Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 114

śaunaka uvāca |
janamejayasya ke putrāḥ paṭhyante lomaharṣaṇe |
harivaṃśasya śeṣasya kathāṃ pāpapraṇāśanīm |
kasminpratiṣṭhito vaṃśaḥ pāṇḍavānāṃ mahātmanām || 1 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ mama || 1 ||
[Analyze grammar]

tvattaḥ kathayataḥ sarvaṃ vedmyahaṃ taṃ parisphuṭam || 1 ||
[Analyze grammar]

sūta uvāca |
pārikṣitasya kāśyāyāṃ dvau putrau saṃbabhūvatuḥ |
candrāpīḍaśca nṛpatiḥ sūryāpīḍaśca mokṣavit || 2 ||
[Analyze grammar]

candrāpīḍasya putrāṇāṃ śatamuttamadhanvinām |
janamejaya ityeva kṣatraṃ bhuvi pariśrutam || 3 ||
[Analyze grammar]

teṣāṃ jyeṣṭhastu rājāsītpure vāraṇasāhvaye |
satyakarṇo mahābāhuryajvā vipuladakṣiṇaḥ || 4 ||
[Analyze grammar]

satyakarṇasya dāyādaḥ śvetakarṇaḥ pratāpavān |
aputraḥ sa tu dharmātmā praviveśa tapovanam || 5 ||
[Analyze grammar]

tasmādvanagatādgarbhaṃ yādavī pratyapadyata |
sucārorduhitā subhrūrmālinī bhrātṛmālini || 6 ||
[Analyze grammar]

sa tvajanmani garbhasya śvetakarṇaḥ prajeśvaraḥ |
anvagacchata taṃ pūrvairmahāprasthānamacyutam || 7 ||
[Analyze grammar]

sā dṛṣṭvā saṃprayātaṃ taṃ mālinī pṛṣṭhato'nvagāt |
pathi sā suṣuve subhrūrvane rājīvalocanam || 8 ||
[Analyze grammar]

tamapāśya ca tatraiva rājānaṃ sānvagacchata |
pativratā mahābhāgā draupadīva purā patīn || 9 ||
[Analyze grammar]

sukumāraḥ kumāro'sau girikuñje ruroda ha |
dayārthaṃ tasya meghāstu prādurāsanmahātmanaḥ || 10 ||
[Analyze grammar]

śraviṣṭhāyāśca putrau dvau paippalādau ca tau dvijau |
dṛṣṭvā kṛpānvitau gṛhya taṃ prakṣālayatāṃ jale || 11 ||
[Analyze grammar]

vighṛṣṭe tasya te pārśve khelena rudhirasrave |
ajaśyāmau ca pārśvau tāv ubhāvapi samāhitau || 12 ||
[Analyze grammar]

ājagamānayo pārśvaṃ pibannapyanayoḥ stanau || 12 ||
[Analyze grammar]

tathaiva ca samārūḍhāvajapārśvastato'bhavat |
ājaśyāmasya te pārśve rūḍhe vai saṃabhūvatuḥ |
taṃ tathaiva ca tiṣṭhantaṃ ajapārśve kumārakam |
tato'japārśva iti tau cakrāte tasya nāma ha || 13 ||
[Analyze grammar]

sa tu vemakaśālāyāṃ ubhābhyāmabhivardhitaḥ || 14 ||
[Analyze grammar]

vemakasya tu bhāryā tamudvahatputrakāraṇāt |
sevakasya tu tāṃ bhāryāmūhatustasya kāraṇāt |
vemakyāḥ sa tu putro'bhūdbrāhmaṇau sucivau ca tau || 15 ||
[Analyze grammar]

teṣāṃ putrāśca pautrāśca yugapattulyajīvinaḥ |
sa eṣa pauravo vaṃśaḥ pāṇḍavānāṃ pratiṣṭhitaḥ || 16 ||
[Analyze grammar]

śloko'pi cātra gīto'yaṃ nāhuṣeṇa yayātinā |
jarāsaṃkramaṇe pūrvaṃ tadā prītena dhīmatā || 17 ||
[Analyze grammar]

acandrārkagrahā bhūmirbhavedapi na saṃśayaḥ |
apauravā na tu mahī bhaviṣyati kadācana || 18 ||
[Analyze grammar]

tatasteṣūpaviṣṭeṣu sadasyaiḥ saha śaunakaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 114

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: