Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 113

vaiśaṃpāyana uvāca |
tato dṛṣṭvaiva garuḍamaniruddhaśarīragāḥ |
evaṃ varānbahūṃl labdhvā bāṇaḥ prītimānabhavat |
jagāma saha rudreṇa mahākālatvamāgataḥ |
vāsudevo'pi bahudhā nāradaṃ paryapṛcchata |
kvāniruddhastu bhagavān saṃyato nāgabandhanaiḥ |
śrotumicchāmi tattvena snehaklinnaṃ hi me manaḥ || aniruddhe hṛte vīre kṣubhitā dvārakā purī |
śīghraṃ taṃ mokṣayiṣyāmi yadarthaṃ vayamāgatāḥ || adya taṃ naṣṭaśatruṃ vai draṣṭumicchāmahe vayam |
sa pradeśastu bhagavanviditastava suvrata || evamuktastu kṛṣṇena nāradaḥ pratyabhāṣata |
kanyāpure kumāro'sau baddho nāgaiśca mādhava || etasminnantare śīghraṃ citralekhā hyupasthitā |
bāṇasyottamasattvasya daityendrasya mahātmanaḥ |
idamantaḥpuraṃ deva praviśasva yathāsukham || tataḥ praviṣṭāste sarve aniruddhasya mokṣaṇe |
balaḥ suparṇaḥ kṛṣṇaśca pradyumno nāradastathā |
vāsudevo'pi sahasā viveśāntaḥpure ripoḥ |
śararūpā mahāsarpā veṣṭayitvā tanuṃ sthitāḥ || 1 ||
[Analyze grammar]

te sarve sahasā dehāttasya niḥsṛtya bhoginaḥ |
kṣitiṃ sarve'bhyadhāvanta prakṛtyāvasthitāḥ śarāḥ || 2 ||
[Analyze grammar]

dṛṣṭaḥ spṛṣṭaśca kṛṣṇena so'niruddho mahātmanā |
sthitiḥ prītimanā bhūtvā prāñjalirvākyamabravīt || 3 ||
[Analyze grammar]

devadeva sadā yudhe jetā tvamasi kastava |
śakto vai pramukhe sthātuṃ sākṣādapi śatakratuḥ || 4 ||
[Analyze grammar]

bhagavānuvāca |
āroha garuḍaṃ tūrṇaṃ gacchāma dvārakāṃ purīm |
ityuktaḥ so'dhirūḍhastu saha dānavakanyayā || 5 ||
[Analyze grammar]

gurubhiḥ samanujñātāstataste prayayustadā || 4 ||
[Analyze grammar]

citralekhāsamāyukto yā priyā tasya nityaśaḥ || 5 ||
[Analyze grammar]

tataste dīrghamadhvānaṃ prayayuḥ puruṣarṣabhāḥ |
cakrāyudho gṛhya tadāniruddhaṃ |
nighnaṃ cakre bāṇamudīrṇacakram |
chittvā tu bāṇasya sa bāhucakraṃ |
cakrāyudho gṛhya tadāniruddham |
puro mahābāṇamudīrṇacakra |
nipātite bāhuviśīrṇagātre |
āruhya garuḍaṃ sarve jitvā bāṇaṃ mahāsuram || 6 ||
[Analyze grammar]

tato'mbaratalasthāste vāruṇīṃ diśamāśritāḥ |
apaśyanta mahātmāno gāvo divyapayaḥpradāḥ |
velāvanavicāriṇyo nānāvarṇāḥ sahasraśaḥ || 7 ||
[Analyze grammar]

abhijñāya tadā rūpaṃ kumbhāṇḍavacanaśravāt || 7 ||
[Analyze grammar]

kṛṣṇaḥ praharatāṃ śreṣṭhastattvato'rthaviśāradaḥ || 7 ||
[Analyze grammar]

niśamya bāṇagāvastu tāsu cakre manastadā |
āsthito garuḍaṃ devaḥ sarvalokādiravyayaḥ || 8 ||
[Analyze grammar]

śrī bhagavānuvāca |
garuḍa prayāhi tatra tvaṃ yatra bāṇasya godhanam || 8 ||
[Analyze grammar]

yāsāṃ pītvā kila kṣīramamṛtatvamavāpnuyāt || 8 ||
[Analyze grammar]

āha māṃ satyabhāmā ca bāṇagāvo mamānaya |
yāsāṃ pītvā kila kṣīraṃ na jīryanti mahāsurāḥ || 9 ||
[Analyze grammar]

vijarāśca jarāṃ tyaktvā bhavanti kila jantavaḥ || 9 ||
[Analyze grammar]

tā mamānaya bhadraṃ te yadi kāryaṃ na lupyate |
atha kāryanirodhaḥ syānnaiva tāsu manaḥ kṛthāḥ || 10 ||
[Analyze grammar]

iti māmabravītsatyā tāścaitā viditā mama || 10 ||
[Analyze grammar]

dṛśyante gāva etāstā māṃ dṛṣṭvā varuṇālayam |
viśanti sahitāḥ sarvāḥ kāryamatra vidhīyatām || 11 ||
[Analyze grammar]

tathetyuktvā tu garuḍaḥ pakṣavātena sāgaram |
so'vagāḍho hi sahasā varuṇālayamantikāt || 12 ||
[Analyze grammar]

dṛṣṭvā javena garuḍaṃ prāptaṃ vai varuṇālayam || 12 ||
[Analyze grammar]

vāruṇāśca gaṇāḥ sarve vibhrāntāḥ prācalaṃstadā || 12 ||
[Analyze grammar]

tatastu vāruṇaṃ sainyamabhiyātaṃ sudāruṇam |
pramukhe vāsudevasya nānāpraharaṇodyatam || 13 ||
[Analyze grammar]

tad yuddhamabhavadghoraṃ vāruṇaiḥ pannagāriṇā || 13 ||
[Analyze grammar]

tatastu tasya pramukhe vāsudevasya dhīmataḥ || 13 ||
[Analyze grammar]

teṣāmāpatatāṃ saṃkhye vāruṇānāṃ sahasraśaḥ |
dehā vidyotayanti sma kṛtsnaṃ vai varuṇālayam |
cakreṇa bhagavāñchauriścakāra kadanaṃ mahat |
bhagnaṃ balamanādhṛṣyaṃ keśavena mahātmanā |
te bhagnāḥ sahasā yānti tameva varuṇālayam || 14 ||
[Analyze grammar]

ṣaṣṭiṃ rathasahasrāṇi ṣaṣṭiṃ rathaśatāni ca |
varuṇena prayuktāni dīptaśastrāṇi saṃyuge || 15 ||
[Analyze grammar]

tānyayudhyanta kṛṣṇena pradyumnena balena ca || 15 ||
[Analyze grammar]

tāni sarvāṇi sahasā nijaghāna raṇe hariḥ || 15 ||
[Analyze grammar]

tadbalaṃ kṛṣṇabāṇaughairdahyamānaṃ samantataḥ |
bhagnaṃ varuṇamāśritya naiva sthānamavindata || 16 ||
[Analyze grammar]

tadbalaṃ balibhiḥ śūrairbaladevajanārdanaiḥ || 16 ||
[Analyze grammar]

pradyumenāniruddhena garuḍena ca sarvaśaḥ || 16 ||
[Analyze grammar]

śaraughairvividhaistīkṣṇairvadhyamānaṃ samantataḥ || 16 ||
[Analyze grammar]

tato bhagnaṃ balaṃ dṛṣṭvā kṛṣṇenākliṣṭakarmaṇā || 16 ||
[Analyze grammar]

varuṇastvatha saṃkruddho niryayau yatra keśavaḥ || 16 ||
[Analyze grammar]

ṛṣibhirdevagandharvaistathaivāpsarasāṃ gaṇaiḥ |
saṃstūyamāno bahudhā varuṇaḥ paryavasthitaḥ || 17 ||
[Analyze grammar]

chatreṇa dhriyamāṇena pāṇḍureṇa vapuṣmatā |
salilasrāviṇā śreṣṭhaṃ cāpamudyamya viṣṭhitaḥ || 18 ||
[Analyze grammar]

apāṃ patirabhikruddhaḥ putrapautrabalānvitaḥ |
āhvayanniva yuddhe sa visphāritamahādhanuḥ || 19 ||
[Analyze grammar]

sa tu pradhmāpayañchaṅkhaṃ varuṇaḥ samadhāvata |
hariṃ hara iva krodhādbāṇajālaiḥ samāvṛṇot || 20 ||
[Analyze grammar]

tataḥ pradhmāya jalajaṃ pāñcajanyaṃ mahābalaḥ |
bāṇavarṣākulāḥ sarvā diśaścakre janārdanaḥ || 21 ||
[Analyze grammar]

tataḥ śaraughairbahudhā varuṇaḥ pīḍito raṇe |
smayanniva tadā kṛṣṇaṃ varuṇaḥ pratyayudhyata || 22 ||
[Analyze grammar]

tato'straṃ vaiṣṇavaṃ ghoramabhimantryāhave sthitaḥ |
vāsudevo'bravīdvākyaṃ pramukhe tasya saṃsthitaḥ || 23 ||
[Analyze grammar]

idamastraṃ mahāghoraṃ vaiṣṇavaṃ śatrumardanam |
mayodyataṃ vadhārthaṃ te tiṣṭhedānīṃ sthiro bhava || 24 ||
[Analyze grammar]

tatastadvaruṇo devo hyastraṃ vaiṣṇavamudyatam |
vāruṇāstreṇa saṃyojya nanāda sa mahābalaḥ || 25 ||
[Analyze grammar]

tasyāstravitatā hyāpo varuṇāsyābhiniḥsṛtāḥ |
vaiṣṇavāstrasya śamane vartante samitiṃjaya || 26 ||
[Analyze grammar]

āpastu vāruṇāstatra kṣiptāḥ kṣiptā jvalanti vai || 26 ||
[Analyze grammar]

tataścakraṃ samādāya jvālāmālāsamākulam || 26 ||
[Analyze grammar]

moktukāmo jagannātho vāruṇe pratyadṛśyata || 26 ||
[Analyze grammar]

tataḥ prajvalitāḥ sarve vāruṇāścakratejasā || 26 ||
[Analyze grammar]

dahyante vāruṇāḥ sarve tato'stre jvalite punaḥ |
vaiṣṇave tu mahāvīrye diśo bhītāḥ pradudruvuḥ || 27 ||
[Analyze grammar]

tāṃstu prajvalato dṛṣṭvā varuṇo vākyamabravīt |
smara tāṃ prakṛtiṃ pūrvāmavyaktāṃ vyaktalakṣaṇāṃ |
tamo jahi mahābhāga rajasā muhyase katham || 28 ||
[Analyze grammar]

sattvastho nityamāsīttvaṃ yogīśvara mahāmate |
pañcabhūtāśrayāndoṣānahaṃkāraṃ ca saṃtyaja || 29 ||
[Analyze grammar]

yeyaṃ te vaiṣṇavī mūrtistasyā jyeṣṭho hyahaṃ tava |
jyeṣṭhabhāvena mānyaste kiṃ māṃ dagdhumicchasi || 30 ||
[Analyze grammar]

nāgnirvikramate hyagnau tyaja kopaṃ yudhāṃ vara |
tvayi na prabhaviṣyanti jagataḥ prabhavo hyasi || 31 ||
[Analyze grammar]

pūrvaṃ hi yā tvayā sṛṣṭā prakṛtirvikṛtātmikā |
dharmiṇī bījabhāvena pūrvadharmasamāśritā || 32 ||
[Analyze grammar]

āgneyaṃ caiva saumyaṃ ca prakṛtyaivedamāditaḥ |
tvayā sṛṣṭaṃ jagadidaṃ sa kathaṃ manyase mayi || 33 ||
[Analyze grammar]

ajeyaḥ śāśvato nityaṃ svayaṃbhūrbhūtabhāvanaḥ |
akṣayaścāvyayaścaiva bhavāneva mahādyute || 34 ||
[Analyze grammar]

rakṣa māṃ rakṣaṇīyo'haṃ tvayānagha namo'stu te |
ādikartāsi lokasya tvayaiva bahulīkṛtam || 35 ||
[Analyze grammar]

kiṃ krīḍasi mahādeva bālaḥ krīḍanakairiva |
na hyahaṃ prakṛtidveṣī nāhaṃ prakṛtidūṣakaḥ || 36 ||
[Analyze grammar]

prakṛtiryā vikāreṣu vartate puruṣottama |
tasyā vikāraśamane vartase tvaṃ yathāvidhi || 37 ||
[Analyze grammar]

vikāro'si vikārāṇāṃ vikārāyatane'nagha |
tānadharmavido mandānbhavānvikurute sadā || 38 ||
[Analyze grammar]

iyaṃ hi prakṛtirdoṣaistamasā yujyate sadā |
rajasā vāpi saṃduṣṭā tato mohaḥ pravartate || 39 ||
[Analyze grammar]

parāvarajñaḥ sarvajña aiśvaryavidhimāsthitaḥ |
kiṃ mohayasi naḥ sarvānprajāpatiriva svayam || 40 ||
[Analyze grammar]

varuṇenaivamuktastu kṛṣṇo lokaparāyaṇaḥ || 40 ||
[Analyze grammar]

bhāvajñaḥ sarvavidvīrastataḥ prītimanā hyabhūt || 40 ||
[Analyze grammar]

ityevamuktaḥ prahasan kṛṣṇo vacanamabravīt |
gāḥ saṃprayaccha me deva śāntyarthaṃ bhīmavikrama || 41 ||
[Analyze grammar]

ityevamuktaḥ kṛṣṇena vākyaṃ vākyaviśāradaḥ || 41 ||
[Analyze grammar]

varuṇo hyabravīdbūyaḥ śṛṇu me madhusūdana || 41 ||
[Analyze grammar]

varuṇa uvāca |
bāṇena sārdhaṃ samayo mayā deva purā kṛtaḥ |
kathaṃ ca samayaṃ kṛtvā kuryāṃ viphalamanyathā || 42 ||
[Analyze grammar]

tvameva deva sarvasya yathā samayabhedakaḥ || 42 ||
[Analyze grammar]

cāritraṃ duṣyate tāta na ca sadbhiḥ praśasyate || 42 ||
[Analyze grammar]

dharmabhāgīśvaro nityaṃ varjate madhusūdana || 42 ||
[Analyze grammar]

na ca lokānavāpnoti pāpaḥ samayabhedakaḥ || 42 ||
[Analyze grammar]

prasīda dharmalopaśca mā bhūnme madhusūdana || 42 ||
[Analyze grammar]

na māṃ samayabhedena yoktumarhasi mādhava || 42 ||
[Analyze grammar]

jīvannāhaṃ pradāsyāmi gāvo vai vṛṣabhekṣaṇa |
hatvā māṃ naya gāvastvameṣa me samayaḥ kṛtaḥ || 43 ||
[Analyze grammar]

etacca me samākhyātaṃ samayaṃ madhusūdana || 43 ||
[Analyze grammar]

satyameva mahābāho na mithyā tu sureśvara || 43 ||
[Analyze grammar]

yadyevāhamanugrāhyo rakṣa māṃ madhusūdana || 43 ||
[Analyze grammar]

atha vā goṣu nirbandho hatvā naya mahābhuja || 43 ||
[Analyze grammar]

saṃbhāvayāmi dharmajñaṃ matto'bhīṣṭo bhavānasi || 43 ||
[Analyze grammar]

satyaṃ prabhāṣase yattvaṃ tasmānmadbhāvabhāvitaḥ || 43 ||
[Analyze grammar]

iti vijñāpitastena kṛṣṇaḥ parapuraṃjayaḥ || 43 ||
[Analyze grammar]

bāṇavṛttāntamakhilaṃ śrāvayitvā tu pā ne || 43 ||
[Analyze grammar]

bāṇāsuraṃ puraskṛtya dattaṃ kṛṣnāya godhanam || 43 ||
[Analyze grammar]

varuṇena gṛhītvā tu yayau dvāravatīṃ hariḥ || 43 ||
[Analyze grammar]

upāyāddvārakāṃ kṛṣṇaḥ śrīmān garuḍavāhanaḥ || 43 ||
[Analyze grammar]

avasadvṛṣṇibhiḥ sārdhaṃ stūyamānaḥ samāgataiḥ || 43 ||
[Analyze grammar]

eṣa te bāṇaviṣayaḥ proktaste janamejaya || 43 ||
[Analyze grammar]

pṛcchato bhavato rājan kiṃ bhūyaḥ śrotumicchasi || 43 ||
[Analyze grammar]

varuṇenaivamuktastu muktvā gā vai mahāyaśāḥ |
evamukto'tha bāṇasya gāvo muktvā mahāyaśāḥ |
abhedyaṃ samayaṃ matvā nyastavādo gavāṃ prati |
prahasya varuṇaṃ devaṃ mānayāmāsa mādhavaḥ |
saṃprahasya tato vākyaṃ vyājahārārthakovidaḥ |
mānayanvaruṇaṃ devo gā bāṇasya vyamuñcata |
tasmānmukto'si yadyevaṃ bāṇena samayaḥ kṛtaḥ |
prasṛtairmadhurairvākyaistattvārthamanubhāṣitaiḥ || kathaṃ pāpaṃ kariṣyāmi varuṇa tvayyahaṃ prabho |
gaccha mukto'si varuṇa satyasaṃdho'stu no bhavān |
tvatpriyārthaṃ mayā muktā bāṇagāvo na saṃśayaḥ || tatastūryaninādaiśca bherīṇāṃ ca mahāsvanaiḥ |
arghamādāya varuṇaḥ keśavaṃ pratyapūjayat || keśavo'rdhaṃ tadā gṛhya varuṇādyadunandanaḥ |
balaṃ pūjayate devaḥ kuśalī ca samāhitaḥ || varuṇāyābhayaṃ dattvā vāsudevaḥ pratāpavān |
tvadarthaṃ dhenavo muktā bāṇasya tu durātmanaḥ |
ityuktvā varuṇaṃ devo gā bāṇasya vimuñcata |
prayayau dvārakāṃ cāpi śakrādyairamarairvṛtaḥ || 44 ||
[Analyze grammar]

dvārakāṃ prasthito devaḥ śacīpatisahāyavān || 44ef ||
[Analyze grammar]

tatra devāḥ samarutaḥ sasādhyāḥ samitiṃjaya |
gandharvāpsarasaścaiva kiṃnarāścāntarikṣagāḥ |
ṛṣayo nāradamukhā vasiṣṭādyā tapodhanāḥ |
anugacchanti viśveśaṃ sarvabhūtādimavyayam || 45 ||
[Analyze grammar]

ādityā vasavo rudrā aśvinau ca mahābalau |
vidyādharagaṇāścaiva ye cānye siddhacāraṇāḥ |
āyāntamanugacchanti yaśasā vijayena ca || 46 ||
[Analyze grammar]

nāradaśca mahābhāgaḥ prasthito dvārakāṃ prati || 46 ||
[Analyze grammar]

tuṣṭo bāṇajayaṃ dṛṣṭvā varuṇaṃ ca kṛtapriyam || 46 ||
[Analyze grammar]

kailāsaśikharaprakhyairnīlagrīvadharaiśca taiḥ || 46 ||
[Analyze grammar]

durādeva tu tāṃ dṛṣṭvā dvārakāṃ dvāramālinīm |
pāñcajanyasya nirghoṣaṃ cakre cakragadādharaḥ || 47 ||
[Analyze grammar]

saṃjñāṃ prayacchate devo dvārakāpuravāsinām || 47 ||
[Analyze grammar]

tenādhmāto mahāśaṅkhaḥ pūrayāmāsa rodasī || 47 ||
[Analyze grammar]

devānuyātranirghoṣaṃ pāñcajanyasya nisvanam |
śrutvā dvāravatī sarvā praharṣamatulaṃ gatā || 48 ||
[Analyze grammar]

pūrṇakumbhaiśca lājaiśca bahuvinyastavistaraiḥ || 48 ||
[Analyze grammar]

dvāropaśobhitāṃ kṛtvā sarvāṃ dvāravatīṃ purīm || 48 ||
[Analyze grammar]

suśliṣṭarathyāṃ suśrīkāṃ kṛtaratnopaśobhitāṃ || 48 ||
[Analyze grammar]

viprāścārghaṃ samādāya tathaiva kulanaigamāḥ || 48 ||
[Analyze grammar]

jayaśabdaiśca vividhaiḥ pūjayanti sma mādhavam || 48 ||
[Analyze grammar]

vainateyasamāsīnaṃ nīlāñjanacayopamam |
avandanyādavāḥ kṛṣṇaṃ śriyā paramayā yutam || 49 ||
[Analyze grammar]

trayo'nupūrvyā varṇāśca pūjayanti mahābalam || 49 ||
[Analyze grammar]

anantaṃ keśihantāraṃ śreṣṭhipūrvāśca śreṇayaḥ || 49 ||
[Analyze grammar]

ṛṣibhirdevagandharvaiścāraṇaiśca samantataḥ |
saṃstūyamāno govindo dvārakopari viṣṭhitaḥ || 50 ||
[Analyze grammar]

tadāścaryamapaśyanta dāśārhagaṇasattamāḥ |
praharṣamatulaṃ prāptā dṛṣṭvā kṛṣṇaṃ mahābhujam |
bāṇaṃ jitvā mahādevamāyāntaṃ puruṣottamam || 51 ||
[Analyze grammar]

dvārakāvāsināṃ vācaścaranti bahudhā tadā |
prāpte kṛṣṇe mahābhāge sātvatānāṃ mahārathe || 52 ||
[Analyze grammar]

gatvā ca dūramadhvānaṃ suparṇo drutamāgataḥ || 52 ||
[Analyze grammar]

dhanyāḥ smo'nugṛhītāḥ smo yeṣāṃ no jagataḥ patiḥ |
rakṣitā cāpi goptā ca dīrghabāhurjanārdanaḥ || 53 ||
[Analyze grammar]

vainateyaṃ samāruhya bāṇaṃ jitvā sudurjayam |
prāpto'yaṃ puṇḍarīkākṣo manāṃsyāhlādayanniva || 54 ||
[Analyze grammar]

evaṃ kathayatāmeva dvārakāvāsināṃ tadā |
vāsudevagṛhaṃ devā viviśuste mahārathāḥ || 55 ||
[Analyze grammar]

avatīrya suparṇāttu vāsudevo balastadā || 55 ||
[Analyze grammar]

pradyumnaścāniruddhaśca gṛhānpraviviśustadā || 55 ||
[Analyze grammar]

tāni teṣāṃ vimānāni divi saṃcaratāṃ tadā |
sthitānyeva pradṛśyante nānārūpāṇi sarvaśaḥ || 56 ||
[Analyze grammar]

siṃharṣabhamṛgairnāgairvājisārasabarhiṇaiḥ |
bhāsvanti tāni dṛśyante vimānāni sahasraśaḥ || 57 ||
[Analyze grammar]

atha kṛṣṇo'bravīdvākyaṃ kumārāṃstān sahasraśaḥ || 57 ||
[Analyze grammar]

pradyumnādīn samastāṃstu ślakṣṇaṃ madhurayā girā || 57 ||
[Analyze grammar]

ete rudrāstathādityā vasavo'thāśvināvapi |
sādhyā devāstathānye cāpyavandaṃstānyathākramam || 58 ||
[Analyze grammar]

sahasrākṣaṃ mahābhāgaṃ dānavānāṃ bhayaṃkaram || 58 ||
[Analyze grammar]

vandadhvaṃ sahitāḥ śakraṃ sagaṇaṃ nāgavāhanam || 58 ||
[Analyze grammar]

saptarṣayo mahābhāgā matpriyārthamihāgatāḥ || 58 ||
[Analyze grammar]

ṛṣayaśca mahātmāno vandadhvaṃ ca yathāsukham || 58 ||
[Analyze grammar]

ete cakradharāścaiva etānvadanta sarvaśaḥ || 58 ||
[Analyze grammar]

sāgarāśca hradāścaiva matpriyārthamihāgatāḥ || 58 ||
[Analyze grammar]

diśaśca vidiśaścaiva vandadhvaṃ ca yathākramam || 58 ||
[Analyze grammar]

vāsukipramukhāścaiva nāgā vai sumahābalāḥ || 58 ||
[Analyze grammar]

gāvaśca matpriyārthaṃ vai vandadhvaṃ ca yathākramam || 58 ||
[Analyze grammar]

jyotīṃṣi saha nakṣatrairyakṣarākṣasakiṃnaraiḥ || 58 ||
[Analyze grammar]

āgatā matpriyārthaṃ vai vandadhvaṃ ca yathākramam || 58 ||
[Analyze grammar]

vāsudevavacaḥ śrutvā kumārāḥ praṇatāḥ sthitāḥ || 58 ||
[Analyze grammar]

yathākrameṇa sarveṣāṃ devatānāṃ mahātmanām || 58 ||
[Analyze grammar]

sarvāndivaukaso dṛṣṭvā paurā vismayamāgatāḥ || 58 ||
[Analyze grammar]

pūjārthamatha saṃbhārānpragṛhya drutamāgatāḥ || 58 ||
[Analyze grammar]

aho vai mahadāścaryaṃ vāsudevasya saṃśrayāt |
prāpyate yadihāsmābhiriti vācaścaranti hi || 59 ||
[Analyze grammar]

tataścandanacūrṇaiśca puṣpavarṣaiśca sarvaśaḥ |
kiranti paurāḥ sarvāṃstānpūjayanto divaukasaḥ || 60 ||
[Analyze grammar]

lājaiḥ praṇāmairdhūpaiśca vāgbuddhiniyatāstathā |
dvārakāvāsinaḥ sarve pūjayanti divaukasaḥ || 61 ||
[Analyze grammar]

āhukaṃ vasudevaṃ ca sāmbaṃ ca yadunandanam |
sātyakiṃ colmukaṃ caiva vipṛthuṃ ca mahābalam || 62 ||
[Analyze grammar]

akrūraṃ ca mahābhāgaṃ tathā niṣadhameva ca || 62 ||
[Analyze grammar]

etānpariṣvajya tadā mūrdhni cāghrāya vīryavān |
atha śakro mahābhāgaḥ samakṣaṃ yadumaṇḍale |
stuvantaṃ keśihantāraṃ tatrovācottaraṃ vacaḥ |
andhakaṃ ca śubhākṣaṃ ca tato vacanamabravīt || 63 ||
[Analyze grammar]

vāsavaḥ sātvatān sarvāneṣa vo yadunandanaḥ |
yojayitvā raṇe caiva yaśasā pauruṣeṇa ca || 64 ||
[Analyze grammar]

ramayatyatitejasvī divīva ca divaukasaḥ || 64 ||
[Analyze grammar]

mahādevasya miṣato guhasya ca tathaiva ca |
eṣa bāṇaṃ raṇe jitvā dvārakāṃ punarāgatāḥ || 65 ||
[Analyze grammar]

sahasrabāhorbāhūnāṃ kṛtvā kṣayamanuttamam |
sthāpayitvā dvibāhutve prāpto'yaṃ svapurīṃ hariḥ || 66 ||
[Analyze grammar]

yadarthaṃ janma kṛṣṇasya mānuṣeṣu mahātmanaḥ |
tadapyavasitaṃ kṛtsnaṃ naṣṭaśokā vayaṃ kṛtāḥ || 67 ||
[Analyze grammar]

pibanto madhumādhvīkaṃ raṃsyāmaḥ prītisaṃyutāḥ |
kālo yāsyatyavirataṃ viṣayeṣveva sajjatām || 68 ||
[Analyze grammar]

bāhūnāṃ saṃśrayātsarve vayamasya mahātmanaḥ |
pranaṣṭaśokā raṃsyāmaḥ sarva evāmarāḥ sukham || 69 ||
[Analyze grammar]

evamuktvā pariṣvajya kṛṣṇaṃ kamalalocanam |
evaṃ stutvā sahasrākṣaḥ keśavaṃ dānavāntakam |
āpṛcchya taṃ mahābhāgaḥ sarvairdevagaṇairvṛtaḥ || tataḥ punaḥ pariṣvajya kṛṣṇaṃ lokanamaskṛtam |
ityuktvā yādavān sarvān kṛṣṇaṃ saṃpūjya vāsavaḥ |
puraṃdaro divaṃ yātaḥ sarvāmaragaṇairvṛtaḥ |
ṛṣayaśca mahātmāno jayāśīrbhirmahaujasam |
yathāgataṃ punaryātā yakṣarākṣasakiṃnarāḥ || puraṃdare divaṃ yāte padmanābho mahābalaḥ |
apṛcchata mahābhāgaḥ sarvān kuśalamavyayam || tataḥ kilakilāśabdaṃ nirvamantaḥ sahasraśaḥ |
gacchanti kaumudīṃ draṣṭuṃ so'naghaḥ priyayā saha |
dvārakāṃ prāpya kṛṣṇastu reme yadugaṇairvṛtaḥ || 70 ||
[Analyze grammar]

vividhān sarvakāmārthāñchriyā paramayā yutaḥ || 70 ||
[Analyze grammar]

evameṣo'vatīirṇo vai pṛthivyāṃ pṛthivīpate |
viṣṇuryadukulaśreṣṭho vāsudeveti viśrutaḥ || 71 ||
[Analyze grammar]

etaiśca kāraṇaiḥ śrīmānvasudevakule prabhuḥ |
jāto vṛṣṇiṣu devakyāṃ yanmāṃ tvaṃ paripṛcchasi || 72 ||
[Analyze grammar]

nivṛtte nāradapraśne mayoktaṃ te samāsataḥ |
uktāste vistarāḥ sarve pūrvaṃ ye janamejaya || 73 ||
[Analyze grammar]

viṣṇostu māthure kalpe yatra te saṃśayo mahān |
vāsudevagatiścaiva sā mayā samudāhṛtā || 74 ||
[Analyze grammar]

āścaryaścaiva nānyo'sti kṛṣṇaścāścaryasaṃnidhiḥ |
sarveṣvāścaryakalpeṣu nāstyāścaryamavaiṣṇavam || 75 ||
[Analyze grammar]

sa eva dhanyo dhanināṃ dhanyakṛddhanyabhāvanaḥ |
deveṣvapi sadaityeṣu nāsti dhanyataro'cyutāt || 76 ||
[Analyze grammar]

ādityā vasavo rudrā aśvinau marutastathā |
gaganaṃ bhūrdiśaścaiva salilaṃ jyotireva ca || 77 ||
[Analyze grammar]

sarvametajjagaddhātā viṣṇureva na cāparaḥ || 77 ||
[Analyze grammar]

eṣa dhātā vidhātā ca saṃhartā kāla eva ca |
satyaṃ dharmastapaścaiva brahma caiva sanātanam |
anantaścaiva nāgānāṃ rudrāṇāṃ śaṃkaraḥ smṛtaḥ |
jaṅgamājaṅgamaṃ caiva jagannārāyaṇodbhavaṃ |
etasmācca jagatsarvaṃ prasūyeta janārdanāt |
jagacca sarvaṃ deveśastaṃ namas kuru bhārata || 78 ||
[Analyze grammar]

pūjyaśca satataṃ sarvairdevaireṣa sanātanaḥ || 78 ||
[Analyze grammar]

pūjyo'yaṃ devadeveśaḥ pūjyairapi savāsavaiḥ || 78 ||
[Analyze grammar]

ijyaśca devadeveśastaṃ namaskuru bhārata || 78 ||
[Analyze grammar]

ādikartā ca bhoktā ca bhūtādirbhūtireva ca || 78 ||
[Analyze grammar]

namaskuru jagannāthaṃ bhūyo bhūyaḥ prabho nṛpa || 78 ||
[Analyze grammar]

namaskuru sadā viṣṇuṃ yādavaṃ bhūtabhāvanam || 78 ||
[Analyze grammar]

namasyāmo jagannāthaṃ devakīṃ ca hariṃ sadā || 78 ||
[Analyze grammar]

dhyāhi nityaṃ jagannāthaṃ prayatnaparamo bhava || 78 ||
[Analyze grammar]

śreyastava sadā viṣṇurvidhāsyati na saṃśayaḥ || 78 ||
[Analyze grammar]

namastasmin samādhatsva mano'nudhyāhi tatparam || 78 ||
[Analyze grammar]

upāsyaśca sadā viṣṇurmanasā rājasattama || 78 ||
[Analyze grammar]

namaskuru jagannāthaṃ bhūyo bhūyo jagatpate || 78 ||
[Analyze grammar]

vāsudevaṃ sadā dhyāhi keśavaṃ keśisūdanam || 78 ||
[Analyze grammar]

nārāyaṇamaṇīyāṃsaṃ dhyāhi yatnena sattamam || 78 ||
[Analyze grammar]

dhyāto hi sarvapāpāni nāśayiṣyatyasaṃśayam || 78 ||
[Analyze grammar]

ityuktaṃ bāṇayuddhaṃ te māhātmyaṃ keśavasya ca |
vaṃśapratiṣṭhāṃ atulāṃ śravaṇādeva lapsyase || 79 ||
[Analyze grammar]

ye cedaṃ dhārayiṣyanti bāṇayuddhamanuttamam |
keśavasya ca māhātmyaṃ nādharmastānbhajiṣyati || 80 ||
[Analyze grammar]

teṣāṃ dharmo bhaved rājannātra kāryā vicāraṇā || 80cd ||
[Analyze grammar]

eṣā te vaiṣṇavī caryā mayā kārtsnyena kīrtitā |
pṛcchatastāta yajñe'sminnivṛtte janamejaya || 81 ||
[Analyze grammar]

āścaryaparvamakhilaṃ yo hīdaṃ dhārayennṛpa |
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati |
kalpa utthāya yo nityaṃ kīrtayetsusamāhitaḥ |
na tasya durlabhaṃ kiṃ cidiha loke paratra ca || brāhmaṇaḥ sarvavedī syātkṣatriyo vijayī bhavet |
vaiśyo dhanasamṛddhaḥ syācchūdro gacchecca sadgatim |
nāśubhaṃ prāpnuyātkiṃciddīrghamāyuravāpnuyāt || 82 ||
[Analyze grammar]

harivaṃśamimaṃ puṇyaṃ yaḥ śṛṇoti mahīpatiḥ || 82 ||
[Analyze grammar]

āyurārogyamaiśvaryamatulāmṛddhimāpnuyāt || 82 ||
[Analyze grammar]

aputro labhate putramadhano'pi dhanaṃ vrajet || 82 ||
[Analyze grammar]

ariṣṭaśamanaṃ sarvaṃ prāpnoti śubhasaṃtatim || 82 ||
[Analyze grammar]

vāsudeve parāṃ bhaktiṃ bhogānapyatulānbhuvi || 82 ||
[Analyze grammar]

avyāhataṃ pratāpaṃ ca yaśo vindeta mānavaḥ || 82 ||
[Analyze grammar]

harivaṃśamimaṃ śṛṇvanmaṇḍalādhipatirbhavet || 82 ||
[Analyze grammar]

ācandratārakaṃ bhūmā vaśeṣāmṛddhimāpnuyāt || 82 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ viṣṇubhaktāddvijarṣabhāt || 82 ||
[Analyze grammar]

sadā digvijayī bhūyāccaturaṅgabalānvitaḥ || 82 ||
[Analyze grammar]

vede rāmāyaṇe caiva harivaṃśe ca bhārata || 82 ||
[Analyze grammar]

ādau madhye tathaivānte hariḥ sarvatra gīyate || 82 ||
[Analyze grammar]

tasmāddhariḥ sadā dhyeyaḥ śaṅkhacakragadādharaḥ || 82 ||
[Analyze grammar]

ādikartā mahībhartā śriyā sārdhaṃ jagatpatiḥ || 82 ||
[Analyze grammar]

tasya vaṃśamimaṃ puṇyamitihāsaṃ purātanam || 82 ||
[Analyze grammar]

ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ || 82 ||
[Analyze grammar]

asakṛtpaṭha rājendra harivaṃśaṃ maharddhimat || 82 ||
[Analyze grammar]

manaste niścalaṃ bhūyātprasanno'stu janārdanaḥ || 82 ||
[Analyze grammar]

sūta uvāca |
iti pārikṣito rājā vaiśaṃpāyanabhāṣitam |
śrutavānamalo bhūtvā harivaṃśaṃ dvijarṣabhāḥ || 83 ||
[Analyze grammar]

evaṃ śaunaka saṃkṣepādvistareṇa tathaiva ca |
saṃkṣepādvistareṇāpi tatra sarve tapodhanāḥ |
proktā vai sarvavaṃśāste kiṃ bhūyaḥ kathayāmi te || 84 ||
[Analyze grammar]

śaunakādyāstu munayaḥ prītāstuṣṭāstadābhavan || 84 ||
[Analyze grammar]

namaskurvanti deveśaṃ bhaktinamrā munīśvarāḥ || 84 ||
[Analyze grammar]

ādidevaṃ hariṃ viṣṇuṃ namasyanti sma mādhavam || 84 ||
[Analyze grammar]

taṃ vedaśāstrapariniṣṭhitaśuddhabuddhiṃ || 84 ||
[Analyze grammar]

carmāmbaraṃ suramunīndranutaṃ kavīndram || 84 ||
[Analyze grammar]

kṛṣṇatviṣaṃ kanakapiṅgajaṭākalāpaṃ || 84 ||
[Analyze grammar]

vyāsaṃ namāmi śirasā tilakaṃ dvijānām || 84 ||
[Analyze grammar]

muniṃ snigdhāmbudābhāsaṃ vedavyāsamakalmaṣam || 84 ||
[Analyze grammar]

vedāvāsaṃ sarasvatyā vāsaṃ vyāsaṃ namāmyaham || 84 ||
[Analyze grammar]

vande sarasvatīṃ devīṃ bhuvanatrayamātaram || 84 ||
[Analyze grammar]

yatprasādādṛte snigdhaṃ jihvā na parivartate || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 113

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: