Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

nārada |
anuṣṭhānalope niṣkṛtiprakāraprasnaḥ |
niyamasthasya bhagavansādhakasyābhiyoginaḥ |
mohādvā deśabhaṅgācca jvarādivyādhipīḍitāt || 1 ||
[Analyze grammar]

anuṣṭhānamasampannaṃ kadācitkarmadoṣataḥ |
kiṃ kāryaṃ tena vai nātha kiṃvā tasya bhavedvada || 2 ||
[Analyze grammar]

kriyājapārcanādīnāṃ luptānāṃ sādhakasya ca || 3 ||
[Analyze grammar]

pavitrāropaṇādvipra ṛte nānyā bhavedgatiḥ |
nārada |
pravitrāropaṇavidhānaprakārapraśnaḥ |
pavitrāropaṇaṃ viṣṇoḥ śrotumicchāmi tattvataḥ || 4 ||
[Analyze grammar]

yenāhaṃ kṛtakṛtyaḥ syāṃ kriyāsaktaḥ sadaiva hi |
śrībhagavān |
pavitrāropamakālavidhānam |
karkaṭasthe dvijāditye sihmakanyātulāsthite || 5 ||
[Analyze grammar]

dvādaśyāṃ śuklapakṣe tu rākāyāṃ yatra rocate |
japahomakriyālopaśāntaye vidhipūrvakam || 6 ||
[Analyze grammar]

yāgaṃ pavitrakoddeśe kṛtvā pūrvoditaśca yaḥ |
sūtrādidravyāṃṇāmadhivāsakālavidhānam |
daśamyāmadhivāsaṃ tu dravyāṇāṃ vidhipūrvakam || 7 ||
[Analyze grammar]

kuryāccaiva sasūtrāṇāṃ |
sūtrāṇāṃ kauseyatvādivikalpaḥ |
tatsūtraṃ viddhi paṭṭajam |
kārpāsamtha vākṣaumaṃ ślakṣṇaṃ dṛḍhamakṛtrimam || 8 ||
[Analyze grammar]

tasya śuddhiṃ purā kṛtvā dahanāpyāyanena ca |
pañcabhūtātmakaṃ dhyātvā vyāpakatvena tatpunaḥ || 9 ||
[Analyze grammar]

atha sūtraiḥ pavitranirmāṇavidhānam |
purā tatrriguṇaṃ kṛtvā tataḥ kuryāccaturguṇam |
samatāṃ sarvabhāvānāṃ dvijotpādayate yataḥ || 10 ||
[Analyze grammar]

ato na viṣamaiḥ kuryāttantubhiḥ sūtrameva tat |
tena sūtreṇa viprendra pavitrāṇyārabhettataḥ || 11 ||
[Analyze grammar]

maṇḍale pratimantraṃ samarpaṇīyapavitrasaṅkhyā |
mūlamantrādisarvasya mantracakrasya nārada |
trāṇi trīṇyathavā dve dve ekaikaṃ satyasambhave || 12 ||
[Analyze grammar]

pavitrakaṃ tu pratyekamanukalpeṣu nārada |
teṣāṃ pavitrāṇāṃ vyāsamānagrandhisakhyādividhānam |
vyāsādardhasamaiḥ kuryāddhārākāraṃ ca tantubhiḥ || 13 ||
[Analyze grammar]

śatenāṣṭottareṇādyaṃ dviguṇena dvitīyakam |
triguṇena tṛtīyaṃ tu vyāsamevaṃ tu tannayet || 14 ||
[Analyze grammar]

ṣaṭtriṃśadgrandhikaṃ cādyaṃ dvitīyaṃ dviguṇaṃ smṛtam |
tṛtīyaṃ triguṇaṃ vipra |
pravitragrandhīnāṃ rañjanādividhānam |
grandhiṃ vai kuṅkumena tu || 15 ||
[Analyze grammar]

rañjayeccandanādyena yathā śobhānurūpataḥ |
grandhiyuktena tulyena mṛdunā susitena tu || 16 ||
[Analyze grammar]

purayedgrandhayormadhye śaṅkhākāraṃ yathā bhavet |
maṇḍale mantramūrtīnāṃ pūjanārthaṃ tu nārada || 17 ||
[Analyze grammar]

vyāsamānaṃ tu kathitaṃ pavitrāṇāṃ ca sarvadā |
bimbasya śiraḥprabhṛtyavayavabhedena pavitrāṇāmākṛtibhedamānabhedavidhānam |
pratiṣṭhitasya bimbasya parādau dhātujasya vā || 18 ||
[Analyze grammar]

mālākṛtiṃ ca śirasi yathecchagrandhipūrakaiḥ |
dvitīyamaṃsayoryāvallamvitaṃ jānumaṇḍale || 19 ||
[Analyze grammar]

mūrdhnaḥ pādāvadhiryāvantritīyamativistṛtam |
pīṭhapavitrapramāṇavidhānam |
pṛthakpīṭhasya vai kuryātsvapramāṇena śobhanam || 20 ||
[Analyze grammar]

pratisarāṇāṃ vyāsāniyamaḥ |
bimbapratisarāṇāṃ ca vyāsaścāniyataḥ smṛtaḥ |
sūtramānaṃ ca pūrvoktaṃ dviguṇaṃ sambhave sati || 21 ||
[Analyze grammar]

triguṇaṃ vā muniśreṣṭha ālabhetpūrayettataḥ |
tryaṅgulāntaritā deyāssarveṣāṃ grandhayaḥ samāḥ || 22 ||
[Analyze grammar]

saṅkhyānena vinā samyaṅbhātuluṅgopamāḥ śubhāḥ |
kumbhādipavitranirmāṇaprakāravidhānam |
kumbhottamābhyāmagre tu vidyāpīṭhasya caivahi || 23 ||
[Analyze grammar]

sruksruvābhyāṃ ca ghaṇḍāyāmakṣasūtre ca nārada |
arghyapātrasya caikakaṃ sūtragarbheryathecchayā || 24 ||
[Analyze grammar]

gurvādīnāṃ ṣaṇṇāṃ yathākramaṃ pavitravidhānaprakārabhedaḥ |
gurvādisamayajñānāṃ yatīnāṃ bhāvitātmanām |
kuḍumbināṃ kramātkuryāttantubhirmunisattama || 25 ||
[Analyze grammar]

caturviṃśatibhiścaiva sūtraiḥ ṣoḍaśabhistathā |
tato dvādaśabhirbrahmannaṣṭabhistadanantaram || 26 ||
[Analyze grammar]

ṣaḍbhistribhistato deyā grandhayaḥ sūtrasaṅkhyayā |
rañjayetpūrvavidhinā na kuryādgarbhapūraṇam || 27 ||
[Analyze grammar]

pavitrādhivāsākyakarmavidhānam || 14 ||
[Analyze grammar]

saṃsthāpya vai dale bhāṇḍe palāśapuṭake'thavā |
ācchādya vāsasā paścātsusitenāhatena tu || 28 ||
[Analyze grammar]

saṃsthāpya vai dale bhāṇḍe ityādinā rātrau jāgaraṇaṃ kuryādityantograndhaḥ pavitrādhivāsākya karmavidhānaparaḥ |sāttvatasaṃhitāṃ vyācakṣāṇaiḥ prācīnaiḥ pavitrāropaṇaprakaraṇavyākhyā nāvasare daśamyekādaśyaḥ kartavyaṃ pavitrādhivāsākhyaṃ karmāhadaśamyāmityārabhya jāgareṇa niśāṃ nayet ityante netyuktam |
madye tu yāgadravyāṇāṃ tadbhāṇḍaṃ vinivesya ca |
nityārcanapūrvakaviśeṣayajanavidhānam |
snātvā tu pūrvavidhinā kuryānnityārcanaṃ hareḥ || 29 ||
[Analyze grammar]

tato viśeṣayajanaṃ dīkṣākhyena krameṇa tu |
dvārayāgādikaṃ kṛtvā sarvaṃ kalaśapūrvakam || 30 ||
[Analyze grammar]

saṃvidhānaṃ muniśreṣṭha havanena samanvitam |
evaṃ hi pūjanaṃ kṛtvā mantrasantarpaṇaṃ purā || 31 ||
[Analyze grammar]

mudrābandhajapāntaṃ ca dadyātpūrṇāhutiṃ tataḥ |
purā yasmindine vipra atīte vatsare kṛtaḥ || 32 ||
[Analyze grammar]

pavitrakopasaṃhārastaddinādāditaḥ smaret |
arghyapuṣpādibalibhiḥ pūjayetsarvamadhvaram || 33 ||
[Analyze grammar]

samācamya smaretsarvaṃ mantrabṛndaṃ krameṇa tu |
purā pratiṣṭhitaṃ bimbaṃ svayamanya taṃtu vā || 34 ||
[Analyze grammar]

nirgatya snāpayedbhaktyā pūrvoktavidhinā tataḥ |
pūjayitvā viśeṣeṇa datvā'rghyaṃ punareva ca || 35 ||
[Analyze grammar]

saṃsmṛtya mūlamantraṃ tu japamudrāsamanvitam |
smaretkṛtākṛtaṃ sarvaṃ pūrvavadvāsarīyakam || 36 ||
[Analyze grammar]

kṛtvā pradakṣiṇaṃ yāyādbhūyo yāganiketanam |
catuḥsthānārcanavidhānam |
sthalasthasya ca vai tatra mantramūrtternivedya ca || 37 ||
[Analyze grammar]

tāmbūladantakāṣṭhaṃ ca pañcagavyapurassaram |
agrato devadevasya sihmamūrttau tu dakṣiṇe || 38 ||
[Analyze grammar]

pradīpaṃ ca tathā dhūpaṃ darpaṇaṃ hemasūtrakam |
paścime kāpile mūrttau hemapātraṃ tu nārada || 39 ||
[Analyze grammar]

nivedya haviṣā pūrṇaṃ nārāhe cottare tataḥ |
mālyānyathauṣadhīstoyaṃ kṣīraṃ mākṣikameva ca || 40 ||
[Analyze grammar]

phalāni śālibījāni tvanyeṣāṃ dantadhāvanam |
tāmbūlena samāyuktaṃ tataḥ pratisaraṃ mune || 41 ||
[Analyze grammar]

nivedya pātrataḥ kṛtvā kumbhe'gnāvevameva hi |
bāhyataḥ pratimāyāṃ ca sarvaṃ pratisarāntakame || 42 ||
[Analyze grammar]

āmantraṇam |
tato nimantrayenmantramiṣyaṃ yena krameṇa tu |
āmantrito'si deveśa kṛto yāgo yathāvidhi || 43 ||
[Analyze grammar]

tamāharasva bhagavansarvakarmaprapūraṇam |
evaṃ saṃśrāvayitvā tu manubhedasthitaṃ vibhum || 44 ||
[Analyze grammar]

sūtreṇa yāgasadanaveṣṭanam |
sarvaṃ sitena sūtreṇa trirāvṛttena cāntarā |
seṣuṇā yāgasadanaṃ veṣṭayettadanantaram || 45 ||
[Analyze grammar]

pidhāya pātraiḥ sudṛḍhaiḥ pavitrāṇi pṛthak pṛthak |
pūrvoktaprakāreṇa prāsādaveṣṭanam |
tathaiva veṣṭayedvipra prāsādaṃ bāhyatastataḥ || 46 ||
[Analyze grammar]

bhūtabaliḥ |
samyagbhūtabaliṃ dadyādastramantreṇa nārada |
pañcagavyaprāśanādividhānam |
pañcagavyaṃ purā pītvā bhuktvā cānnaṃ carusthitam || 47 ||
[Analyze grammar]

saṃcarvya dantakāṣṭhaṃ tu tāmbūlaṃ vā yathecchayā |
ācamya nyāsapūrvaṃtu sakaḷīkṛtya vigraham || 48 ||
[Analyze grammar]

sthalasthamuddharenmantraṃ kalaśe nyasya vā'tmani |
rātrau jāgaraṇasya maṇḍalakarmaṇaḥ samāpanasya ca vidhāna |
rātrau jāgaraṇaṃ kuryānmaṇḍalaṃ ca samāpayet || 49 ||
[Analyze grammar]

rātrikṣaye tataḥ snāyādvibhavenācyutaṃ yajet |
pavitrāropaṇaprakāravidhānamtatra nityārcanapūrvaka catussthānārcanam |
nityakarma purā kṛtvā kuṃbhasthaṃ tu yajetkramāt || 50 ||
[Analyze grammar]

maṇḍalasthaṃ tataḥ paścādagnisthaṃ tadanantaram |
snānapūrvaṃ tu bimbasthaṃ prāsādābhyantare dvija || 51 ||
[Analyze grammar]

prathamaṃ kalaśasthasya pavitrāropaṇaprakāraḥ |
praviśya yāgasadanaṃ gatvā kalaśasannidhim |
pūjayitvā samudghāṭya pātraṃ prātisarīyakam || 52 ||
[Analyze grammar]

avalokya samādāya tasmindhyāyeddvijākhilam |
saṃvatsaraṃ tu yatkarma āprabhātānniśāntakam || 53 ||
[Analyze grammar]

dhyānotthaṃ niṣkaḷaṃ samyagapavargapadaṃ tu yat |
saṃsmṛtya niṣkaḷaṃ mantraṃ śuddhoccārakrameṇa tu || 54 ||
[Analyze grammar]

mantraṃ sandhāya tatsūtraṃ sūtre mantraṃ tathaiva ca |
ekīkṛtyātmanā sārdhaṃ dadyādvai mantramūrdhani || 55 ||
[Analyze grammar]

samādāya paraṃ sūtraṃ tasminsakaḷaniṣkaḷam |
jñānakarmasvarūpaṃ tu karma dhyāyecca vatsaram || 56 ||
[Analyze grammar]

smṛtvā cobhayarūpaṃ tu mantraṃ kalaśapūjitam |
pūrvavaccānusandhānaṃ kṛtvā dadyātpavitrakam || 57 ||
[Analyze grammar]

sakala A |
tataḥ pritasaraṃ vipra tṛtīyaṃ ca samāharet |
bāhyaṃ sāṃvatsaraṃ karma sakalaṃ cākhilaṃ smaret || 58 ||
[Analyze grammar]

pūjayantaṃ svamātmānamādhārācca parāvadhim |
layabhogādhikārākhyakrameṇa sakalātmanā || 59 ||
[Analyze grammar]

sakalaṃ mantranāthaṃ tu layabhogādivigraham |
smṛtvā kṛtvā ca sandhānaṃ dadyātpratisaraṃ tataḥ || 60 ||
[Analyze grammar]

arghyaiḥ puṣpaistathā mālyaiḥ dhūpāntaiśca vilepanaiḥ |
antarāntarayogena pṛjāṃ kuryātrridhā tathā || 61 ||
[Analyze grammar]

mūlamantrasya viprendra gāyatryopahṛtātmanā |
datvaivaṃ kalaśasthasya putrā vipra pavitrakam || 62 ||
[Analyze grammar]

gatvai A |
maṇḍalasthasya pavitrāropaṇam |
anena vidhinā dadyānmaṇḍalasthasya vai purā |
pavitrakatrayaṃ śubhraṃ bhogasthāne ca nārada || 63 ||
[Analyze grammar]

dadyātsamastamantrāṇāṃ trīṇyekaṃ vā yathecchayā |
agnisthasya tato bimbasthasya ca pavitrāropaṇam |
pūjayitvā tato'gnisthaṃ vibhuṃ bimbagataṃ tataḥ || 64 ||
[Analyze grammar]

kalaśoktaprayogeṇa bhūṣaṇaistu tribhistribhiḥ |
agnisthasya samarpaṇe viśeṣanirūpaṇam |
agnau nivedayedvipra bhūṣaṇaṃ na tu homayet || 65 ||
[Analyze grammar]

yasmātsanyāsamūrdhve tu vihitaṃ bhūṣaṇasya ca |
nāharttuṃ yujyate dagdhuṃ doṣamāharaṇaṃ vinā || 66 ||
[Analyze grammar]

pavitrakāvadherūrdhvaṃ sādhakānāṃ tu nārada |
mahāmantrajapavidhānam |
paścātpadmāsanaṃ badhvā devasyābhimukhasthitaḥ || 67 ||
[Analyze grammar]

sakṛjjapaṃ mahāmantraṃ sarvakarmapravardhanam |
nāśanaṃ sāmayānāṃ ca doṣāṇāṃ smaraṇādapi || 68 ||
[Analyze grammar]

atha vijñāpanam |
tataḥ saṃśrāvayeddevaṃ tristhānasthaṃ krameṇa tu |
kāmato'kāmato vā'pi na kṛtaṃ niyatārcanam || 69 ||
[Analyze grammar]

kenacidvighnadoṣeṇa mayā yatparameśvara |
tena me manasā'tīva santāpo dahanātmakaḥ || 70 ||
[Analyze grammar]

yataḥ samayadoṣeṇa bādhito'smi janārdana |
tvayoddiṣṭaṃ purā nātha bhaktānāṃ hitakāmyayā || 71 ||
[Analyze grammar]

doṣavidhvaṃsakṛcchuddhaṃ pavitraṃ tatkṛtaṃ mayā |
prasīda me kuru trāṇaṃ jahi kopaṃ hi lopajam || 72 ||
[Analyze grammar]

nimajjato bhavāmbhodhau samayapracyutasya ca |
namo namaste mantrātman prasīda parameśvara || 73 ||
[Analyze grammar]

pāhi pāhi trilokeśa keśavārttivināśana |
tvatprasādācca me māstu doṣaḥ samayasaṃjñi taḥ || 74 ||
[Analyze grammar]

adyāstu karmasaṃpattirnityanaimittikī prabho |
śrutvaivamādarāttasya saṃsārārtasya mantrarāṭ || 75 ||
[Analyze grammar]

pūrṇabhāvaṃ nayacchrīghraṃ hanti doṣāṃśca sāmayān |
atha guroḥ pūjanam |
evaṃ kṛtvā tato bhaktyā pūjayedviṣṇuvadgurum || 76 ||
[Analyze grammar]

dakṣiṇābhiryathāśakti vividhaiḥ pānabhojanaiḥ |
prāptā niyantritāścānye bhagavadbhāvinastu vai || 77 ||
[Analyze grammar]

pavitrotsavānte kṛtasya yatyādibhyo dānasya phalādhikyakathanam |
pañca vaikhānasāntāśca yatipūrvāśca nārada |
āptādipañcabhedena catvāro brāhmaṇādayaḥ || 78 ||
[Analyze grammar]

pañca yogaratādyāstu śāstrasandhāraṇāntimāḥ |
asaṃkhyaṃ yataye dattaṃ vaiṣṇavāya prakīrtim || 79 ||
[Analyze grammar]

viddhi koṭiguṇañcaiva dattamekāntine tu yat |
tasmāddaśaśatāṃśonaṃ dattaṃ yacchikhine tu vai || 80 ||
[Analyze grammar]

sātvatāya śatāṃśonaṃ daśāṃśonaṃ tu nārada |
viddhi vaikhānase dattaṃ dānaṃ pratisarāvadau || 81 ||
[Analyze grammar]

caturvidhe dvijāpte tu evamevamudāhṛtam |
ākoṭerdānahāsastu anāptānāmataḥ śruṇu || 82 ||
[Analyze grammar]

anāpte lakṣaguṇitaṃ brāhmaṇe parikīrtitam |
evameva tu dattaṃ ca buhuśo bahubhojanan || 83 ||
[Analyze grammar]

yo nirasyati viprendra sādhako vā'pyasādhakaḥ |
tasyāśu bhavate siddhiriha loke paratra ca || 84 ||
[Analyze grammar]

bāhya A |
ityetatsādhakānāṃ ca kriyāsaṃpūraṇaṃ mayā |
kathitaṃ muniśārdūla tatsahasraśatāṃśataḥ || 85 ||
[Analyze grammar]

śatāṃśonaṃ tadaṃśena dattameva nṛpāditaḥ |
lakṣārdhatriguṇaṃ dānaṃ tatastāmeti nārada || 86 ||
[Analyze grammar]

añjalīyakaviprāya yaddattaṃ vidhipūrvakam |
sahasrāṃśaśatāṃśena ... ... ... hrasecca tat || 87 ||
[Analyze grammar]

nṛpādiśūdraparyantaṃ vakṣye tvārambhiṇāmataḥ |
lakṣapādaguṇaṃ dānaṃ viprāyāraṃbhiṇe matam || 88 ||
[Analyze grammar]

sahasrāṃśāddaśāṃśonaṃ viddhi kṣatrādipūrvakam |
athāyutaguṇaṃ dānaṃ brāhmaṇe saṃpravartini || 89 ||
[Analyze grammar]

nṛpe sahasraguṇitaṃ vā'pi tacchatasaṃjñakam |
ato daśaguṇaṃ viddhi yogajñādiṣvataḥ śṛṇu || 90 ||
[Analyze grammar]

koṭikoṭiguṇaṃ dānaṃ bhagavadyogavedini |
vipre vedavidāṃ śreṣṭhe tatsahasrāṃśavarjitam || 91 ||
[Analyze grammar]

kṣatriye vaiśyajātau tu śatāṃśonaṃ tadeva tu |
daśāṃśahīnaṃ tacchūdre bhagavadyogasevini || 92 ||
[Analyze grammar]

koṭilakṣaguṇaṃ caiva japaniṣṭhe dvijottame |
sahasrāṃśaśatāṃśonaṃ daśāṃśonaṃ nṛpādiṣu || 93 ||
[Analyze grammar]

koṭisāhasraguṇitaṃ brāhmaṇe viṣṇutāpase |
prāgvadūnaṃ sahasrādestatkṣatrādiṣu nārada || 94 ||
[Analyze grammar]

nārāyaṇāgamajñe tu dānaṃ dvijavare tu yat |
dattaṃ kāle pavitre tu koṭīśataguṇaṃ smṛtam || 95 ||
[Analyze grammar]

rājanyavaiśyaśūdrāṇāṃ pūrvavatkalpayecca tat |
dhattā gamānāṃ yo vipro vaiṣṇavānāṃ ca bhaktitaḥ || 96 ||
[Analyze grammar]

koṭīdaśaguṇaṃ dānaṃ taddattaṃ bhavatīti ca |
kṣatrādiṣveva vihitaṃ tatsahasrādito bhavet || 97 ||
[Analyze grammar]

vaiṣṇavamātrasya pūjyatā |
yaḥ kaścidvaiṣṇavastasminkāle tatrāvatiṣṭhate |
sa pūjanīyo viprendra yathāśakti ca bhaktitaḥ || 98 ||
[Analyze grammar]

svabhāvavaiṣṇavo janturāstāṃ tāvanmahāmune |
vaiṣṇavaliṅgadhārimātrasya pūjyatā |
gṛhītvā vaiṣṇavaṃ liṅgaṃ bhakto yaḥ kaścidāgataḥ || 99 ||
[Analyze grammar]

arthyahaṃ vaiṣṇavo dehi brūte hyevamabhīkṣṇaśaḥ |
so'pi yatnādyathāśakti pūjyo'jñāto'pi nārada || 100 ||
[Analyze grammar]

āropitānāṃ pavitrāṇāṃ yāvadapanayanakālaṃ tathaiva maṇḍalādau saṃsthāpyatā |
ekarātraṃ trirātraṃ vā saptarātraṃ tu vā dvija |
pavitrakaṃ sthāpanīyaṃ maṇḍale'rcāgataṃ tathā || 101 ||
[Analyze grammar]

athavā'rccāgataṃ vipra tadvatsaṃsthāpya bhūṣaṇam |
yāvadekādaśī śuklā saṃprāptā kārtikasya tu || 102 ||
[Analyze grammar]

puṣpamātrasya pratyahamapanīyatā |
puṣpapūjāpanayanaṃ kṛtvā vai pratyahaṃ punaḥ |
pavitrakaṃ yojanīyaṃ saṃprāpte kālavāsare || 103 ||
[Analyze grammar]

pavitravisarjanaprakāravidhānam |
apanīya gurorbhaktyā nivedya brāhmaṇasya vā |
pañcakālaprasaktasya tadabhāvāttu nārada || 104 ||
[Analyze grammar]

ṣaṭkarmasaṃprasaktasya viṣṇubhaktasya tattvataḥ |
viśeṣayāgaṃ homāntaṃ kṛtvā'cāryaprapūjanam || 105 ||
[Analyze grammar]

vaiṣṇavāḥ pūrvavatpūjyā dadyādāccādanaṃ tataḥ |
teṣāṃ caiva yathāśakti abhāvādatha nārada || 106 ||
[Analyze grammar]

yugmamekaṃ tu vā vastramekasyāvaśyameva hi |
upavītāni cānyeṣāṃ sottarīyāṇi yojayet || 107 ||
[Analyze grammar]

yatīnāṃ sannidhau prārthanā |
prārthanā ca tataḥ kāryā yatīnāṃ saṃyatātmanām |
yuṣmatprasādasāmarthyānmamāstu paripūrṇatā || 108 ||
[Analyze grammar]

kriyāṅgānāṃ ca sarveṣāṃ mā me'stu samayacyutiḥ |
atha yatyādīnāṃ prativacanam |
evamastviti vaktavyaṃ sarvaistālasamanvitam || 109 ||
[Analyze grammar]

sāṃvatsaraḥ ka dā'kṛtyadoṣaḥ samayapūrvakaḥ |
nāśamāyāti vai kṣipraṃ pavitrārohaṇānmune || 110 ||
[Analyze grammar]

pavitraśabdanirvacanam |
pāti yasmātsadoṣaṃ hi patanātparirakṣati |
viśeṣeṇa dvijāṃ strāti pūrṇaṃ karma karoti ca || 111 ||
[Analyze grammar]

sādhake ca kriyāhīne tasmādukto mayā mahān |
yāga eva pavitrākhya uktalakṣaṇalakṣitaḥ || 112 ||
[Analyze grammar]

pavitrakarmavidhānānantaraṃ pālanīyā viśeṣaniyamāḥ |
kṛte pavitrake vip bhaktairmantrakriyāparaiḥ |
kaścidviśeṣaniyamaḥ pālanīyaḥ prayatnataḥ || 113 ||
[Analyze grammar]

yāvadekādaśī śuklā kārtikasyātipuṇyadā |
bhūyastadādi viprendra prayatnāddinapañcakam || 114 ||
[Analyze grammar]

kuryādvrataparaṃ kiñciddānapūjanapūrvakam |
samastadoṣaśamanaṃ samastasukhavardhanam || 115 ||
[Analyze grammar]

madhumāṃsamasatyaṃ ca maithunaṃ mṛgayānvitam |
tailābhyaṅgaṃ ca matsyaṃ ca bahuśo bahubhojanam || 116 ||
[Analyze grammar]

yo nirasyati viprendra sādhako vā'pyasādhakaḥ |
tathā'sya bhavate siddhiriha loke paratra ca || 117 ||
[Analyze grammar]

ityetatsādhakānāṃ ca kriyāsaṃpūraṇaṃ mayā |
kathitaṃ muniśārdūla pavitraṃ pāpanāśanam || 118 ||
[Analyze grammar]

mantrārādhanasaktānāmacirātsiddhidaṃ mahat |
mantratantravihīnānāṃ bhaktānāṃ bhuvanatraye || 119 ||
[Analyze grammar]

pavitrasya phalaṃ śaśvatpradadāti samāpanāt |
nārada |
ko'sau mantro jagatkarttaryo japtavyaḥ kriyāparaiḥ || 120 ||
[Analyze grammar]

pūjāvasānakāle tu yathāvatkathayasva me |
śrībhagavān |
pavitrakarmāvasāne japtavyatayā pūrvamukto mahāmantraḥ |
oṅkāratritayaṃ pūrvaṃ prathamaṃ kevalastataḥ || 121 ||
[Analyze grammar]

pavitra ṛtadhāmā'tha parā prakṛtireva ca |
tālalakṣmā tadante tu buddhirānandacihnitā || 122 ||
[Analyze grammar]

ākāreṇāṅkitaṃ dadyādrephaṃ ca tadanantaram |
kevalo'tha yakāraśca śāstā tadvaddvijottama || 123 ||
[Analyze grammar]

tvāṃ prapanno'smi tadanu rakṣarakṣa padānvitam |
tato makāramādāya vyomeśānandabhūṣitam || 124 ||
[Analyze grammar]

sa rvavajradvayañcānte damano vikramīyutaḥ |
nṛsihmaḥ siddhidaścānto yakārastryaśrabhūṣitaḥ || 125 ||
[Analyze grammar]

nṛdvayaṃ A |
ilāyudho'pyakārastho visargeṇa vibhūṣitaḥ |
tataḥ sakāramādāya varuṇasthastato'nalaḥ || 126 ||
[Analyze grammar]

makāra CL |
sakāraśca makāraśca susūkṣmastadanantaram |
oṃyukto vibudhādyastu bakāro vigrahānvitaḥ || 127 ||
[Analyze grammar]

satāra Y |
gakāro'tha yakārastha ākāreṇa vibhūṣitaḥ |
tṛptiṃ ca varuṇārūḍhamuddharetkālapāvakam || 128 ||
[Analyze grammar]

sakāraḥ kevalaścāthaṃ parā saṃvittato'nalaḥ |
gakāro'tha sakāraśca pārūḍhaścānalaḥ smṛtaḥ || 129 ||
[Analyze grammar]

ekāreṇāṅkitaścaiva śānto'tha varuṇaḥ sthitaḥ |
rephaṃ ca kevalaṃ dadyātsarvaśaktapadaṃ tataḥ || 130 ||
[Analyze grammar]

sarvādhārapadopetaṃ sarvāntarbahireva ca |
sthitevarṇadvayaṃ dadyātsarvavarṇadvayaṃ tataḥ || 131 ||
[Analyze grammar]

parāṃ prakṛtimādāya rephaṃ ca tadadho nyaset |
iṣṭenāpyaṅkayettacca yakāraṃ coddharettataḥ || 132 ||
[Analyze grammar]

ākāreṇa samāyuktamekadaṃṣṭramathoddharet |
gakāraṃ tadadho dadyādākāraṃ ca tato mune || 133 ||
[Analyze grammar]

dakāraṃ A |
ikāreṇāṅikataṃ dadyānnaraṃ tadanu nārada |
dvidhā makāraṃ tadanu pūrayeti padaṃ tataḥ || 134 ||
[Analyze grammar]

sarvāṇi padamādāya ṅakārastadanantaram |
uttamaṃ tadadho nyasyāddvidhā nārāyaṇaṃ tataḥ || 135 ||
[Analyze grammar]

dakāra A |
ākāreṇāṅkayetpūrvamikāreṇa paraṃ dvija |
dvidhā makārastadanu prakāśaya padaṃ dvidhā || 136 ||
[Analyze grammar]

sarvāṇi karaṇānīti padaṃ kālaṃ tato dvidhā |
svātmalābhe padaṃ cātha niyojaya padaṃ dvidhā || 137 ||
[Analyze grammar]

bhagavaṃstryakṣaramiti tryakṣaraṃ bhavaheti ca |
bhūtātmānamathādāya tadadhasthaṃ gadādharam || 138 ||
[Analyze grammar]

gopanenāṅkitaṃ mūrdhno rephaṃ vai yojayettataḥ |
vairājoparisaṃsthaṃ ca oṃkāreṇāṅkayecca tam || 139 ||
[Analyze grammar]

vyomeśāḍhyo hakāraśca śaṅkhaścānandabhūṣitaḥ |
ādāya caḍhcalaṃ vip īśvaraṃ tadadho nyaset || 140 ||
[Analyze grammar]

ānandenāṅkitaṃ kuryājjite pāṇipadaṃ tataḥ |
caturarṇaṃ tu saṃyojya makāraṃ ca tato nyaset || 141 ||
[Analyze grammar]

vyomeśākārasaṃbhinnaṃ satyaṃ tadanu coddharet |
tadante'bhayadaṃ nyasya gakāraṃ tadanantaram || 142 ||
[Analyze grammar]

vyomeśabhinno vaikuṇṭho vārāhastvinabhūṣitaḥ |
śārṅgabhṛdvaruṇārūḍho nyasyo vyomeśacihnitaḥ || 143 ||
[Analyze grammar]

saṃskāro'tha yakāraśca lipto'smi tryakṣaraṃ padam |
sakāro'tha makāraśca yakārastadanantaram || 144 ||
[Analyze grammar]

tato dhareśamādāya oṃkāreṇa vibhūṣitam |
pakāraśca vakāraśca lakṣaṇaṃ kebalāstvamī || 145 ||
[Analyze grammar]

viśvabhāvakamādāya kamaloparisaṃsthitam |
śirasā'vigrahākhyena varṇena paribhūṣitam || 146 ||
[Analyze grammar]

nakāraṃ kevalaṃ cātha padaṃ nirmalamityatha |
māpādaya padaṃ dadyātsakaleti padaṃ dvija || 147 ||
[Analyze grammar]

uddāmasthaṃ gakāraṃ tu lakāraṃ kevalaṃ tataḥ |
ādidevānvitaḥ panthā rāmopetaśca mādhavaḥ || 148 ||
[Analyze grammar]

pakāraśca takāraśca yakāro'vigrahānvitaḥ |
dvidhā jahi padaṃ deyaṃ kālaṃ tryaśrena cāṅkitam || 149 ||
[Analyze grammar]

caturgatisamārūḍhaṃ vairājamatha yojayet |
ānandākhyena cākrāntaṃ nyasedrephamato dvija || 150 ||
[Analyze grammar]

vairājoparisaṃsthaṃ tu someśākhyaṃ sthitaṃ punaḥ |
padaṃ tu mānasaṃ tedaṃ dadyātpañcākṣaraṃ dvija || 151 ||
[Analyze grammar]

soma śaṅkha A |
vācikāṃstryakṣaraṃ cāto duruktān kāyikāṃstataḥ |
ṣaḍakṣaraṃ kuvṛttīnvai tryakṣaraṃ tadanu nyaset || 152 ||
[Analyze grammar]

parameśvaraśabdaṃ tu dadyātpañcākṣaraṃ mune |
tataḥ paramamūrtau ca prasīda padameva ca || 153 ||
[Analyze grammar]

me prapannasya ca padaṃ nyasetpañcākṣaraṃ mune |
ādeśācchalavidhvaṃsī ikāreṇa vibhūṣitaḥ || 154 ||
[Analyze grammar]

rāmopetaṃ naraṃ dadyānmādhavaṃ tadadho nyaset |
bhindhi saṃsāramiti ca dadyātpañcākṣaraṃ mune || 155 ||
[Analyze grammar]

dakāraṃ bhuvanārūḍhaṃ visargeṇa samanvitam |
viśvabhāvanamādāya kevalaṃ ca tadantagam || 156 ||
[Analyze grammar]

ikāraṃ A |
uddhareddvijaśārdūla śāśvataṃ tadanantaram |
vyomeśānantasaṃbhinnaṃ vāmanaṃ proddharettataḥ || 157 ||
[Analyze grammar]

panthānaṃ mādhavārūḍhaṃ vyomeśānantabhūṣitam |
kakāraścaiva rephaśca dvāvetau bhuvanopari || 158 ||
[Analyze grammar]

akāra A |
ekāreṇāṅkitaḥ kālo vairājo rāmabhūṣitaḥ |
sarvebhyo'nugrahaṃ caiva padaṃ saptākṣaraṃ tataḥ || 159 ||
[Analyze grammar]

jñānātmano padaṃ dadyātpuruṣottamasaṃyutam |
mahātamaḥ praviṣṭasya padamaṣṭākṣaraṃ tvidam || 160 ||
[Analyze grammar]

... ... ... mādāya jagadyonivibhūṣitam |
vijñānālokaśabdaṃ tu pradāne tryakṣaraṃ padam || 161 ||
[Analyze grammar]

pradhāne A |
hakārañca makāraṃ ca sarvadehamathoddharet |
kramāt trayāṇāṃ yoktavyā nā moddāmo'pi vikramī || 162 ||
[Analyze grammar]

bhakāraśca vakāraśca vyāpakaḥ kevalāstvamī |
rārūḍhaḥ padmanābhasya sragdharo rāmabhūṣitaḥ || 163 ||
[Analyze grammar]

hakāra A |
ārūḍha A |
hakāraśca takāraśca puṇḍarīkaśca kevalaḥ |
vairājastho'tha kamalaśśaṅkhastryaśreṇa cāṅkitaḥ || 164 ||
[Analyze grammar]

kakāra A |
paramātmā'tha sūkṣmasthaḥ puṇḍarīkaśca kevalaḥ |
rāmastatastakārasthaḥ sūkṣmasthaścāmṛtastataḥ || 165 ||
[Analyze grammar]

kālaścaikārasaṃbhinnassamuddharapadaṃ tataḥ |
ajitastu padaṃ tryarṇaṃ mama janmapadaṃ dvija || 166 ||
[Analyze grammar]

kevalaśca tato hasvo nakārastrāsanasthitaḥ |
tryailokyaiśvaryadopeto ghātayeti padaṃ dvidhā || 167 ||
[Analyze grammar]

nakaro CL |
jñānaiśvaryapadaṃ dadyāllīlāsaktapadaṃ tvanu |
padmanābhaśca rārūḍhaḥ kamaloṛtathātma gaḥ || 168 ||
[Analyze grammar]

iṣṭopetastu kamalo vairājaṃ bhuvanordhvagam |
kevalaḥ padmanābhastu dhanvī cānaṅgabhūṣitaḥ || 169 ||
[Analyze grammar]

hakāraśca nakāraśca vakāro rāmabhūṣitaḥ |
āhlādasthaṃ tato bhānuṃ madanena samanvitam || 170 ||
[Analyze grammar]

tryailokyaiśvaryadopetaṃ paramātmānamuddharet |
sragdharaṃ varuṇārūḍhaṃ tryailokyaiśvaryadānvitam || 171 ||
[Analyze grammar]

mama trātā padaṃ yojyaṃ sakaleti padaṃ tataḥ |
jakāraśca nakāraśca śaraṇeti padaṃ tataḥ || 172 ||
[Analyze grammar]

śaraṇāgato'kṣaraṃ dadyātpadaṃ vi pra ṣaḍakṣaram |
tryaśrānvitaṃ ca vairājaṃ kuruvīpsāpadaṃ tataḥ || 173 ||
[Analyze grammar]

dakāraṃ kevalaṃ śaṅkhaṃ gopanenāṅkitaṃ nyaset |
nakāraṃ ca dvidhā dadyādantyaṃ vai gopanāṅkitam || 174 ||
[Analyze grammar]

deyo bhuvanapālasca sakāraḥ śaṅkhasaṃsthitaḥ |
panthā gopanasaṃbhinnaḥ kevalaḥ sarvarodhakaḥ || 175 ||
[Analyze grammar]

puṇḍarīkākṣaśabdaṃ tu paramaṃ tryakṣaraṃ padam |
padaṃ karāṇi ketyuktvā tato bhaktajanena ca || 176 ||
[Analyze grammar]

padaṃ vatsalamādāya piṇḍabhāvanasaṃyutam |
viśvātmā ca tataḥ śabdaṃ viśveśvarapadaṃ tataḥ || 177 ||
[Analyze grammar]

naṃ A |
hṛṣīkeśapadaṃ dadyānmokṣalakṣmīpadaṃ tataḥ |
padmanābhaśca rephastho dakāraḥ kevalastataḥ || 178 ||
[Analyze grammar]

bhagavansarvamantrātman padamaṣṭākṣaraṃ śubham |
narastryaśreṇa saṃbhinnassarvamantrapadaṃ tataḥ || 179 ||
[Analyze grammar]

kevalaṃ puṇḍarīkaṃ ca rephaṃ vai viṣṇunā'ṅkitam |
bhūyastaṃ vikramīyuktaṃ tryailokyaiśvaryadānvitam || 180 ||
[Analyze grammar]

namo namaḥpadopetaṃ pañcadhā'tha trikaṃ nyaset |
krameṇa dvijaśārdūla kūṭa sūryāmṛtābhidhām || 181 ||
[Analyze grammar]

visargeṇāṅkayetpūrvaṃ vyomeśena padaṃ tataḥ |
tṛtīyamaurvasaṃjñena caturthaṃchādanena tu || 182 ||
[Analyze grammar]

pañcamaṃ yogadhātrā tu yojyaḥ ṣaṣṭhena nārada |
avigrahaḥ saptame tu devadattaṃ niyojayet || 183 ||
[Analyze grammar]

tārakaṃ tvaṣṭame vipra viṣṭaraṃ navame tataḥ |
daśame ṛtadhāmānamūrjamekādaśaṃ mune || 184 ||
[Analyze grammar]

dvādaśe'bhyudayaṃ viddhi nyasedviṣṇuṃ trayodaśe |
rāmaṃ dvisaptame vipra vinyasettadanantaram || 185 ||
[Analyze grammar]

ānandaṃ pañcadaśame bīje tadanu nārada |
praṇavassanamasko'nte tadante praṇavaḥ punaḥ || 186 ||
[Analyze grammar]

bhūyaḥ praṇavamādāya bhagavatpadameva ca |
mameti dvyakṣaraṃ śabde vivekapadameva ca || 187 ||
[Analyze grammar]

pakāraṃ kevalaṃ dadyāddakāraṃ gopanāṅkitam |
tālalakṣmāṇamante tu aprameyojjhitaṃ mune || 188 ||
[Analyze grammar]

samayotthānataḥ śabdaṃ doṣaṃ jñānāṅkuśena vai |
padaṃ saptākṣaraṃ dadyātkamalaṃ kevaṃla tataḥ || 189 ||
[Analyze grammar]

viśvarūpasamārūḍhaṃ daṇḍadhāraṃ nyasettataḥ |
tadante kamalaṃ dadyāddaṇḍadhāramathoddharet || 190 ||
[Analyze grammar]

vṛṣakarmā ca tadadhaḥ akarāḷastato dvija |
akhaṇḍavikramī deyastadadhasthaḥ pratardanaḥ || 191 ||
[Analyze grammar]

śaśvacchabdastato vipra candrāṃśuścandapṛṣṭhataḥ |
ānandenāṅkitaḥ kāryo vyomeśenāṅkitena tu || 192 ||
[Analyze grammar]

rāmāṅkaṃ sragdharaṃ cādho māpādaya padaṃ tataḥ |
kālatryaśrāṅkitaṃ dadyānnaraṃ rāmāṅkitaṃ tataḥ || 193 ||
[Analyze grammar]

analaṃ varuṇaṃ caiva kevalaṃ yojayetkramāt |
puṇḍarīko'gnirūpaśca vaikuṇṭhastu tṛtīyakaḥ || 194 ||
[Analyze grammar]

chandastryaśrāṅkito yojyaśca ndrāṃśuṃ proddharettataḥ |
chandaḥpatisamārūḍhamānandenātha cāṅkayet || 195 ||
[Analyze grammar]

gakāraṃ kevalaṃ dadyādvaikuṇṭhaṃ vyomarāḍyutam |
pūjayeti vadedvīpsāṃ sūryaṃ tadanu coddharet || 196 ||
[Analyze grammar]

sāmadāma kamasyānte dīptimantamanantaram |
utphullanayanascānte caturṇāṃ yojayetkramāt || 197 ||
[Analyze grammar]

tryailokyaiśvaryadaṃ mūrdhni prajñādāramathāsane |
tato jhaṣaṃ samādāya jvālārūḍhaṃ tu nārada || 198 ||
[Analyze grammar]

vyomeśena samāyuktaṃ gharmāṃśuṃ proddharettataḥ |
tasyāsane tu liṅgātmā yojanīyo'vasānataḥ || 199 ||
[Analyze grammar]

aprameyojjhitaḥ sragvī ādheyaścātha lāṅgalī |
āsane bhagavānasya vairājastasya pūrvakam || 200 ||
[Analyze grammar]

dvidhā'nalaṃ samuddhṛtya nyasyastābhyāmatha kramāt |
lāṅgalī viśvarūpaśca vyāpī bāhyāttu mastake || 201 ||
[Analyze grammar]

prathamasyāsane yojyaṃ nāmnā varṇaṃ prasāraṇam |
dīrghaghoṇaṃ dvitīyasya yojayettadanantaram || 202 ||
[Analyze grammar]

athānalaṃ dvijādāya tadadhaḥ sāmaphāṭhakam |
aśeṣabhuvanādhārarūḍhaṃ kṛtvā'sya mūrdhani || 203 ||
[Analyze grammar]

aiśvaryasaṃvṛtaṃ vyoma nyasedekaṃ dvidhā mune |
tato'nalaṃ samādāya sūryaṃ nyasyedadhastataḥ || 204 ||
[Analyze grammar]

asya cādho'nalaṃ cordhve vyomacairāvamasthitam |
tatastu rephamādāya jhaṣopari gataṃ mune || 205 ||
[Analyze grammar]

tadadhopari tejasvī tadadho hyanalaṃ punaḥ |
lokeśoparisaṃsthaṃ tu aṃkāraścāsya mūrdhani || 206 ||
[Analyze grammar]

paṭkāradvitayaṃ cānte kevalo lāṅgalī tataḥ |
rāmāṅkito daṇḍadhara sragvī tenaiva cāṅkitaḥ || 207 ||
[Analyze grammar]

mahāmantreti ca padaṃ śabdeneti padaṃ tataḥ |
vighno'yamiti vai deyaṃ samayeti padaṃ tataḥ || 208 ||
[Analyze grammar]

doṣahṛddanta dante tu avidyānicayaṃ tataḥ |
badharībhūtāmiti vai śīghraṃ kuru kuru dvija || 209 ||
[Analyze grammar]

tataḥ praṇavamādāya sūryo yojyastato mune |
sūparṇaṃ ca tadante tu prāṇastadanu nārada || 210 ||
[Analyze grammar]

kūṭastadavasāne tu sarvalokeśasaṃsthitaḥ |
vyomeśabhūṣitaścaiva bhagavanme padaṃ tataḥ || 211 ||
[Analyze grammar]

saṃpūrṇe ca padaṃ dadyāddānavarṇayutaṃ tataḥ |
karmaṇiśabdamatha ca saṃpādaya padaṃ dvidhā || 212 ||
[Analyze grammar]

dvayaṃ A |
tadante kaustubhapadaṃ oṃbhagavanpadaṃ tataḥ |
tataścāmṛtamūrte vai samastapadameva hi || 213 ||
[Analyze grammar]

padaṃ mantragaṇaṃ cāto yakāraḥ kevalastataḥ |
nārāyaṇaḥ pradhānasthaśśāntidaḥ kevalastataḥ || 214 ||
[Analyze grammar]

vakāraḥ A |
naro'tha bhuvanārūḍho rārūḍho'tha gadādharaḥ |
otadehāṅkitaprāṇaśśaṅkasthaścātha śāntidaḥ || 215 ||
[Analyze grammar]

vyomeśayukto vairājaḥ sragdharaḥ kevalastataḥ |
tālalakṣmā tadante tu tṛptiṃ ca tadadho nyaset || 216 ||
[Analyze grammar]

tasyāpyadho varāhaṃ tu viṣṇo'yaṃ gopanāṅkitaḥ |
nārāyaṇo'tha caikākī bhūyassa damanordhvagaḥ || 217 ||
[Analyze grammar]

ādidevena cākrānto mandaro'thāṅkuśasthitaḥ |
aukārasaṃyutaḥ sragvī tryaśrayukto'tha dīptimān || 218 ||
[Analyze grammar]

kevalaśca tataḥ panthāssantarpayapadaṃ dvidhā |
somo'tha varūṇārūḍho dvidhā deyaśca nārada || 219 ||
[Analyze grammar]

vyāpī cāndrī tathā'nando yojyastadanu vai dvayoḥ |
varāho'thāmṛtasthastu tadadhaḥ puruṣeśvaraḥ || 220 ||
[Analyze grammar]

uddāmo hyatha tasyādho vyāpī cāndrī ca mūrdhani |
etadeva punardadyādbhuvanārṇena varjitam || 221 ||
[Analyze grammar]

viṣṇunālaṅkṛtaṃ kiṃ tu sānandamamṛtaṃ tataḥ |
tadadhaścāmṛtādhāraṃ śaṅkhaṃ tasyāpyadho nyaset || 222 ||
[Analyze grammar]

viśvāpyāyakarānandaṃ trailokyaiśvaryadānvitam |
parameśvarasaṃyuktaṃ nyasetsomamatha dvidhā || 223 ||
[Analyze grammar]

varuṇo bhūdharopetastvagnirūpo'tha kevalaḥ |
daṇḍadhārastato deyaḥ praṇavenāṅkito mune || 224 ||
[Analyze grammar]

namo namastataḥ svāhā mantro'yaṃ tridaśārcitaḥ |
śatāni paṭ ca varṇānāṃ varṇā dvādaśa ca dvija || 225 ||
[Analyze grammar]

ardhākṣarāṇi vai pañca ityetatkathitaṃ mune |
asya mahāmantrasya praśaṃsā |
mantro'yaṃ sūcitaḥ prāgvai rakṣaṇīyaḥ prayatnataḥ || 226 ||
[Analyze grammar]

chinnānāmapi bhinnānāṃ mantrāṇāṃ cārurūpiṇām |
eṣā mantravaraḥ śreṣṭhassarveṣāmapi pūrayet || 227 ||
[Analyze grammar]

tejasā'pi ca vīryeṇa saumyatvena sadaiva vā |
samastadoṣaśamano vighnavidhvaṃsakṛnmahān || 228 ||
[Analyze grammar]

mantro'yaṃ muniśārdūla gopanīyaḥ prayatnataḥ |
sāmānyaṃ sādhakānāṃ ca sacchāsananiṣeviṇām || 229 ||
[Analyze grammar]

anekavaktranayanamanekāṅghrikarānvitam |
anekādbhutadātāramanekābharaṇabhūṣitam || 230 ||
[Analyze grammar]

anekagandhapuṣpāḍhyamanekāyudhadhāriṇam |
anekadīptanayanamanekaphalabhūṣitam || 231 ||
[Analyze grammar]

anekamantrakoṭībhissaṃsmaretsevitaṃ sadā |
yastu naimittike yāge nitye vānanyamānasaḥ || 232 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 21

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: