṭanam || 35 ||
[Analyze grammar]

urubhyāmavasāne tu veṣṭitañcaikaviṃśatiḥ |
tryaṅgulaṃ muniśārdūla parito jānumaṇḍalam || 36 ||
[Analyze grammar]

vistāreṇonnataśvāpi jānubhyāmatha me śṛṇu |
dvidvādaśenāṅgulānāṃ jaṅghocchrāya ihocyate || 37 ||
[Analyze grammar]

ṣaḍaṅgulena vistīrṇaṃ jaṅghāmūlaṃ prakīrtitam |
jaṅghāmadhye tayornāho || 38 ||
[Analyze grammar]

jaṅghāvasāne vistāre jñeyaḥ pañcāṅgulo mune |
tameva triguṇīkṛtya tasyaiva paridhirbhavet || 39 ||
[Analyze grammar]

gulphādadhastryaṃgulaṃ syātpadocchrāyastu nārada |
tatparṣṇipṛṣṭhato yāvadaṅgulāgraṃ dvijottama || 40 ||
[Analyze grammar]

bhavetpādastu dairghyeṇa aṅgulānāṃ dvisaptakam |
ṣaḍaṅgulena vitataḥ kūrmapṛṣṭhonnataḥ kramāt || 41 ||
[Analyze grammar]

caturaṅguladairghyeṇa aṅguṣṭhaṃ dvyaṅgulaṃ tataḥ |
triguṇaṃ veṣṭanaṃ tasya dairghyāttatpādato'dhikā || 42 ||
[Analyze grammar]

pādapradeśinī kāryā tatsamīpasthitāṅguliḥ |
aṅguṣṭhasya samā kāryā tatpādonā tvanāmikā || 43 ||
[Analyze grammar]

anāmikāyāḥ pādena hīnā pādakanīyasī |
tryaṃśena viddhi sarvāsāṃ parvamānaṃ tu nārada || 44 ||
[Analyze grammar]

parvārdhena nakhāḥ kāryā ardhendusadṛśāḥ śubhāḥ |
ṣaṭtriṃśadaṅgulaṃ mānaṃ pṛṣṭhamaṃsāvadhi smṛtam || 45 ||
[Analyze grammar]

gomukhaṃ vā kramānnimnaṃ yāvadviṃśāṅgulaṃ bhavet |
madhyapradeśādvitataḥ pṛṣṭhavaṃśonnataḥ kramāt || 46 ||
[Analyze grammar]

suślakṣṇaścāvibhaktaśca vibhaktaścca yathā mune |
saṃmīlanaṃ mīnayuktaṃ vakṣā pañcāṅgulā smṛtā || 47 ||
[Analyze grammar]

suvarttulau sphijau kāryau vistārātṣoḍaśāṅgulau |
suvibhakte ca pīne ca karikumbhopame śubhe || 48 ||
[Analyze grammar]

adhastāt skandhaśīrṣasya bāhuḥ syāddvādaśāṅgulaḥ |
aṣṭādaśāṅgulaṃ viddhi upabāhuṃ dvijottama || 49 ||
[Analyze grammar]

maṇibandhapradeśastu tatra tryaṅgula ucyate |
madhyamāṅguliparyantaṃ maṇibandhāvasānataḥ || 50 ||
[Analyze grammar]

dvādaśāṅgulamānaṃ tu skandhaṃ syātparivarttulam |
caturaṅgulavistīrṇaṃ paridhestriguṇaṃ smṛtam || 51 ||
[Analyze grammar]

mūlataścopabāhurvai pañcāṅgulamudāhṛtam |
triguṇaṃ ca tathā nāhaṃ taṃ kramāddhrāsayenmune || 52 ||
[Analyze grammar]

gopucchasadṛśākṛtyā tathā syātryaṅgulaṃ mune |
maṇibandhapradeśastu vistāreṇa ca veṣṭanāt || 53 ||
[Analyze grammar]

navāṅgulapramāṇena pāṇermānamataḥ śṛṇu |
maṇeraṅgulimūlāntaṃ viddhi saptāṅgulaṃ sadā || 54 ||
[Analyze grammar]

pañcāṅgulapramāṇena tiryagvistaramucyate |
nimnaṃ karatalaṃ kuryācchubharekhāvibhūṣitam || 55 ||
[Analyze grammar]

tatra madyāṅguliṃ ciddhi vipra pañcāṅgulaṃ tu vā |
tasyā dve pārśvato'ṅgulyāvūne tvardhāṅgulena vai || 56 ||
[Analyze grammar]

tatpañcamāṃśahīnāṃ ca nityaṃ kuryātkanīyasīm |
sārdhatryaṅgulamaṅguṣṭhaṃ dviparva parikīrtitam || 57 ||
[Analyze grammar]

triparvāṅgulayaḥ śeṣāḥ parvārdhena nakhāḥ smṛtāḥ |
gopucchasadṛśaḥ kāryā aṅgulyo'ṅgulamānataḥ || 58 ||
[Analyze grammar]

pādahīnā kaniṣṭhā syātsapādaścāṅguloṅgulāḥ |
svakapramāṇavistārātriguṇaṃ viddhi veṣṭanam || 59 ||
[Analyze grammar]

kūrmapṛṣṭhanakhāḥ sarve agrataścārdhacandravat |
liṅgākṛtiṃ mūladeśānmānameṣāmaniścitam || 60 ||
[Analyze grammar]

salomadantakeśānāṃ mānaṃ śobhāvikalpitam |
keśairalakajālaṃ tu lalāṭopari śobhitamū || 61 ||
[Analyze grammar]

lalāṭordhvāṅgulacchādi kuryātrivalisaṃyutam |
manoharā hyavayavāḥ sarve kāryāḥ sulakṣaṇāḥ || 62 ||
[Analyze grammar]

samānaviṣamā vipra saktāsaktā viśeṣataḥ |
mānenānena vai kuryāt bimbaṃ vipra sulakṣaṇam || 63 ||
[Analyze grammar]

śatamaṣṭottaraṃ pūrṇamaṅgulānāṃ svakāṅgulaiḥ |
ucchrāyeṇa dvijaśreṣṭha mūrdhnaḥ pādatalāvadhi || 64 ||
[Analyze grammar]

hāranūpurakeyūramekhalāmauliśobhitam |
pīnāṅgamadhyadeśācca samānavaliśobhitam || 65 ||
[Analyze grammar]

śeṣaṃ dhyānoditaṃ sarvamuktānuktaṃ prakalpayet |
atha bimbadravyavidhānam |
kuryādanena mānena sauvarṇaṃ vātha rājatam || 66 ||
[Analyze grammar]

bimbamārādhanārtaṃ tu ārakūṭamayaṃ tu vā |
śilāmṛddārujaṃ vā'tha yathā saṃbhavato mune || 67 ||
[Analyze grammar]

siddhyamikāṃkṣiṇāṃ gṛhe śailajādipratiṣedhaḥ |
sambhave sati yaḥ kuryācchailamṛddārujaṃ gṛhe |
cireṇa siddhayastasya pravartante mahāmate || 68 ||
[Analyze grammar]

nirvighnena bhavenmokṣo hyatassidhyabhikāṃkṣibhiḥ |
na kāryaṃ śailajaṃ gehe dārujaṃ vātha mṛṇmayam || 69 ||
[Analyze grammar]

atha pīṭhamānam |
bimbamānādyathā pīṭhaṃ kuryāddevasya tacchṛṇu |
tatra pīṭhadvaividhyam |
caturaśraṃ tu tadviddhi caruraśrāyataṃ tathā || 70 ||
[Analyze grammar]

caturaśrapīṭhalakṣaṇam |
bimbocchrāyasamaṃ pīṭhaṃ paritaścaiva vistṛtam |
tadardhenocchritaṃ kuryādetatsāmānyalakṣaṇam || 71 ||
[Analyze grammar]

caturaśrasya pīṭhasya kathitaṃ ca mahāmune |
caturaśrāyatapīṭhalakṣaṇam |
caturaśrāyatasyātha pramāṇamavadhāraya || 72 ||
[Analyze grammar]

bimbārdhena tu vistīrṇaṃ tatpramāṇena connatam |
samaṃ devasya dairghyeṇa caturaśrāyataṃ tu tat || 73 ||
[Analyze grammar]

kuryāttuṅgālayasthānāṃ devatānāṃ sadaivahi |
calārcāyāgṛhārcāyāśca pīṭhamānam |
calānāṃ veśmasaṃsthānāṃ bimbānāṃ pīṭhamanyathā || 74 ||
[Analyze grammar]

kurthātskandhasamaṃ dairghyāt stanamānānvitaṃ tuvā |
āpādājjānuparyantaṃ vistāreṇocchrayeṇa ca || 75 ||
[Analyze grammar]

ū rdhvenātha vā kuryāt vistāraṃ cāpiconnatim |
uktonnatervā viprendra syādardhena tu vistṛtiḥ || 76 ||
[Analyze grammar]

taccaturbhāgahīnaṃ tu tribhāgaṃ cārdhameva vā |
tuṅgatvaṃ vihitaṃ pīṭhe calabimbasya sarvadā || 77 ||
[Analyze grammar]

dhātudravyasya cābhāvātsthirāṇāmevamevahi |
athopapīṭhalakṣaṇam |
kṛtvā tu tadadhaḥ kuryādupapīṭhaṃ pramāṇataḥ || 78 ||
[Analyze grammar]

tribhāgenātha pīṭhasya praṇāḷaṃ madhyato bhavet |
tanmānena tu taddīrghaṃ svamānādagrataḥ punaḥ || 79 ||
[Analyze grammar]

tryaṃśamānena vistīrṇaṃ tasyāpi tryaṃśamantarāt |
khātavyamagrato mūlāttatkuryānmakarānanam || 80 ||
[Analyze grammar]

varāhakūrmavaktraṃ vā suślakṣṇamatha kevalam |
ucchrāyaṃ navadhā yuṃjyāccaturaśraṃ tu maṇḍalam || 81 ||
[Analyze grammar]

bhāgadvayena bhūsparśaṃ kuryājjānvaṃghrisaṃjñitam |
ghaṇṭā kāraṃ tadūrdhve tu vṛttaṃ bhāgadvayonnatam || 82 ||
[Analyze grammar]

vṛttopari tataḥ kuryātkaṇṭhabhāgadvayocchritam |
taṃ ca bhāgena bhāgena paritaḥ saṃpraveśayet || 83 ||
[Analyze grammar]

ardhabhāgena niṣkrāntāmekāṃśena tadardhvataḥ |
kuryādvai mekhalāṃ vipra bhāgenārdhena kumbhavat || 84 ||
[Analyze grammar]

sārdhenopari bhāgena caturaśrāṃ tu mekhalām |
jalādhāraḥ savijñeyo dviguṇañcordhvavistṛtam || 85 ||
[Analyze grammar]

talyaṃśena tulāpīṭhaṃ nimnakhātena khātayet |
tadūrdhve kamalaṃ kuryānnātinimnaṃ ca nonnatam || 86 ||
[Analyze grammar]

devatāstatra kartavyā dalasthāḥ pūrvacoditāḥ |
tāsāṃ vā pūjanārthaṃ tu kevalaṃ vitatacchradam || 87 ||
[Analyze grammar]

pīṭhocchrāyāttu pādena tadūrdhve kamalocchitam |
saṃbhave sati vai bhinnā mabhinnāṃ satyasaṃbhave || 88 ||
[Analyze grammar]

bimbapīṭhayoḥ sajātīyavijātīyadravyatvavikalpaḥ |
sajātīyaṃ hi yatpīṭhaṃ bimbasya munisattama |
tadanantaphalaṃ viddhi kṣemārogyasubhikṣadam || 89 ||
[Analyze grammar]

bimbena saha yatpīṭhaṃ bhinnaṃ tacchobhanaṃ bhavet |
mokṣadaṃ kīrttidaṃ cāpi dadyātparimitaṃ phalam || 90 ||
[Analyze grammar]

rājanaṃ hemabimbasya pīṭhaṃ bhavati śobhanam |
tāmrajaṃ rājatasyoktamīritaṃ tasya śailajam || 91 ||
[Analyze grammar]

śailajaṃ śailajasyoktaṃ dārujasyāpi dārujam |
mṛṇmayasya ca dārūktaṃ śailajaṃ dārujasya ca || 92 ||
[Analyze grammar]

atha prāsādopapīṭhaḥ |
cāturbhāgena vai garbhādbhittimānaṃ vidhīyate |
garbhamānātsabhittīkātprāsādasya tu nārada || 93 ||
[Analyze grammar]

pādahīnaṃ purā pīṭhaṃ vṛttaṃ vā caturaśrakam |
arghanyūnaṃ tu vai kuryātsaṃkṣiptaṃ vā susammitam || 94 ||
[Analyze grammar]

sopānapadavīyuktaṃ caturdikṣu tathā mune |
evameva samaṃ pīṭhaṃ saṃpādyādau vicintya vā || 95 ||
[Analyze grammar]

atha prāsādalakṣaṇam |
prāsādaṃ ca tathā kuryāttasya lakṣaṇamucyate |
tatra prāsādapīṭhaḥ |
devamānātpurā vipra pīṭhamānādvicintayet || 96 ||
[Analyze grammar]

pīṭhaṃ dairghyeṇa vai kuryātprāsādasya samantataḥ |
garbhadviguṇavistīrṇaṃ garbhāgāraṃ ta thāvidham || 97 ||
[Analyze grammar]

siddhavidyādharākīrṇaṃ devadvijanṛpānvitam |
udyānabūdharāmbhoghisaṃbhavaiḥ paribhūṣitam || 98 ||
[Analyze grammar]

gajāśvanṛpasihmādyairmṛgayūthaiśca śobhitam |
tasminpīṭhopari śubhaṃ prāsādaṃ parikalpayet || 99 ||
[Analyze grammar]

prāsāde bhedāḥ |
caturaśraṃ caturdvāraṃ vṛttamaṣṭāśrameva vā |
ekadvāraṃ vicitraṃ vā yathābhimatadiggatam || 100 ||
[Analyze grammar]

prāguktātkṣetramānādvai tatsārdhaṃ ca guṇonnatam |
prāsādapīṭharacanāvidhānam |
kṛtvā prāsādapādārdhamaṃśakaṃ bhittisammitam || 101 ||
[Analyze grammar]

datvā tasmiṃstataḥ kuryātpīṭhoktā racanā mune |
prāsādajaṅghā |
garbhoktonnatimānena jaṅghāmuddhṛtya yatnataḥ || 102 ||
[Analyze grammar]

stambhāṣṭakasamopetāṃ prāguktaracanānvitām |
nānāpatralatākīrṇāṃ puṣpastavakabhūṣitām || 103 ||
[Analyze grammar]

jaṅghordhvaracanā |
tataḥ śiṣṭaṃ tu śikharaṃ saṃvibhajya tripañcadhā |
jaṅghordhvaracanā kāryā ekāṃśena mahāmate || 104 ||
[Analyze grammar]

sadgṛhāṇi vimānāni devatāyatanāni ca |
nānārūpāṇi vai tatra caturdikṣu prakalpayet || 105 ||
[Analyze grammar]

atha bhūmikāpañcakavidhānam |
bhāgatridaśakenātha kuryādvai bhūmikāgaṇam |
saṅkocamunnatiṃ tāsāṃ racanāmavadhāraya || 106 ||
[Analyze grammar]

ekīkṛtya purā sarvabhūmikābhāgasañcayam |
bhu ñjannavatibhirbhāgaissamairekādhikairmune || 107 ||
[Analyze grammar]

trayodaśabhiraḍgaistu kapotopari bhūmikā |
ekāpāyena tanmānādūrdhvāntaṃ hrāsayetkramāt || 108 ||
[Analyze grammar]

bhūmirvai muniśārdūla yāvadūrdhvaṃ tu bhūmikā |
bhavatyekena cāṃśena anena vidhinā bhavet || 109 ||
[Analyze grammar]

ucchrāyahrāsau bhūmīnāṃ pārśvasaṅkoca ucyate |
kapotapālerūrdhvāttu paritaḥ śikharaṃ bhavet || 110 ||
[Analyze grammar]

saptaviṃśatibhirbhāgairūrdhvasūtraissamānataḥ |
kapotapālerarvāktu bhūmāvekāṃśamāditaḥ || 111 ||
[Analyze grammar]

paritaśśodhayitvā vai ekaṃ copari bhūmiṣuṃ |
ekaikamaṃśaṃ saṃśodhya yāvadūrdhvaṃ tu bhūmikā || 112 ||
[Analyze grammar]

pañcadhā bhūmikāḥ kuryātkramādvai viṣamāṃśataḥ |
ekasminmekhalāstisro bhāge kāryāhyaghaḥsthite || 113 ||
[Analyze grammar]

kapotavaddvitīye'sminbhāge tu rajanā bhavet |
mekhalādvitayaṃ kuryāttṛtīye ca tadūrdhvataḥ || 114 ||
[Analyze grammar]

caturthaṃ racayetpaścātkambubhiḥ cakrapaṅkajaiḥ |
ekaiva mekhalā kāryā ūrdhvabhāge tu pañcame || 115 ||
[Analyze grammar]

mekhalāpatrapuṣpādyai racanīyā'tha vā dvija |
suślakṣṇā kevalā kāryā suvṛttā aśrabhūṣitā || 116 ||
[Analyze grammar]

evaṃ tu sarvabhūmīnāṃ kṛtvā tu rajanāḥ śubhāḥ |
ūrdhvasthā ūrdhvabhūmau tu bhāgaḥ pañcadaśo hi yaḥ || 117 ||
[Analyze grammar]

athāmalasārakavidhānam |
tenoṣṇīṣasamāyuktaṃ kuryādamalasārakam |
saṃvibhajya tridhā tadvai uṣṇīṣaṃ prathamena vai || 118 ||
[Analyze grammar]

bhūmikāgrācca niṣkrāntamīṣacchādanavaddvija |
ūrdhvāttu bhūmikātulyaḥ sulakṣṇaṃ racanojhjhitam || 119 ||
[Analyze grammar]

tadūrdhvaṃ navabhirbhāgaiḥ susamaiḥ saṃvibhajya ca |
bhāgena madhyataḥ kaṇṭhaṃ vistīrṇaṃ parikalpayet || 120 ||
[Analyze grammar]

karṇaṃ Y |
paritaścārdhabhāgena kaṇṭhaṃ tu parivarttulam |
kaṇṭhātrritīyabhāgena kuryāttaccāpi connatam || 121 ||
[Analyze grammar]

karṇaṃ Y |
karṇā Y |
tathāvidhaṃ tu kaṇṭhordhve kāryaṃ daṇḍāsanaṃ śubham |
śuktisaṃpuṭarūpaistu śṛṅgairamalasārakam || 122 ||
[Analyze grammar]

karṇā Y |
amalasārakasyordhvamāṇe cakravidhānam |
yuktaṃ kuryāddvijaśreṣṭha cakraṃ cātha tadūrghvataḥ |
dhvajadaṇḍasamopetaṃ dvādaśāraṃ tu dhātujam || 123 ||
[Analyze grammar]

evaṃvidhāni sūkṣmāṇi prāsādāni ca nārada |
kuryādvai bhūmikoṇeṣu dvipañcāśatkasaṃkhyayā || 124 ||
[Analyze grammar]

atha prāsādadvāravidhānam |
dvāraṃ dvārāṇi vā cāsya kuryānmānayutāni ca |
sapīṭhātpratimānācca daśamāṃśena cādhikam || 125 ||
[Analyze grammar]

ucchritaṃ kalpayeddvāraṃ ucchrāyārdhena vistṛtam |
dvāroclrāyapramāṇaṃ tu vihīnena tu kalpayet || 126 ||
[Analyze grammar]

dvāraśākhādvayaṃ caiva tadūrdhvādha uduṃbarau |
navaśākhānvitaṃ kuryācchākhāyugmamudumbare || 127 ||
[Analyze grammar]

dvārāgre maṇṭapavidhānam |
dvārāgre maṇḍapaścātra kāryo dvāratrayānvitaḥ |
prāsādakṣetravistīrṇaṃ caturaśraṃ samaṃ tataḥ || 128 ||
[Analyze grammar]

kapotabhūmiparyantamunnatastatra madhyataḥ |
stambhadvādaśakaṃ dadyādbhittikādvādaśānvitam || 129 ||
[Analyze grammar]

prāsādamānayuktyā tu bhittayaḥ syuśca nārada |
evaṃ hi kaustubhaṃ nāma kṛtvā prāsādamuttamam || 130 ||
[Analyze grammar]

tanmadhye saṃpratiṣṭhāpyā mantramūrtiḥ sanātanā |
pratiṣṭhākālaḥ |
śuklapakṣatithau śreṣṭhe suśubhe ca mahāgrahe || 131 ||
[Analyze grammar]

svānukūle ca nakṣatre śuddhalagne sthite tathā |
āṣāḍhakārtike caitre yatra yatra sthite ravau || 132 ||
[Analyze grammar]

adhivāsamaṇ‍ḍapa vidhānam |
prāgvā hyudagvā prāsādāttriṃśaddhastairdvijāyatam |
dvyadhikairmaṇḍapaṃ kuryādanya dvādaśabhiḥ karaiḥ || 133 ||
[Analyze grammar]

caturdaśakarāccaiva yāvattriṃśatkarāvadhi iti sātvate pratiṣṭhāvidhiprakaraṇe 25a. ślo. 5. dṛśyate tatsamānārthakatayā'smin pāṭhaḥ śodhanīyaḥ pratibhāti |
maṇḍapamadye vedipañcakakalpanam |
syātturyāsrāyataṃ madhye vedīnāṃ tatra pañcakam |
paritaḥ pañcahastaṃ ca haste haste'ntarīkṛtam || 134 ||
[Analyze grammar]

pradakṣiṇagaṇopetaṃ vitānādyaiśca bhūpitam |
pañcānāṃ vedīnāṃ viniyogabhedaḥ |
vedyāmuttarasaṃsthāyāṃ kuryātkṛṇḍaṃ salakṣaṇam || 135 ||
[Analyze grammar]

homopakaraṇaṃ sarvaṃ tatropari niveśyaca |
tato'parāyāṃ vedyāṃ tu netra unmīlya nārada || 136 ||
[Analyze grammar]

maṇḍalaṃ madhyamāyāṃ tu vedyāmapyekapaṅkajam |
prastārya citraṃ śayanaṃ caturthyāṃ munisattama || 137 ||
[Analyze grammar]

snānakarma tataḥ kuryātpañcamāyā tu dakṣiṇe |
pratiṣṭhāvidhānopakramaḥ |
evaṃ kṛtvā samānīya pīṭhaṃ brahmaśilānvitam || 138 ||
[Analyze grammar]

japamānsatu vārāhaṃ mantramastraṃ ca deśikaḥ |
bhūmiṣṭhe bhadrapīṭhe tu vedikāyāṃ niveśya ca || 139 ||
[Analyze grammar]

ācāryānsādhakānvātha caturaḥ parikalpya ca |
vāsudevādibhirmantraiḥ kṛtanyāsāṃstu pūjayet || 140 ||
[Analyze grammar]

vastrādyaiḥ karmaśālāśca yāyādastrodakena tu |
bimbamākāraśudhyarthaṃ snāpayitvā samantataḥ || 141 ||
[Analyze grammar]

uddhṛtya mūrtipādyaistu śilpibhirvā rathasthitam |
samānīya tato yatnājjapanvai nārasihmakam || 142 ||
[Analyze grammar]

vastreṇācchādya saṃsthāpya piṇḍikopari sādhakaḥ |
cakrābhimantritānmūrdhni dadyātsiddhārthakāṃstataḥ || 143 ||
[Analyze grammar]

kṛtvā snānaṃ samācamya dvāraṃ saṃpūjya pūrvavat |
saṃpraviśya ca digbandhaṃ kuryātsiddhārthakākṣataiḥ || 144 ||
[Analyze grammar]

śiṣyasya dīkṣāvidhinā prāguktaṃ ca samāpayet |
bimbādisarvadravyāṇāmadhivāsaṃ yathāsthitam || 145 ||
[Analyze grammar]

svārthato vā parārthena sādhakaḥ susamāhitaḥ |
śiṣyavaddevadevasya kiṃ tu bimbaṃ nivedayet || 146 ||
[Analyze grammar]

bhagavanbhūtabhavyeśa tvayyevārādhanāya ca |
idaṃ bimbaṃ kariṣyāmi saṃstutya rajanikṣaye || 147 ||
[Analyze grammar]

saṃskṛtya A |
śilpidoṣavināśārthasnapanavidhānam |
tataḥ snātvā prabhāte tu snāpayetpratimāṃ mune |
prathamaṃ karmaśālottha doṣavidhvaṃsanāya ca || 148 ||
[Analyze grammar]

pañcaviṃśa ttu koṣṭhāni kalpayitvā tu pūrvavat |
nṛsihmamantrajaptena kevalenodakena ca || 149 ||
[Analyze grammar]

nṛsiṃhamantrajaptenetyardhasyānantaraṃ pañjaviṃśatītyasya pāṭhaḥ samucitaḥ pratibhāti |
tataḥ prāgādito nyasya sādhakaḥ kalaśāṣṭakam |
pūrvaṃ kṣīrāmbunā pūrṇamaparaṃ śuddhavāriṇā || 150 ||
[Analyze grammar]

tṛtīyaṃ ratnatoyena homatoyena cāparam |
gandhasaṃmiśritaṃ cānyatphalapuṣpodakānvitau || 151 ||
[Analyze grammar]

nvitam Y |
śālībījāmbhasā pūrṇamaṣṭamaṃ parikīrtitam |
satyādyaiḥ pañcabhirmantraistribhiḥ siṃhādikaiḥ kramāt || 152 ||
[Analyze grammar]

ekaikaṃ saptadhā'mantrya prāgādau kalaśaṃ dvija |
ekaikasminvinikṣipya darbhamṛdgomayāṃstilān || 153 ||
[Analyze grammar]

tatasteṣāṃ bahirnyasya tathādikkalaśāṣṭakam |
dhātrīphalodakaṃ pūrve pathyātoyaṃ tato pare || 154 ||
[Analyze grammar]

gaḷūcikvāthamanyasminvibhītakajalaṃ pare |
kumārikvādhitaṃ toyaṃ vyāghrīsalilameva ca || 155 ||
[Analyze grammar]

nāgarodakamanyasmintathā'nyasminmadhūdakam |
etāni cakramantreṇa hṛdādyenābhimantrya ca || 156 ||
[Analyze grammar]

pūrvoktairatha gāyatryā kalaśaiḥ snāpayetkramāt |
dvitīyāvaraṇasthaistu upacārā hṛdā mune || 157 ||
[Analyze grammar]

kevalenodakenātha astrajaptena secayet |
śilpidoṣavināśārthaṃ snānametadudāhṛtam || 158 ||
[Analyze grammar]

adhivāsasnapanārthakalaśasthāpanāvidhānam |
vilikhya tatra caiśānyāṃ kamalaṃ ṣoḍaśacchadam |
karṇikopari saṃsthāpya kalaśānāṃ catuṣṭyam || 159 ||
[Analyze grammar]

pūrvapatrātsamārabhya yāvadīśānagocaram |
ṣoḍaśānyānpratiṣṭhāpya tathaiva kalaśānmune || 160 ||
[Analyze grammar]

paridhāya tato vipra vāsasī adharottare |
atha netronmīlanavidhānam |
dvitīyavedyāmūrdhve tu śayanaṃ parikalpya ca || 161 ||
[Analyze grammar]

tatra pūrvaśiraskaṃ ca bimbaṃ prasvāpayeddvija |
svayaṃ śalākāṃ sauvarṇīṃ grahītvā'strābhimantritām || 162 ||
[Analyze grammar]

ullikhetsādhako netre netramantreṇa nārada |
snātaḥ śuddhāmbaradharastvācāryeṇāvalokitaḥ || 163 ||
[Analyze grammar]

astramantritaśastreṇa śilpī prakaṭatāṃ nayet |
pīṭhikā tu yadagre syādbrahmapāṣāṇasaṃyutā || 164 ||
[Analyze grammar]

bhadrapīṭhe samāropya tathā bimbaṃ tu susthire |
ādhārādikramopete sadā labdhe supūjite || 165 ||
[Analyze grammar]

nirīkṣeta tato bimbaṃ pradīptaṃ jñānacakṣuṣā |
tāḍayedastrapuṣpeṇa kavacenāvakuṇṭhya ca || 166 ||
[Analyze grammar]

netronmīlanāṅgabhūtalaghusnapanam |
hṛdā vai pañcagavyena tataścaiva mṛdambunā |
sarvauṣadhyudakenaiva kevalenāmmasā'tha vai || 167 ||
[Analyze grammar]

saṃmṛjya vāsasā caiva susitenāhatena ca |
kautukavisarjanam |
kautukaṃ mocayetpaścāt cakramantreṇa mantravit || 168 ||
[Analyze grammar]

datvā śirasi cārghyaṃ tu puṣpodakasamanvitam |
saṃśodhya dhāraṇābhistu dhyātvā tīkṣmāṃśubimbavat || 169 ||
[Analyze grammar]

saṃhṛtya hṛdi nikṣipya bahisthaṃ snāpayettataḥ |
adhivāsasnapanavidhānam |
pūjitairmantritaiḥ śuddhaiḥ kalaśairdravyapūritaiḥ || 170 ||
[Analyze grammar]

candanārghyaphalopetairvṛkṣapallavaśobhitaiḥ |
darbhacchadadharaiḥ paṭṭasraggndhaparibhūṣitaiḥ || 171 ||
[Analyze grammar]

hṛdyaiḥ ṣoḍaśabhirvipra tatraiveśānadiksthitaiḥ |
snapanakalaśeṣu pūraṇīyadravyāṇi |
prathamaṃ pañcagavyena kevalena tu pūrayet || 172 ||
[Analyze grammar]

gomūtreṇa dvitīyaṃ tu tṛtīyaṃ gomayāmbunā |
tretāgnibhūtinā vipra ca rthaṃ sodakena tu || 173 ||
[Analyze grammar]

gajagovṛṣabhaśṛṅgavalmīkākhya mṛdā param |
śālikṣetrānnadīmadhyātpadmaṣaṇḍācca parvatāt || 174 ||
[Analyze grammar]

mṛdbhiḥ ṣaṣṭhaṃ tu kalaśaṃ pūraṇīyaṃ tato dvija |
saptamaṃ sarṣapāmbhobhiḥ sarvauṣadhibhiraṣṭamam || 175 ||
[Analyze grammar]

kṣīreṇa navamaṃ viddhi dadhnā daśamamucyate |
ghṛtena caikādaśakaṃ madhunā dvādaśaṃ dvija || 176 ||
[Analyze grammar]

sarvaistrayodaśaṃ bījaiḥ phalaissarvaiścaturdaśam |
samastadhānyairaparaṃ sarvagandhaistu ṣoḍaśam || 177 ||
[Analyze grammar]

hṛdā'bhimantritaṃ kṛtvā ekaikaṃ kalaśaṃ purā |
snapayenmūlamantreṇa ekaikena tataḥ kramāt || 178 ||
[Analyze grammar]

udakāntaritenaiva sārghyeṇa munisattama |
masūramāṣagodhūmacūrṇairatha vimṛjya ca || 179 ||
[Analyze grammar]

bimbe mantranyāsavidhānam |
prakṣālya cārcya śirasā mūrtimantraṃ nyasettataḥ |
mūrdhni vaktre'sayoḥ karṇe hṛdi nābhau tu pṛṣṭhataḥ || 180 ||
[Analyze grammar]

kaṭimūle tathorvośca jānau gulphe ca pādayoḥ |
śeṣaṃ mantragaṇaṃ prāgvaddhastanyāsaṃ vinā nyaset || 181 ||
[Analyze grammar]

sakalīkaraṇādi vidhānam |
sakalīkaraṇaṃ kuryānniṣkalīkaraṇaṃ tathā |
tataścobhayarūpātmā sarvaṃ pūrvoktavaddvija || 182 ||
[Analyze grammar]

karṇikāsthitaiḥ kalaśaiḥ snapanam |
satyādimantraiḥ saṃsnāpya kalaśaiḥ karṇikāsthitaiḥ |
puṣpodakena prathamaṃ gandhasvarṇodakena tu || 183 ||
[Analyze grammar]

sarvaratnodakenātha mārjayedatha vāsasā |
athārghyasamarpaṇaprabhṛtivijñāpanāntamabhyarcanam |
mūlamantrābhijaptaṃ tu datvā'rghyaṃ mūrdhni nārada || 184 ||
[Analyze grammar]

samālabhya tato bimbaṃ candanādyairvilepanaiḥ |
vāsasī paridhāyātha alaṅkṛtya yathāvidhi || 185 ||
[Analyze grammar]

kirīṭanūpurādyaiśca divyairābharaṇairmune |
supuṣpadhūpadīpādimadhuparkeṇa cārcayet || 186 ||
[Analyze grammar]

naivedyairvividhaiścātha mātrātāmbūladarpaṇaiḥ |
mudrāṃ badhvā praṇamyātha vijñāpya parameśvaram || 187 ||
[Analyze grammar]

atha biṃbasahite pīṭhe samastādhvamayatvadhyānam |
vidhinā'nena saṃpūjya pīṭhaṃ brahmaśilānvitam |
snāpitaṃ saha bimbena yatpurā munisattama || 188 ||
[Analyze grammar]

samastādhvamayīṃ dhyāyetpīṭhikāṃ vigrahānvitām |
pīṭhe ādhāraśaktyādidhyānam |
ādhāraśaktibhūtāntaṃ smaredbrahmaśilānvitam || 189 ||
[Analyze grammar]

pīṭhasyācchādanam |
śilāṃ sapiṇḍikāṃ paścādācchādya śubhavāsasā |
atha nīrājanam |
nivedyācamanaṃ cārghyaṃ kuryānnīrājanaṃ tataḥ || 190 ||
[Analyze grammar]

atha rathayātrāvidhānam |
puṇyāhajayaghoṣeṇa vedadhvaniyutena ca |
śaṅkhavāditranirghoṣapaṭahairgītibhissaha || 191 ||
[Analyze grammar]

suśubhairatulairvipra samāropyācalaṃ yathā |
tataḥ pradakṣaṇīkṛtya grāmaṃ prāsādapūrvakam || 192 ||
[Analyze grammar]

taṃ rathaṃ rathamārgeṇa rājaveśma praveśayet |
bhaktyā'rghyapādye datvādau dvārāgrasthasya vai tataḥ || 193 ||
[Analyze grammar]

atha śayanādhivāsavidhānam |
śvobhūtāyāṃ caturthāyāṃ kuryātsvastikamaṇḍalam |
rajasā vā'tha kusumaiḥ caturvarṇairmahojvalaiḥ || 194 ||
[Analyze grammar]

tatra darbhastaraṃ datvālājādīnmadhyataḥ kṣipet |
sakhaṭṭhāliptakāṃ nyasya sarvopakaraṇānvitam || 195 ||
[Analyze grammar]

pīṭhanyāsakrameṇātha mūrdhno deśe'tha nārada |
pūrvalakṣaṇasaṃyuktaṃ pūjitaṃ kalaśaṃ nyaset || 196 ||
[Analyze grammar]

tasminnidrāṃ tathā rātrimanantaṃ pūjayecchriyam |
tataḥ pīṭhasthitaṃ devamavatārya śanaiḥ śanaiḥ || 197 ||
[Analyze grammar]

śayyāyāmupari nyasya prākśiro hṛdayena tu |
varmaṇā'cchādanapaṭaṃ datvā dhūpādivāsitam || 198 ||
[Analyze grammar]

mūlena śayanasthasya kuryādāpyāyanaṃ tataḥ |
vaibhavaṃ devatācakraṃ vyūhākhyaṃ tadanantaram || 199 ||
[Analyze grammar]

sūkṣmaṃ cāpi muniśreṣṭha pādayerhṛdi mūrdhani |
prapūjya puṣpadhūpārvyamudrābhiḥ praṇamedatha || 200 ||
[Analyze grammar]

snapananetronmīlanāditattatktiyāṅgabhūtahomavidhānam |
gatvā kuṇḍasamīpaṃ tu vyāpāreṣvakhileṣu ca |
homaṃ kuryādyathāśakti tilājyaiḥ śatapūrvakam || 201 ||
[Analyze grammar]

smṛtvaikaikaṃ tu vai karma kartā mantrodnitena ca |
hṛnmantreṇa samūlena datvā pūrṇāhutiṃ tataḥ || 202 ||
[Analyze grammar]

āprabhātācca tatkālaṃ karmaṇāṃ pūraṇāya ca |
śāntyudakena bimbaśirasi prokṣaṇam |
tataḥ śāntyudakaṃ mūrdhni homānte svātmano dvija || 203 ||
[Analyze grammar]

datvā'tha bimbaśirasi mūlenāṣṭakameva tat |
karmamantrāṇāṃ japo balidānaṃ ca |
japaṃ ca karmamantrāṇāṃ yathāśakti samācaret || 204 ||
[Analyze grammar]

bhūtānāṃ balidānaṃ ca kṛtvā'streṇa tu pūrvavat |
caturdikṣu homaḥ |
prāsādasya caturdikṣu kuṇḍeṣu suśubheṣu ca || 205 ||
[Analyze grammar]

maṇḍapasyāthavā kuryāddhomaṃ prāgādi mūrtipaḥ |
svaisvairmantraiḥ sahasraṃ tu śataṃ vā'ṣṭādhikaṃ mune || 206 ||
[Analyze grammar]

taiśca śāntyudakaṃ mūrdhni bimbe vai dāpayedguruḥ |
taiḥmūrtipaiḥ |
atha dhyānādhivāsanam |
athādhivāsanaṃ kuryādvidhidṛṣṭena karmaṇā || 207 ||
[Analyze grammar]

dhyānākhyaṃ niṣkalaṃ śuddhaṃ yena sannihitaḥ sadā |
mantrohyarcāgato vipra syātpaṭastho'thavā punaḥ || 208 ||
[Analyze grammar]

na copasaṃhṛto yāvadguruṇā tacvavedinā |
prāksarvamupasaṃhṛtya saṃhārakramayogataḥ || 209 ||
[Analyze grammar]

svarūpe vikṛte śuddhe gururāste ca nārada |
svahṛdraśmimaye padbhe sthitiṃ kṛtvā purā'tmanaḥ || 210 ||
[Analyze grammar]

evamevāvināśāṃ ca nirastāvayavāmatha |
bodhivijñānadehaṃ ca bimbaṃ sambhāvya vai tathā || 211 ||
[Analyze grammar]

dvau suṣumnātmakau mārgau prajvaladbhāsvarākṛtī |
hṛtpadmagolakāpūrvamekaikaṃ tau vyavasthitau || 212 ||
[Analyze grammar]

maṇiprabhevacodbuddhau vyāpakatvena saṃsthitau |
yathā'tmani tathā deve yathā deve tathā'tmani || 213 ||
[Analyze grammar]

vibhāvya ca tato yāyāddakṣiṇena pathā mune |
svadehāddhṛdayaṃ de vaṃ vāmamārgeṇa saṃviśet || 214 ||
[Analyze grammar]

yathātmātmahṛdaye hyanubhūto hyanūpamaḥ |
tadā taddhṛdayāntasthaṃ smaredvijñānagoḷakam || 215 ||
[Analyze grammar]

dṛṣṭvā svarasmikhacitamānandāpūritaṃ mahat |
gamāgamaikaniṣṭhaṃ tu śaktau brahmaṇyathātmani || 216 ||
[Analyze grammar]

devadehasthitenaiva vijñānena sahaikatā |
niṣpādyā yāvadaspandakālamānaṃ svadehagam || 217 ||
[Analyze grammar]

padaṃ yadātmanā vipra kevalenānubhūyate |
spandapravartitenātha kālenaikātmanā dvidhā || 218 ||
[Analyze grammar]

kṛtvā'tmani tathā deve niṣkrāmedatha sādhakaḥ |
devadakṣiṇamārgeṇa viśedvāmena cātmanaḥ || 219 ||
[Analyze grammar]

hṛdayaṃ bhāsurākāraṃ janmā mṛtapariplutam |
yogo'yaṃ muniśārdūla bimbasya dravyajasya ca || 220 ||
[Analyze grammar]

āpādānmardhaparyantaṃ nāḍībṛndasya vyañjakam |
īśvarasandhānam |
yena sarveśatā vipra bimbasyāsya prajāyate || 221 ||
[Analyze grammar]

taṃ yogamadhunā vacmi ekāgramavadhāraya |
hṛtpuṇḍarīkamadhyasthaḥ sādhako vṛttivarjitaḥ || 222 ||
[Analyze grammar]

svamantroccārayogena prāgvatpadamanāmayam |
yāyādūrdhvaṃ pravāheṇa tāvadbhūyaḥ pravartate || 223 ||
[Analyze grammar]

anicchannavyatho'kṣubdhaḥ svecchayā kṣobhameti ca |
yathā'sannataro dīpo hyakampaḥ kampameti ca || 224 ||
[Analyze grammar]

agniccanno C.L |
kośakāro yathā tantuṃ gṛhītvā saṃpravartate |
vijñānaśaktimālambya evaṃ bhūyo hṛdambujam || 225 ||
[Analyze grammar]

svakīyaṃ māyayā'cāryaḥ pūrvavatsaṃviśettataḥ |
devasya hṛdayāmbhojaṃ vilokya saha tena vai || 226 ||
[Analyze grammar]

bhāvayitvā'tha vijñānaṃ bodhaśaktyā tato vrajet |
taddvādaśāntamāgatya jñeyākhyaṃ naca nāntaram || 227 ||
[Analyze grammar]

tatpadātpūrvayuktyā'tha daivaṃ hṛdayamāśrayet |
tato vai devahṛdayātpraviśya hṛdayaṃ svakam || 228 ||
[Analyze grammar]

saha mārgeṇa hṛdayādetya svaṃ netragolakam |
evaṃ deve'nusandhāya nirīkṣya ca parasparam || 229 ||
[Analyze grammar]

devālokena cātmānamanusiddhiṃ ca saṃsmaret |
ātmālokena deveśaṃ bhinnaṃ sarvatra bhāvayet || 230 ||
[Analyze grammar]

etadīśvarasandhānaṃ bhinnamekāntalakṣaṇam |
sarvaiśvaryapradaṃ viddhi sarvadā pratimāsu vai || 231 ||
[Analyze grammar]

śabdānusandhānam |
athaśabdānusandhānamanekādbhutadarśanam |
vakṣyāmi caiva mantrātmā bimbenaikāṅgatāṃ vrajet || 232 ||
[Analyze grammar]

niṣkampabodhasāmānayrūpo bhūtvā punaḥsvayam |
ye śabdajanitā bhāvāḥ sūkṣmaiḥ sūkṣmatarākhilāḥ || 233 ||
[Analyze grammar]

sāmānyābodhaśabdena tānpaśyedekatāṃ gatān |
saṅkalpapūrvapūrvotthaśabdamātreṇa varjitān || 234 ||
[Analyze grammar]

sāmānya A |
sacābhimukhamāyāti saṃkalpādutthitasya ca |
śabdarūpapadārthasya śabdaḥ sa paramo dvija || 235 ||
[Analyze grammar]

saṅkalpapadavīrūḍhaḥ sphuratyantasthitaḥ sphuṭam |
padārthopari yaḥ śabdo madhyamaṃ viddhi taṃ mune || 236 ||
[Analyze grammar]

hṛtpadmakarṇikāsaṃsthaḥ prayatnapadavīṣu ca |
vijñānakaraṇotthāsu yaścābhivyaktimeti ca || 237 ||
[Analyze grammar]

vācyavācakarūpeṇa sa śabdaḥ sthūla ucyate |
atisthūlaparatvena sa ca vāgviṣaye punaḥ || 238 ||
[Analyze grammar]

dṛśyādṛśyepu bhāveṣu abhivyaktiṃ prayāti ca |
tataḥ sthūlataraḥ śabdo vyavahāre'khilaḥ sthitaḥ || 239 ||
[Analyze grammar]

tasmācchabdamayo deha iti cetasi vai purā |
niṣkampaṃ sādhakaiḥ kṛtvā bimbaṃ bhāvya tadātmakam || 240 ||
[Analyze grammar]

śabdasaṃhārayogena svapiṇḍaṃ bimbasaṃyutam |
niṣkampabodhaśabdātmā yo guruḥ saprapaśyati || 241 ||
[Analyze grammar]

pūrvoktakramayogena śabdabrahmātmanā tu tam |
paśyetpariṇataṃ vipra kramādbimbātmanā tu vai || 242 ||
[Analyze grammar]

kṛtam Y |
tena saṃsthāpitaṃ bimbaṃ bhuktimuktiphalapradam |
evaṃ śabdānusandhānaṃ kṛtvā bimbasya nārada || 243 ||
[Analyze grammar]

atha mantrasandhānam |
tato vai mantrasandhānamārabheta prayatnataḥ |
aśabdabhedaṃ śavdātma nityoditamanāhatam || 244 ||
[Analyze grammar]

svahṛtpadmasthitaṃ mantramuditaṃ nādasūtravat |
nissṛtaṃ madhyamārgeṇa bimbāntaḥ saṃviśan smaret || 245 ||
[Analyze grammar]

sphurattārakarūpaṃ ca mantrairvyāptaṃ tathā'khilaiḥ |
mantrātmānaṃ jagannāthaṃ bimbaṃ tatpadmamadyagam || 246 ||
[Analyze grammar]

saṃsmaretsṛṣṭisaṃhārau kurvantaṃ sādhakottamaḥ |
paraḥ saeva boddhavyaḥ susūkṣmaḥ sa ca niṣkalaḥ || 247 ||
[Analyze grammar]

sakalaṃ niṣkalaṃ caiva boddhavyamubhayātmakam |
bhagavato nidrānusandhānaprakāraḥ |
vijñānarajanīmadhye jñeyaṃ nidrārasānvitam || 248 ||
[Analyze grammar]

atha prabodhaprakārānusandhānam |
tattvagrāmaprabhāte'tha sambhogadivasodaye |
prabuddhaṃ saṃsmareddevamavatīrṇaṃ parātpadāt || 249 ||
[Analyze grammar]

bimbasya pīṭhena sahaikīkṛtatvabhāvanam |
sarvādhvabhogabhūpīṭhaṃ tenākrāntaṃ ca bhāvayet |
sthitirādhāraśaktirvai vibhormantrātmakasya ca || 250 ||
[Analyze grammar]

tasmādbrahmaśilāpīṭhaṃ bimbamekīkṛtaṃ smaret |
atha mantranyāsapūrvakamabhyarcanam |
dhyānādhivāsayogena pūjayettadanantaram || 251 ||
[Analyze grammar]

mantranyāsaṃ purā kṛtvā tridhā pūrvakrameṇa tu |
hastanyāsaṃ vinā vipra layayuktatayā'khilam || 252 ||
[Analyze grammar]

pādyenārghyeṇa puṣpeṇa dhapena ca vilepanaiḥ |
madhuparkeṇa cānnena bhakṣyairuccāvacaistathā || 253 ||
[Analyze grammar]

pavitraiḥ pānakai hṛdyaistai rasālādibhiḥ phalaiḥ |
mavurāmburasaiḥ sarvairmūrttairbhogairanekaśaḥ || 254 ||
[Analyze grammar]

samastadhātubhirbījairvādyairgeyaistathā'khilaiḥ |
vasanacchatravastraistu darpaṇāñjanavāhanaiḥ || 255 ||
[Analyze grammar]

upānaṭpādukābhyāṃ ca cāmaraiḥ pādapīṭhakaiḥ |
pratigraheṇa tāmbūlairvāsobhirdhvajabhūṣaṇaiḥ || 256 ||
[Analyze grammar]

udyānaveśmaprāsādaracanāracitaiḥ śubhaiḥ |
śayanairāsanaiḥ sarvaiḥ gṛhopakaraṇaistathā || 257 ||
[Analyze grammar]

patākābhirvitānaiśca śastraiśśāstraistathā'khilaiḥ |
mātrāgobhistathā grāmaiḥ paśubhiḥ pakṣibhistathā || 258 ||
[Analyze grammar]

antarmānairanantaiśca saṃpūrṇairapyakṛtrimaiḥ |
vadhvā kāmadudhāṃ mudrāṃ svamantrābhogarūpiṇīm || 259 ||
[Analyze grammar]

bhogamantreṇa caikaikaṃ gāyatrryā vinivedya ca |
tato jitaṃte stotavyo datvā dhūpaṃ muhūrmuhūḥ || 260 ||
[Analyze grammar]

pūrvādiṣu caturṣu dikṣu paścimādyabhimukhamavasthitairbrāhmaṇaiḥ kramādṛgādimantrapaṭhanam |
pūrve pratyaṅmukhaṃ kṛtvā āsanasthaṃ dvijottamam |
puṣpamālyaistathoṣṇīṣairbhūṣaṇaistvaṅgulīyakaiḥ || 261 ||
[Analyze grammar]

ṛṅmantrānpāṭhayetpūrvaṃ vīkṣyamāṇamudagdiśam |
yajurbṛndaṃ vaiṣṇavaṃ yatpāṭhayeddeśikastu tat || 262 ||
[Analyze grammar]

gāyetsāmāni śuddhāni sāmajñaḥ paścimasthitaḥ |
bhaktaścodaksthito brūyāddakṣiṇastho hyatharvaṇam || 263 ||
[Analyze grammar]

svaśākhoktāṃstathā mantrān jñātaliṅgānaśeṣataḥ |
ekaikaṃ śiṣyavargeṇa vṛto yājyakrameṇa tu || 264 ||
[Analyze grammar]

jñāna Y |
āptādyanuyāyibhiḥ saha īśādividikṣu sthitaiḥ yatyādibhiḥ ekāyanīyaśākhāmantrapaṭhanam |
bhagavadbhāvino ye ca yatayaḥ pāñcarātrikāḥ |
caturbhirāptairviprādyairyuktāṃstvīśadiśi nyaset || 265 ||
[Analyze grammar]

yatyādīnāṃ lakṣaṇaṃ dvāviṃśe paṭale bovyam |
ekāntinastathā'ptaiśca yuktānāgneyadiggatān |
niveśya vipra naiṛtyāṃ bhaktānvaikhānasaiḥ saha || 266 ||
[Analyze grammar]

caturbhirañjalīkaistu tato vāyavyagocare |
sārambhiṇassātvatāṃśca tatkāle bhagavanmayān || 267 ||
[Analyze grammar]

catvāro'tha caturdikṣu yojyāśca śikhino mune |
teṣāṃ caivānuyāyitvāccatvārastu pravartinaḥ || 268 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca munisattama |
ekāyanīyaśākhotthānmantrānparamapāvanān || 269 ||
[Analyze grammar]

pāṭhayecca yatīnāptān pūrvānvai pāñcarātrikān |
svānuṣṭhānaiḥ svakānmantrānjapataḥ saṃśitavratān || 270 ||
[Analyze grammar]

prāgādiṣu caturṣu dikṣu gurvādīnāṃ sthitiḥ |
prāgādau contarāntaṃ ca catvāro gurupūrvakāḥ |
bahavaḥ samayajñāntāḥ dvāveko vā svaśaktitaḥ || 271 ||
[Analyze grammar]

gurvādīnāṃ lakṣaṇāmaṣṭādaśe paṭhale proktam |
kṛtanyāsāstathā dhyānamudrālaṅkṛtapāṇayaḥ |
svavāsasi svakāṃ mudrāṃ channāṃ kuryuḥ parasparam || 272 ||
[Analyze grammar]

stotrapāṭhakānāṃ bahiḥ sthitaḥ62 |
gītanṛttaparīścānye agrataḥ stotrapāṭhakāḥ |
vandibṛndayutā bāhye tathā dundubhivādinaḥ || 273 ||
[Analyze grammar]

pratikarma tataḥ kuryāddhomaṃ śaktyā tu sādhakaḥ |
brahmaśilāpīṭhayostattvasaṃśodhanādi |
dīkṣāvidhikrameṇaivaṃ sakalāṃ tattvapaddhatim || 274 ||
[Analyze grammar]

saṃśodhya parabhāvastha ācāryaḥ susamāhitaḥ |
ādhāraśaktimantreṇa juhuyādbrahmasaṃjñitamām || 275 ||
[Analyze grammar]

santarpya pīṭhikāṃ śaktyādhāramantreṇa nārada |
layātmarūpī bhagavānājyena bahunā tataḥ || 276 ||
[Analyze grammar]

śāntyudakaprokṣaṇam |
dadyācchāntyudakaṃ mūrdhni krameṇaiva tu triṣvapi |
mūlamantreṇa vidhivaddhṛdayādrecitena tu || 277 ||
[Analyze grammar]

bhagavantaṃ kṛte ttvevaṃ bimbasthaṃ śrāvayedgurūḥ |
manasā suviśuddhena imaṃ mantramupasthitam || 278 ||
[Analyze grammar]

sānnighyaprārthanam |
tvayā sannihitenātra bhavitavyamathokṣaja |
matpūrvāṇāṃ hi bhaktānāṃ siddhihetornirañjana || 279 ||
[Analyze grammar]

tataḥ sa bhagavānmantraprabuddhaḥ kamalekṣaṇaḥ |
utthāpanasaṃmukhīkaraṇādi |
vimbamutthāpya tu dhyeya ācāryeṇa tu sammukham || 280 ||
[Analyze grammar]

sakale A |
kṛtvā tu pādapatanamaṣṭāṅgena tu sādhakaḥ |
layabhogavidhānena yajanam |
atyautsukyācca yāgasthamavatārya yajettataḥ || 281 ||
[Analyze grammar]

layabhogātmanā samyak pūrvoktavidhinā tataḥ |
vahnisthasya pūjanam |
tathā krameṇa vahnisthaṃ pūjayitvā pratarpya ca || 282 ||
[Analyze grammar]

śāntihomavidhānam |
caturdravyamayaṃ homaṃ tataḥ sādhaka ācaret |
tattvānāṃ ca samastānāṃ vibhavasyākhilasya ca || 283 ||
[Analyze grammar]

vyūhasya sūkṣmasaṃjñasya mantrasyānekarūpiṇaḥ |
mantrātiriktaśaktestu śaktīśasyāyutasya ca || 284 ||
[Analyze grammar]

ekasandhānakaraṇaṃ vinyasyāpi tato mune |
saṃhārasthitiyogena yathā tadavadhāraya || 285 ||
[Analyze grammar]

bimbātmano vibhoḥ spṛṣṭvā ghṛtena caraṇadvayam |
taddhṛtaṃ homayedvipra śatasaṃkhyāṣṭasaṃyutam || 286 ||
[Analyze grammar]

ante nikṣipya pādābhyāṃ darbhakūrcena copari |
tathaiva dadhnā homaṃ ca spṛṣṭvā nābhiṃ samācaret || 287 ||
[Analyze grammar]

kṣīrahomaṃ tataḥ kuryāddhṛddeśe sparśane sati |
athottamāṅgaṃ saṃspṛśya homayetkevalaṃ madhu || 288 ||
[Analyze grammar]

ekīkṛtyātha vai sarvaṃ samabhāgena nārada |
sarvagātrāṇi saṃspṛśya homayettadanantaram || 289 ||
[Analyze grammar]

aniruddhādisatyāntairmantraiḥ pādādi homayet |
datvā ghṛtena vai paścātpūrṇāṃ mūlena nārada || 290 ||
[Analyze grammar]

śāntihomānte madvādicaturdravyairbhojanavidhānaṃ dakṣiṇādānaṃ ca |
bhojayenmūrttimantreṇa madhvājyaghṛtapāyasaiḥ |
dakṣiṇāṃ ca yathāśakti dadyāddhemādikaṃ tataḥ || 291 ||
[Analyze grammar]

atha lagnakālapratīkṣāyāṃ kālāpanodanakramaḥ |
pratīkṣellagnakālaṃ tu yāvannāyāti sa dvija |
tāvadvinaudairhomaiśca hāsaiḥ pāṭhaiśca saṃkṣipet || 292 ||
[Analyze grammar]

atha pratiṣṭhāsamaye sannihite prathamaṃ kartavyaḥ prārthanāprakāraḥ |
prāpte lagnodaye vipra sannirodhya jagatprabhum |
kṣaṇaṃ kṣamasva bhagavansarvajña karuṇāspada || 293 ||
[Analyze grammar]

niveśayāmi te yāvatprāsāde brahmapīṭhikām |
śayanasthasya bhagavato nidrāyamāṇatvena smaraṇam |
smarennidrāyamāṇaṃ tu śayanasthaṃ jagadgurum || 294 ||
[Analyze grammar]

prāsādapraveśavighnapraśamanādividhānam |
tato mūrtidharaiḥ sārdhaṃ prāsādaṃ saṃvrajedguruḥ |
hanyāccakreṇa tatrasthān vighnānsāstreṇa nārada || 295 ||
[Analyze grammar]

prakṣālya ca tamastreṇa smaredbahmaśilāṃ tataḥ |
brahmaśilāsthāpanavidhānam |
kiñcitpīṭhatalanyūnāṃ samāṃ ślakṣmāṃ dṛḍhāṃ dvija || 296 ||
[Analyze grammar]

kṛtvā navapadāṃ pūrvaṃ padmaṃ tasyāṃ pade pade |
vilikhya rekhayā samyak khanetsarveṣu karṇikām || 297 ||
[Analyze grammar]

saptadhā tu tataḥ kuryātprāsādaṃ susamaiḥ padaiḥ |
dvārātpaścimabhityantamekadvāreṇa nārada || 298 ||
[Analyze grammar]

dvāradeśātsamārabhya tyaktvā bhāgacatuṣṭayam |
dvābhyāṃ padābhyāṃ madye tu nyasedbrahmaśilāṃ mune || 299 ||
[Analyze grammar]

dvārānmadhyaṃ na santyājyaṃ devasthāpanakarmaṇi |
caturdvāre tu bhavane madye'tha vinivesya ca || 300 ||
[Analyze grammar]

tridhā kṛte caturdikṣu tatra brahmaśilāṃ dṛḍhām |
brahmaśīlākṣepādau sati garbhe labhercanam || 301 ||
[Analyze grammar]

tato brahmaśilāmānaṃ bāhuvyāyāmayoḥ khanet |
tatpūrvaṃ sūtramārgeṇa sañcālyottaradiṅnayet || 302 ||
[Analyze grammar]

śvabhraṃ tatrāpi madhye tu śubhaṃ kuryātṣaḍaṅgulam |
tasmiṃstu ratnasaṃpūrṇa hemajaṃ vā'tha tāmrajam || 303 ||
[Analyze grammar]

caturaṅgulamātraṃ tu kalaśaṃ kamburūpiṇam |
hṛnmantreṇa tu sammantrya gāyatryā ca niveśya ca || 304 ||
[Analyze grammar]

sapidhānaṃ tu tatkṛtvā sudhālepaṃ tathopari |
datvā brahmaśilāṃ nyasyetprāṅmantraparibhāvitām || 304 ||
[Analyze grammar]

vyāpakatvaṃ samālambya svayameva tadā guruḥ |
tāṃ śilāṃ vyāpikāṃ dhyāyedādhārādheyavigrahām || 305 ||
[Analyze grammar]

tatra sarvordhvagaṃ nyāsaṃ mūlamantreṇa bhāvayet |
evaṃ tatsannidhiṃ kṛtvā paścāttatropari dvija || 306 ||
[Analyze grammar]

ratnādinyāsaḥ |
nyāsaṃ ratnādikaṃ kuryādyathā tadavadhāraya |
haimamagniṃ tathā'nantaṃ rājataṃ hemajāṃ dharām || 307 ||
[Analyze grammar]

aṣṭalohamayaṃ padmaṃ madhye brahmaśilopari |
prācyādau padmagarbheṣu kramādīśānagocaram || 308 ||
[Analyze grammar]

vajraṃ ca sūryakāntaṃ ca indranīlaṃ tathaiva ca |
mahānīlaṃ muniśreṣṭha muktāphalamataḥ param || 309 ||
[Analyze grammar]

puṣyarāgamataścaiva padmarāgamataḥ param |
aiśānye nyasya vaiḍūryaṃ madhyataḥ sphaṭikaṃ nyaset || 310 ||
[Analyze grammar]

prāgādau rajataṃ tāmraṃ trapu vaṃgamatīrutam |
lohaṃ tathāyasaṃ kāṃsyaṃ madhye hema niveśya ca || 311 ||
[Analyze grammar]

tālaṃ manaśśilāṃ cāpi rajanīṃ kuṣṭhameva ca |
stroto'ñjanaṃ tu daradaṃ saurāṣṭraṃ hemagairikam || 312 ||
[Analyze grammar]

madhye tu rājapāṣāṇaṃ pāradaṃ cātha sarvataḥ |
godhūmāṃśca yavānvanyānmudgamāṣāṃstathaiva ca || 313 ||
[Analyze grammar]

caṇakānmuniśārdūla kulutthaṃ ca masūrakam |
kramādaṣṭasu vinyasya madhye siddhārthakāṃstilān || 314 ||
[Analyze grammar]

hīberaṃ rajanīṃ māṃsīṃ sahadevīṃ vacāṃ tataḥ |
viṣṇukrāntāṃ valāṃ moṭāṃ śyāmākaṃ śaṅkhapuṣpakam || 315 ||
[Analyze grammar]

prāgādau madhyaparyantaṃ vinyasenmūlasantatim |
abhāvātsarvavastūnāṃ hemaṃ sarvatra vinyaset || 316 ||
[Analyze grammar]

tadabhāvāttu tāraṃ tu nyasenmuktāphalāni ca |
ghṛtena payasā vātha prāpitena puraiva tu || 317 ||
[Analyze grammar]

pradadyāllepanaṃ vipra sarvagarteṣu caiva hi |
ahataṃ susitaṃ pascāttatropari dukūlakam || 318 ||
[Analyze grammar]

brahmaśilopari pīṭhanyāsavidānam |
tataḥ ślakṣṇaṃ sudhālepaṃ datvā pīṭhaṃ tu vinyaset |
sandhāya pūrvavattacca śilayā saha nārada || 319 ||
[Analyze grammar]

pīṭhaśvabhre'tha vinyasya sauvarṇaṃ garuḍaṃ mama |
kṣīraṃ dadhi dhṛtaṃ lānaṃ madhupuṣpaphalāni ca || 320 ||
[Analyze grammar]

sarvagandhāni viprendra sarvauṣadiyutāni ca |
bhāvayetpūrvavatpīṭhe dharmādyairakhilairyutam || 321 ||
[Analyze grammar]

cidāsanamayīṃ vyāptiṃ punastatropari nyaset |
hṛdā'tha viṣṇugāyattryā ekaikamabhimantrya ca || 322 ||
[Analyze grammar]

vinyasya kuryāddhavanaṃ yasminyasmiṃstu karmaṇi |
pīṭhanyāsavidhiṃ yāvattataḥ pūrṇāhutiṃ juhet || 323 ||
[Analyze grammar]

atha prabodhanam |
prāpte lagnodaye vipra śayanasthaṃ prabodhayet |
mantrātman rūpamātmīyamāgneyamupasaṃhara || 324 ||
[Analyze grammar]

samāśrayasva saumyatvaṃ sthityarthaṃ parameśvara |
namaste'stu hṛṣīkeśa uttiṣṭha parameśvara || 325 ||
[Analyze grammar]

madanugrahahetvarthaṃ pīṭhabhūmiṃ samākrama |
devasya prāsāde praveśanam |
uhṛtya mūrttipaiḥ samyak pṛṣṭhe vā sādhako'grataḥ || 326 ||
[Analyze grammar]

yāyātprakṣipamāṇastu sārdyārthaṃ ratnakaṃ bahu |
pradakṣiṇaṃ tataḥ kuryātprāsādasya ca nārada || 327 ||
[Analyze grammar]

śanaiḥ praveśayeddevaṃ yatordhvaṃ tu na saṃspṛśet |
pārśvadūyaṃ tu dvārīyaṃ |
atha pīṭhe devasya sthāpanam |
pīṭhamadhye'tha vinayset || 328 ||
[Analyze grammar]

hṛdā saṃpuṭayogena mūlamantreṇa nārada |
tatra taṃ cāgrataḥ sthāpya tatpārśve pṛṣṭhato'pi ca || 329 ||
[Analyze grammar]

vajralepena gāyatryā pīṭhasyaikātmyatāṃ nayet |
tārakaṃ pūrvamuccārya guruḥ praṇatamastakaḥ || 330 ||
[Analyze grammar]

vijñāpanam |
ārādhito'si bhagavansādhakānāṃ hitāya ca |
tvayā'pyanugrahārthaṃ ca vastavyamiha sarvadā || 331 ||
[Analyze grammar]

tvaṃ tiṣṭhasi prabho yatra tatra siddhirna dūrataḥ |
bhavedvai sādhakendrāṇāmityuktaṃ ca purā tvayā || 332 ||
[Analyze grammar]

tasmādhruvaṃ sadā tuṣṭassānukampāparo mahān |
sadā hyanugrahaparastiṣṭhasvācandratārakam || 333 ||
[Analyze grammar]

evamuktvā tato dadyādarghyaṃ śirasi pādayoḥ |
atha tattvasaṃsthāpanam |
tattvasaṃsthāpanaṃ kuryātprakṛtisthāpanādanu || 334 ||
[Analyze grammar]

vijñānānandakallolajñeyabhāsāṃ tathā ravaiḥ |
anekāhlādajanitairācārādibhirā vadhi || 335 ||
[Analyze grammar]

paśyenmantramayaṃ bimbamanekādbhutavigraham |
evaṃ sarvasamutpattisthāne saṃkalpasiddhidam || 336 ||
[Analyze grammar]

bimbasya mantramayavṛkṣatvena bhāvanaṃ |
bimbaṃ mantramayaṃ vṛkṣaṃ pratiṣṭhāpyāmalātmanā |
tadvijñānamayīṃ śākhāṃ pravarāyāti co nnatām || 337 ||
[Analyze grammar]

anantagaganākrāntāṃ bhāvayetsādhako dvija |
prabhūtena tu vai tasmādanaupamyāmṛtena tu || 338 ||
[Analyze grammar]

mantrabimbamayaṃ vṛkṣaṃ sarasaṃ bhāvayetsadā |
yathā bhaumena toyena gaganotthena nārada || 339 ||
[Analyze grammar]

mandārapuṣpaviṭapī tadvadeva hi nānyathā |
biṃbapīṭhādiṣu nyastasya mantracakrasya layabhogādividhānena pūjanavidānam |
tataḥ saṃpūjayettatra layayāgena cākhilam || 340 ||
[Analyze grammar]

pīṭhasthaṃ bhogayāgena mantracakraṃ yajetpunaḥ |
pīṭhamūlaṃ samāśritya lokeśānsāyudhānyajet || 341 ||
[Analyze grammar]

pīṭhīyamantrasaṅghaṃ ca vilomenātha pūjayet |
ādhāraśaktiparyantaṃ sṛṣṭinyāsena nārada || 342 ||
[Analyze grammar]

pratiṣṭhādivase kartavyaṃ pratiṣṭhānantaraṃ snapanam |
pūjayitvā tato devaṃ snāpayet |
catuḥsthānārcanam |
maṇḍale punaḥ |
prapūjya pūrvavidhinā maṇḍalānukrameṇa tu || 343 ||
[Analyze grammar]

homāntaṃ nikhilaṃ kṛtvā dadyātpūrṇāhutiṃ tataḥ |
supratiṣṭhitatvābhiśaṃsanam |
svāmīti ca svanāmāntaṃ rūḍhiśabdaṃ prakalpya ca || 344 ||
[Analyze grammar]

tāla śabdayutaṃ sarvairevamastviti coccaran |
puṣpākṣatāñjaliṃ pūrṇaṃ kṣipamāṇāśca nārada || 345 ||
[Analyze grammar]

sarve vadeyustatrasthā bhagavānsupratiṣṭhitaḥ |
stutijayodghoṣaḥ |
tataḥ sarvaissa bhagavāstotavyo jagataḥ patiḥ || 346 ||
[Analyze grammar]

jitantenoccayā vācā tato jayajayeti ca |
jīvabhūtena vaitena vibhunā mantramūrttinā || 347 ||
[Analyze grammar]

pratiṣṭhitena viprendra viddhi sarvaṃ pratiṣṭhitam |
pradakṣiṇapraṇāmau |
āmūlāddhvajaparyantaṃ prāsāde yaḥ purākṛtaḥ || 348 ||
[Analyze grammar]

devaṃ pradakṣaṇīkṛtya aṣṭāṅgena praṇamya ca |
balidānam |
grahītvā cārghyapātraṃ tu yāyāddevagṛhādbahiḥ || 349 ||
[Analyze grammar]

prabhūtānāṃ ca bhūtānāṃ balidānaṃ samāpayet |
gṛhṇantu bhagavadbhaktā bhūtāḥ prāsādabāhyagāḥ || 350 ||
[Analyze grammar]

baliṃ mantrapavitrāsca teṣāmanucarāśca ye |
sodakena tu pātreṇa datvā devaṃ praṇamya ca || 351 ||
[Analyze grammar]

nyūnādhikaśāntyarthapūrṇāhutiḥ |
vrajedyāgagṛhaṃ paścātpūrṇahomaṃ samācaret |
ūnādhikanimittaṃ ca dadyātpūrṇāhutiṃ tataḥ || 352 ||
[Analyze grammar]

atha phalaśrutiḥ |
ādevālayabhūyāgāddhvajāntāccāpi maṇḍapāt |
sarvopakaraṇopetātparamāṇuṣu nārada || 353 ||
[Analyze grammar]

yāvatī jāyate saṅkhyā tāvatkartā samāvaset |
bhogabhugviṣṇuloke ca yātyante paramaṃ padam || 354 ||
[Analyze grammar]

pratiṣṭhākarmaṇi vṛtānāṃ pūjanam |
tataḥ saṃpūjya vidhivatkramātsarvānpuroditān |
gandhārghyapuṣpadhūpena mālyaiścaivānulepanaiḥ || 355 ||
[Analyze grammar]

bhojanairvividhaiśśaktyā dakṣiṇābhirmahāmune |
atha rātrau jāgaraṇam |
rātrau jāgaraṇaṃ kuryānnṛttagītairmahotsavam || 356 ||
[Analyze grammar]

pratiṣṭhādinādyāvaddinacatuṣṭayaṃ homasya kartavyatā |
avyucchinnoditaṃ homaṃ kuryāddinacatuṣṭayam |
kṣaṇavārānusāreṇa bahiḥ kuṇḍeṣu cāntare || 357 ||
[Analyze grammar]

yathā dinacatuṣkaṃ tu dhūmacchedo na tatra vai |
pratiṣṭhādināccaturthadine snapanādividhānam |
caturthe'hani saṃprāpte saṃsnāpya parameśvaram || 358 ||
[Analyze grammar]

prapūjya pūrvavidhinā homaṃ kuryācca śaktitaḥ |
samagramantrajālasya datvā pūrṇāhutiṃ tataḥ || 359 ||
[Analyze grammar]

atha viṣvaksenapūjanam |
prāguktena vidhānena prāsādābhyantare dvija |
aiśānyāṃ calapīṭhasthaṃ kumbhe vā toyapūrite || 360 ||
[Analyze grammar]

prapūjya viṣvaksenaṃ ca pūjitavyāśca mūrtipāḥ |
śiṣṭadravyaviniyāgaprakāraḥ |
nirvartya sarvasaṃbhāraṃ svagurorvinivedya ca || 361 ||
[Analyze grammar]

svayaṃ vā yaḥ pratiṣṭhānamācāryastvācareddvija |
yatnādvibhajanīyaṃ tanmūrttipādiṣvanukramāt || 362 ||
[Analyze grammar]

avabhṛthaḥ |
siddhimuktyorabhīpsārthaṃ snāyādavabhṛthena ca |
ityetatsādhakasyoktaṃ mantrārādhanakāṃkṣiṇaḥ || 363 ||
[Analyze grammar]

mantramūrttipratiṣṭhānaṃ yatrasthaḥ siddhimāpnuyāt |
citrapratiṣṭhāyāṃ viśeṣaḥ |
lepabhittipaṭasthānāṃ snānādyaṃ darpaṇe mune || 364 ||
[Analyze grammar]

kuryānniravaśeṣaṃ ca puṣpaiḥ pūjāṃ jalojjhitaiḥ |
tatra ratnanyāsapratiṣedhaḥ |
bhittigānāṃ paṭasthānāṃ bimbānāṃ sthāpane dvija || 365 ||
[Analyze grammar]

pīṭhabrahmaśilāratnanyāsākhyo na bhavedvidhiḥ |
anyatra dhātujādiṣu tadvidhānam |
samānayonipīṭhānāṃ dhātujānāṃ tu nārada || 366 ||
[Analyze grammar]

calānāṃ laghudehānāṃ bimbānāṃ tu samācaret |
śailamṛddārujānāṃ tu evamevahi nānyathā || 367 ||
[Analyze grammar]

nissāre sati vai pīṭhe antassāre smareddhiyā |
atha jīrṇoddhāravidhānam tatra jīrṇabimbasyābhyarcanapratiṣedhaḥ |
paṭe kuḍye parikṣīṇe bhagne bimbe pramādataḥ || 368 ||
[Analyze grammar]

nārcanaṃ vihitaṃ vipra na suśobhanamarcanam |
tasmātkṛtvā'rcanaṃ homaviśeṣeṇa mahāmate || 369 ||
[Analyze grammar]

dānapūjā yatīnāṃ ca bhagavattatvavedinām |
avatārakrameṇaiva nikhilaṃ hṛdi cārabhet || 370 ||
[Analyze grammar]

ādhāranicayaṃ nyastaṃ pūrvoktavidhinā mune |
dhātudravyodbhavādanyasya bhagnabimbasya jalāśaye prakṣepavidhānam |
viṣvaksenasya mantreṇa nyāsapūjāmiva kṣipet || 371 ||
[Analyze grammar]

jalāśaye hyagādhe ca dhātudravyodbhavaṃ vinā |
yasmātta .... .... .... bimbakarmaṇi saṃskṛtim || 372 ||
[Analyze grammar]

ityetadekadehānāṃ bimbānāṃ parikīrtitam |
pīṭhena sahasandhiṃgabhiteṣu biṃbeṣu viśeṣāḥ |
anyonyaikīkṛtānāṃ tu vajrabandhena me śruṇu || 373 ||
[Analyze grammar]

tatra kiñcitpīṭhabhaṅge nirdoṣatvam |
kiñcitpīṭhavibhaṅge tu na doṣa upajāyate |
īṣadaṅgakṣate sandhānam |
īṣadaṅgakṣate kuryādbimbasya svarṇagharṣaṇam || 374 ||
[Analyze grammar]

pīṭhasya bhaṅgādhikye tattyāgaḥ |
bṛhadbhaṅge samutthāpya pīṭhādbimbaṃ tu taṃ kṣipet |
kṛtvā cābhinavaṃ pīṭhaṃ tatra saṃsthāpayetpunaḥ || 375 ||
[Analyze grammar]

biṃbasya bhaḍgādhikye tattyāgaḥ |
bhagne bimbe śubhe pīṭhe sati bimbaṃ navaṃ smṛtam |
avijñāte bījanyāse praṇavena vidhānam |
bījanyāse hyavijñāte brahmatattvaṃ hi tadgatam || 376 ||
[Analyze grammar]

tattvavitproddharedyatnātpraṇavenātra karmaṇi |
sarvajñānāni tatsthāne mantrāśca praṇave sthitāḥ || 377 ||
[Analyze grammar]

vācyavācakasaṃbandhastābhyāṃ nānyasya vai yataḥ |
anena vidhinā vipra kṛtamāyatanasya yat || 378 ||
[Analyze grammar]

tiṣṭhatyaviṣayaṃ kālaṃ nāntardhānaṃ vrajetpunaḥ |
deśabhaṅgādyupadrave avadhānena saṃrakṣyatā |
deśabhaṅge tu maraṇe durbhikṣe catisaṅkaṭe || 379 ||
[Analyze grammar]

anāvṛṣṭibhayātsthānaṃ nirīkṣyaṃ yadi tadbhavet |
prādhānyātsabidhānasya nāśuddhiṃ bimbamāpnuyāt || 380 ||
[Analyze grammar]

taskarādiṣu saṃsparśāttasminveśābhiṣevaṇāt ||
yo yo mantra varo bhaktaḥ sādhakaḥ kṛtaniścayaḥ || 381 ||
[Analyze grammar]

sa so'tra siddhimacirātprāpnuyānmānasepsitām |
mahotsavasya kartavyatāvidhānam |
sanakṣatraṃ dinaṃ śubhraṃ saumyagrahasamanvitam || 382 ||
[Analyze grammar]

deśakarttṛnṛpādīnāmanukūlaṃ ca mantriṇaḥ |
samāśritya nṛpaḥ kuryātkarttā dhanyo'pi vaiṣṇavaḥ || 383 ||
[Analyze grammar]

mahānimittamuddiśya trīnvārānvatsaraṃ prati |
svadeśavihitenaiva vidhinā ca mahotsavam || 384 ||
[Analyze grammar]

karmabimbaṃ vimānasthaṃ hitvā cakrādikaṃ tu vā |
nṛttagītasvanairgītairvādyadānapurassaram || 385 ||
[Analyze grammar]

balikarmasamopetaṃ bhramaṇīyaṃ suśāntaye |
sarvagrāmādivīdhīnāṃ kīrtipuṇyaphalāptaye || 386 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 20

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: