Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 112

vaiśaṃpāyana uvāca |
tataste sahitāḥ sarve trayastraya ivāgnayaḥ |
vainateyaṃ samāruhya yudhyamānā raṇe sthitāḥ || 1 ||
[Analyze grammar]

tataḥ sarvāṇyanīkāni bāṇavarṣairmahābalāḥ |
ardayanvainateyasthā nadanto'tibalā raṇe || 2 ||
[Analyze grammar]

cakralāṅgalapātaiśca bāṇavarṣaiśca pīḍitam |
saṃcukopa mahānīkaṃ dānavānāṃ mahātmanām || 3 ||
[Analyze grammar]

kakṣe'gniriva saṃvṛddhaḥ śuṣkendhanasamīritāḥ |
kṛṣṇabāṇāgnirudbhūto vivṛddhimupagacchati || 4 ||
[Analyze grammar]

sa dānavasahasrāṇi tasmin samaramūrdhani |
yugāntāgnirivārciṣmāndahamāno vyarājata || 5 ||
[Analyze grammar]

tatrāśītisahasrāṇi nāgānāṃ nihatāni ca || 5 ||
[Analyze grammar]

lakṣaṃ ca rathavṛndaṃ tu hataṃ keśavasāyakaiḥ || 5 ||
[Analyze grammar]

aśvānāṃ śatasāhasramayutaṃ pattināṃ tathā || 5 ||
[Analyze grammar]

niḥśeṣitātha sā senā palāyanaparābhavat || 5 ||
[Analyze grammar]

tāṃ dīryamāṇāṃ mahatīṃ nānāpraharaṇodyatām |
senāṃ bāṇaḥ samāsādya vārayanvākyamabravīt || 6 ||
[Analyze grammar]

lāghavaṃ samupāgamya kimevaṃ bhayaviklavāḥ |
daityavaṃśasamutpannāḥ palāyadhyvaṃ mahāmṛdhe || 7 ||
[Analyze grammar]

kavacāsigadāprāsān khaḍgacarmaparaśvadhān |
utsṛjyotsṛjya gacchanti kiṃ bhavanto'ntarikṣagāḥ || 8 ||
[Analyze grammar]

svajātiṃ caiva vāsaṃ ca harasaṃsargameva ca |
mānayadbhirna gantavyameṣo hyahamavasthitaḥ || 9 ||
[Analyze grammar]

evamuccāritāṃ vācaṃ śṛṇvantastāmacintya vai |
apakrāmanta te sarve dānavā bhayapīḍitāḥ || 10 ||
[Analyze grammar]

pramāthagaṇaśeṣaṃ tu tadanīkapuraḥsaram |
bhagnāvaśeṣaṃ yuddhāya manaścakre punastadā || 11 ||
[Analyze grammar]

kumbhāṇḍo nāma bāṇastha sakhāmātyaśca vīryavān |
balaṃ bhagnaṃ samālokya vacanaṃ cedamabravīt || 12 ||
[Analyze grammar]

eṣa bāṇaḥ sthito yuddhe śaṃkaro'yaṃ guhastathā |
kimarthaṃ yuddhamutsṛjya bhavanto bhayamohitāḥ || 13 ||
[Analyze grammar]

prāṇāṃstyaktvā ca yudhyadhvaṃ sarve dānavapuṃgavāḥ || 13 ||
[Analyze grammar]

evaṃ saṃstūyamānāste kumbhāṇḍena mahātmanā || 13 ||
[Analyze grammar]

naiva tastambhire daityāḥ palāyanta samantataḥ || 13 ||
[Analyze grammar]

evaṃ kumbhāṇḍavākyaṃ te śṛṇvanto bhayavihlavāḥ || 13 ||
[Analyze grammar]

cakrāgnibhayavitrastāḥ sarve yānti diśo daśa || 13 ||
[Analyze grammar]

bhagnaṃ balaṃ tato dṛṣṭvā kṛṣṇenāmitatejasā || 13 ||
[Analyze grammar]

saṃraktanayanaḥ sthāṇuryuddhāya paryavartata || 13 ||
[Analyze grammar]

bāṇasaṃrakṣaṇaṃ kartuṃ rathamāsthāya suprabham || 13 ||
[Analyze grammar]

devaḥ kumāraśca tathā rathenāgninibhena vai || 13 ||
[Analyze grammar]

vaiśaṃpāyanaḥ |
tataḥ kruddho haraḥ sākṣādnadī khaṅgī paraśvadhī || 13 ||
[Analyze grammar]

śūlī niṣaṅgī kavacī bāṇī kārmukavāñchivaḥ || 13 ||
[Analyze grammar]

nandīśvarasamāyuktaṃ rathamāsthāya vīryavān |
saṃdaṣṭauṣṭhapuṭo rudraḥ pradhāvati yato hariḥ || 14 ||
[Analyze grammar]

tasyānuyātā vetāḷāḥ piśācāścandramālinaḥ || 14 ||
[Analyze grammar]

pibantaḥ śoṇitaṃ bhūyaḥ karālā nirṇatodarāḥ || 14 ||
[Analyze grammar]

pibanniva tadākāśaṃ siṃhayukto mahāsvanaḥ |
ratho bhāti ghanonmuktaḥ paurṇamāsyāṃ yathā śaśī || 15 ||
[Analyze grammar]

tato gaṇasahasraistu nānārūpairbhayāvahaiḥ || 15 ||
[Analyze grammar]

nadadbhirvividhānnādān ratho devasya so'bhayāt || 15 ||
[Analyze grammar]

ke citsiṃhamukhāstatra tathā vyāghramukhāśca ha || 15 ||
[Analyze grammar]

nāgāśvoṣṭramukhāstatra prāvepannabhipīḍitāḥ || 15 ||
[Analyze grammar]

vyālayajñopavītāśca ke cittatra mahābalāḥ || 15 ||
[Analyze grammar]

kharoṣṭragajavaktrāśca aśvagrīvāśca saṃsthitāḥ || 15 ||
[Analyze grammar]

chāgamārjāravaktrāśca meṣavaktrāstathā pare || 15 ||
[Analyze grammar]

cīriṇaḥ śikhinaścānye jaṭilordhvaśiroruhāḥ || 15 ||
[Analyze grammar]

bhagnāḥ paripatanti sma śaṅkhaduṃdubhinisvanaiḥ || 15 ||
[Analyze grammar]

ke citsaumyamukhāstatra divyaiḥ śastrairalaṃkṛtāḥ || 15 ||
[Analyze grammar]

nānāpuṣpakṛtāpīḍā nānāpraharaṇāyudhāḥ || 15 ||
[Analyze grammar]

vāmanā vikaṭāścaiva siṃhavyāghraparicchadāḥ || 15 ||
[Analyze grammar]

rudhirārdramahādaṃṣṭrā mahāmāṃsabalipriyāḥ || 15 ||
[Analyze grammar]

devaṃ saṃparivāryātha mahāśatrupramardanam || 15 ||
[Analyze grammar]

līlāyamānāstiṣṭhanti saṃgrāmābhimukhonmukhāḥ || 15 ||
[Analyze grammar]

tato divyaṃ rathaṃ dṛṣṭvā rudrasyākliṣṭakarmaṇaḥ || 15 ||
[Analyze grammar]

kṛṣṇo garuḍamāsthāya yayau rudrāya saṃyuge || 15 ||
[Analyze grammar]

vainateyasthamasyantamāyāntamagraṇīrharaḥ |
tiṣṭha tiṣṭheti covāca kruddho'haṃkāragarvitaḥ || bhagavānapi govindaḥ smayanniva ca saṃsthitaḥ |
sthito'smi tava saṃgrāme yatheṣṭaṃ kriyatāmiti |
hariṃ vivyādha kupito nārācānāṃ śatena saḥ || 16 ||
[Analyze grammar]

sa śarairarditastena hareṇāmitraghātinā |
harirjagrāha kupito hyāstraṃ pārjanyamuttamam || 17 ||
[Analyze grammar]

pracacāla tato bhūmirviṣṇurudraprapīḍitā || 17 ||
[Analyze grammar]

nāgāścordhvamukhāstatra vicelurabhipīḍitāḥ || 17 ||
[Analyze grammar]

parvatāḥ prastutāstatra jaladhārābhirāplutāḥ || 17 ||
[Analyze grammar]

ke cinmumucire tatra śikharāṇi samantataḥ || 17 ||
[Analyze grammar]

diśaśca vidiśaścaiva bhūmirākāśameva ca || 17 ||
[Analyze grammar]

pradīptānīva dṛśyante sthāṇukṛṣṇasamāgame || 17 ||
[Analyze grammar]

samantataśca nirghātāḥ patanti dharaṇītale || 17 ||
[Analyze grammar]

śivāścaivāśivānnādānnadante bhīmadarśanāḥ || 17 ||
[Analyze grammar]

vāsavaścānadadghoraṃ rudhiraṃ cāpyavarṣata || 17 ||
[Analyze grammar]

ulkā ca bāṇasainyasya mukhānyāvṛtya tiṣṭhati || 17 ||
[Analyze grammar]

na vavau mārutaścāpi jyotīṃṣyākulatāmiyuḥ || 17 ||
[Analyze grammar]

prabhāhīnāśca oṣadhyo na carantyantarikṣagāḥ || 17 ||
[Analyze grammar]

etasminnantare brahmā sarvairdevagaṇairvṛtaḥ || 17 ||
[Analyze grammar]

tripurāntakamudyantaṃ jñātvā rudramupāgamat || 17 ||
[Analyze grammar]

gandharvāpsarasaścaiva yakṣā vidyādharāstathā || 17 ||
[Analyze grammar]

siddhacāraṇasaṃghāśca paśyanto'tha divi sthitāḥ || 17 ||
[Analyze grammar]

tataḥ pārjanyamastraṃ tatkṣiptaṃ rudrāya viṣṇunā || 17 ||
[Analyze grammar]

yayau jvalannatha tadā yato rudro rathe sthitaḥ || 17 ||
[Analyze grammar]

tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām |
niṣpetuḥ sarvato digbhyo yato haratanustataḥ || 18 ||
[Analyze grammar]

athāgneyaṃ mahāraudramastramastravidāṃ varaḥ |
mumoca ruṣito rudrastadadbhutamivābhavat || 19 ||
[Analyze grammar]

tato viśīrṇadehāste catvāro'pi samantataḥ || 19 ||
[Analyze grammar]

tato viśīrṇadehāste catvāro'pi samantataḥ |
nādṛśyanta śaraiśchannā dahyamānāśca vahninā || 20 ||
[Analyze grammar]

tato bhūtāni vitresurdevāśca bhayaviklavāḥ || 20 ||
[Analyze grammar]

siṃhanādaṃ tataścakruḥ sarva evāsurottamāḥ |
hato'yamiti vijñāya āgneyāntarhite harau || 21 ||
[Analyze grammar]

tatastadviṣahitvājau hyastramastravidāṃ varaḥ |
tataḥ kruddho hṛṣīkeśaḥ pratiṣidhyāgnisaṃcayaṃ |
jagrāha vāruṇaṃ so'straṃ vāsudevaḥ pratāpavān || 22 ||
[Analyze grammar]

udyate vāruṇāstre tu vāsudevena dhīmatā |
prayukte vāsudevena vāruṇāstre'titejasi |
āgneyaṃ praśamaṃ yātamastraṃ vāruṇatejasā || 23 ||
[Analyze grammar]

tasminpratihate hyastre vāsudevena saṃyuge || 23 ||
[Analyze grammar]

paiśācaṃ rākṣasaṃ caiva raudramāṅgirasaṃ bhavaḥ |
mumocāstrāṇi catvāri yugāntāgninibhāni saḥ || 24 ||
[Analyze grammar]

vāsudevo'pi cāstrāṇi dṛṣṭvā viprahitāni vai || 24 ||
[Analyze grammar]

vāyavyamatha sāvitraṃ vāsavaṃ mohanaṃ tathā |
atrāṇāṃ vāruṇārthāya vāsudevo mumoca ha || 25 ||
[Analyze grammar]

astraiścaturbhiścatvāri vārayitvā ca keśavaḥ |
jagrāha vaiṣṇavaṃ so'straṃ vyāditāsyāntakopamam || 26 ||
[Analyze grammar]

vaiṣṇavāstre vimukte tu sarva evāsurottamāḥ |
bhūtayakṣagaṇāścaiva bāṇānīkaṃ ca sarvaśaḥ |
diśaḥ pradudruvuḥ sarve bhayamohitalocanāḥ || 27 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
pramāthagaṇabhūyiṣṭhe sainye dīrṇe mahāsuraḥ || 27 ||
[Analyze grammar]

nirjagāma tato bāṇo yuddhāyabhimukhastvaran || 27 ||
[Analyze grammar]

bhīmapraharaṇairghorairdaityendraiḥ sumahābalaiḥ || 27 ||
[Analyze grammar]

vṛto mahārathairvīrairvajrīva surasattamaiḥ || 27 ||
[Analyze grammar]

japyaiśca mantraiśca tathoṣadhībhir || 27 ||
[Analyze grammar]

mahātmanaḥ svastyayanaṃ pracakruḥ || 27 ||
[Analyze grammar]

sa tatra vastrāṇi śubhāśca gāvaḥ || 27 ||
[Analyze grammar]

phalāni puṣpāṇi tathaiva niṣkān || 27 ||
[Analyze grammar]

baleḥ suto brāhmaṇasattamebhyo || 27 ||
[Analyze grammar]

dadau dhanānyāśu yathā dhaneśaḥ || 27 ||
[Analyze grammar]

sahasrasūryo bahukiṃkiṇīkaḥ || 27 ||
[Analyze grammar]

parārdhyajāmbunadahemcitraḥ || 27 ||
[Analyze grammar]

sahasracandrāyutatārakaśca || 27 ||
[Analyze grammar]

ratho mahānagnirivāvabhāti || 27 ||
[Analyze grammar]

tamāsthito dānavasaṃgṛhītaṃ || 27 ||
[Analyze grammar]

mahādhvajaḥ kārmukadhṛksa bāṇaḥ || 27 ||
[Analyze grammar]

udvartayiṣyanyadupuṃgavānām || 27 ||
[Analyze grammar]

atīva raudraṃ sa bibharti rūpaṃ || 27 ||
[Analyze grammar]

sa vegavānvīrarathaughasaṃkulo || 27 ||
[Analyze grammar]

viniryayau tānprati daityasāgaraḥ || 27 ||
[Analyze grammar]

mahārṇavodbhūtataraṃgasaṃkulo || 27 ||
[Analyze grammar]

yathārṇavo lokavināśanāya || 27 ||
[Analyze grammar]

bhīmāni saṃtrāsakarairvapurbhis || 27 ||
[Analyze grammar]

tānyagrato bhānti balāni tasya || 27 ||
[Analyze grammar]

mahārathānyucchritakārmukāṇi || 27 ||
[Analyze grammar]

saparvatānīva vanāni rājan || 27 ||
[Analyze grammar]

viniḥsṛtaḥ sāgaratoyavāsād || 27 ||
[Analyze grammar]

atyadbhutaṃ cāhavaṃ draṣṭukāmaḥ || 27 ||
[Analyze grammar]

andhakārīkṛte loke pradīpte tryambake tadā |
na nandī nāpi ca ratho na rudraḥ pratyadṛśyata || 28 ||
[Analyze grammar]

dviguṇaṃ dīptadehastu roṣeṇa ca balena ca |
astraṃ nārāyaṇaṃ nāma nārāyaṇajighāṃsayā |
jagrāha śūlī bhūtātmā devānāmatha paśyatām || mumoca ca yathāśakti rudro brahmātmasaṃbhavaḥ |
vimuktaṃ tena taccāstraṃ jagāma ca samīpataḥ || śaṃkarasya tadastraṃ tu prahasan keśavastadā |
jagrāha līlayā viṣṇustūṇau tacca vyanikṣipat || kupito rudrarūpeṇa rudraḥ saṃhāramūrtimān || tataḥ śūlaṃ samādāya sarvaśatruvidāraṇam |
devadānavagandharva yakṣapannagarakṣasām |
bhayaṃkaraṃ mumocātha kṛṣṇamuddiśya śaṃkaraḥ || tacca śūlaṃ harirdṛṣṭvā nijaśaktyā nyavārayat || tatastrilocanaḥ kruddhaḥ kālāntakayamopamaḥ |
astraṃ pāśupataṃ yattu loke khyātaṃ svavīryavat |
jagrāhātmasamaṃ sākṣāddhantuṃ keśavamojasā || vijñāyātha tadā viṣṇustadevāstraṃ samādade || dve hyastre praśamaṃ yāte dvābhyāṃ saṃdhārite tadā |
tripurāntakaraṃ bāṇaṃ jagrāha ca caturmukhaḥ || 29 ||
[Analyze grammar]

agnimārutasomānāṃ viṣṇostejaḥ samutthitam || 29 ||
[Analyze grammar]

anenāhaṃ haniṣyāmi sabandhuṃ sasutaṃ raṇe || 29 ||
[Analyze grammar]

iti matvā virūpākṣo dakṣayajñavināśanaḥ || 29 ||
[Analyze grammar]

saṃdadhatkārmuke caiva kṣeptukāmastrilocanaḥ |
vijñāto vāsudevena cittajñena mahātmanā || 30 ||
[Analyze grammar]

bāṇenānena bhūteśo māṃ hantuṃ kila niścitaḥ || 30 ||
[Analyze grammar]

iti matvā tadā kṛṣṇaḥ pratikāraṃ samārabhat || 30 ||
[Analyze grammar]

jṛmbhaṇaṃ nāṃ so'pyastraṃ jagrāha puruṣottamaḥ |
tenāstreṇa tadā kṛṣṇo mantrapūtena keśavaḥ |
haraṃ saṃjṛmbhayāmāsa kṣiprakārī mahābalaḥ || 31 ||
[Analyze grammar]

vijṛmbhaṇaṃ nāma tataḥ so'straṃ jagrāha keśavaḥ || 31 ||
[Analyze grammar]

vijṛmbhayāmāsa haraṃ tenāstreṇa mahābalaḥ || 31 ||
[Analyze grammar]

saśaraḥ sadhanuścaiva harastenāśu jṛmbhitaḥ || 31 ||
[Analyze grammar]

saṃjñāṃ na lebhe bhagavānvijetāsurarakṣasām || 31 ||
[Analyze grammar]

saśaraṃ sadhanuṣkaṃ ca dṛṣtvātmānaṃ vijṛmbhitam || 31 ||
[Analyze grammar]

balonmatto'tha bāṇo'sau śarvaṃ codayate'sakṛt || 31 ||
[Analyze grammar]

sṛṣṭimanyāṃ sṛjasveti tadā darpavivṛddhaye || 31 ||
[Analyze grammar]

śaktimanyāṃ sṛjanneva tadā darpavivṛddhaye || 31 ||
[Analyze grammar]

tato nanāda bhūtātmā snigdhagambhīranisvanaḥ || 31 ||
[Analyze grammar]

pradhmāpayāmāsa tadā kṛṣṇaḥ śaṅkhaṃ mahābalaḥ || 31 ||
[Analyze grammar]

jṛmbhite ca hare tasmiñchaṅkhaṃ dadhmau sa keśavaḥ || 31 ||
[Analyze grammar]

śārṅgaṃ ca kūjayāmāsa siṃhanādaṃ vyanīnadat || 31 ||
[Analyze grammar]

pāravaśyaṃ samāyātaḥ śūlī jṛmbhaṇatejasā || 31 ||
[Analyze grammar]

pāñcajanyasya ghoṣeṇa śārṅgavisphūrjitena ca |
devaṃ vijṛmbhitaṃ dṛṣṭvā sarvabhūtāni tatrasuḥ || 32 ||
[Analyze grammar]

dānavāśca tathā yānti diśo'tha vidiśo'pi ca || 32 ||
[Analyze grammar]

bāṇaścāpi tadā rājanbhītabhītaḥ samāśvasat || 32 ||
[Analyze grammar]

tato hāhākṛtaṃ sainyaṃ paśyataḥ śūlinastadā || 32 ||
[Analyze grammar]

kiṃ kurmaḥ kva gamiṣyāma iti dānavasattamāḥ || 32 ||
[Analyze grammar]

sthitāśca vimukhā rājan kartavye mūḍhacetasaḥ || 32 ||
[Analyze grammar]

atha rudro'pi sahasā jṛmbhaṇāstreṇa mohitaḥ || 32 ||
[Analyze grammar]

kṛtyākṛtyavimūḍhātmā na kiṃ cidpratyapadyata || 32 ||
[Analyze grammar]

dhyāthātho manasā tātaṃ bhaktigrāhyamatīndriyam || 32 ||
[Analyze grammar]

parātparataraṃ viṣṇuṃ sarvalokeśvareśvaram || 32 ||
[Analyze grammar]

nārāyaṇaṃ prabhuṃ kṛṣṇamanantaṃ puruṣottamam || 32 ||
[Analyze grammar]

yadi dharmo bhavejjyāyānyuktaṃ madapasarpaṇam || 32 ||
[Analyze grammar]

iti dhyātvā haraḥ śīghraṃ tasmāddeśādapākramat || 32 ||
[Analyze grammar]

janamejaya uvāca |
apayāte tato deve kṛṣṇe caiva mahātmani || 32 ||
[Analyze grammar]

punaścāsītkathaṃ yuddhaṃ pareṣāṃ lomaharṣaṇam || 32 ||
[Analyze grammar]

kumbhāṇḍasaṃgṛhītāśve rathe tiṣṭhan guhastadā |
abhidudrāva kṛṣṇaṃ ca balaṃ pradyumnameva ca || 33 ||
[Analyze grammar]

tataḥ śaraśatairugraistānvivyādha raṇe guhaḥ || 33 ||
[Analyze grammar]

amarṣaroṣasaṃkruddhaḥ kumārapravaro nadan || 33 ||
[Analyze grammar]

śarāṇāṃ śatasāhasrairvivyādha samare guhaḥ || 33 ||
[Analyze grammar]

vāsudevaṃ sahasreṇa śatena balameva ca || 33 ||
[Analyze grammar]

pradyumnaṃ bāṇasāhasrairjaghāna samare guhaḥ || 33 ||
[Analyze grammar]

śaraughācitagātrāste trayastraya ivāgnayaḥ |
śoṇitaughaplutairgātraiḥ pratyayudhyan guhaṃ tadā || 34 ||
[Analyze grammar]

tataste yuddhamārgajñāstrayastribhiranuttamaiḥ |
vāyavyāgneyapārjanyairbibhidurdīptatejasaḥ || 35 ||
[Analyze grammar]

tānastrāṃstribhirevāstrairvinivārya sa pāvakiḥ || 35 ||
[Analyze grammar]

śailavāruṇasāvitraistān sa vivyādha sāyakaiḥ || 35 ||
[Analyze grammar]

tasya dīptaśaraughasya dīptacāpadharasya ca |
śaraughānastramāyābhirgrasanti sma mahātmanaḥ || 36 ||
[Analyze grammar]

bāṇaughe vivṛte tasminparamakrodhadīpitaḥ || 36 ||
[Analyze grammar]

yadā tadā guhaḥ kruddhaḥ prajvalanniva tejasā || 36 ||
[Analyze grammar]

astraṃ brahmaśiro nāma kālakalpaṃ durāsadam |
saṃdaṣṭauṣṭhapuṭaḥ saṃkhye jagrāha sa guhastadā || 37 ||
[Analyze grammar]

prayukte brahmaśirasi sahasrāṃśusamaprabhe |
ugre paramadurdharṣe lokakṣayakare tadā || 38 ||
[Analyze grammar]

pradhāvan sarvabhūtāni dahyamānāni sarvataḥ || 38 ||
[Analyze grammar]

mahābhūteṣu sarveṣu pradhāvatsu tatastataḥ |
astratejaḥpramūḍhe tu viṣaṇṇe jagati prabhuḥ |
keśavaḥ keśimathanaścakraṃ jagrāha vīryavān || 39 ||
[Analyze grammar]

sarveṣāmastravīryāṇāṃ vāraṇe ghātane tathā |
cakramapraticakrasya loke khyātaṃ mahātmanaḥ || 40 ||
[Analyze grammar]

astraṃ brahmaśirastena niṣprabhaṃ kṛtamojasā |
meghairivātapāpāye saviturmaṇḍalaṃ mahat || 41 ||
[Analyze grammar]

tato niṣprabhatāṃ yāte naṣṭavīrye mahaujasi |
tasminbrahmaśirasyastre śaktiṃ jagrāha kāñcanīm || 42 ||
[Analyze grammar]

krodhasaṃraktalocanaḥ || 42c ||
[Analyze grammar]

guhaḥ prajajvāla raṇe haviṣevāgnirulbaṇaḥ || 42c ||
[Analyze grammar]

śatrughīṃ jvalitāṃ divyāṃ || 42c ||
[Analyze grammar]

amoghāṃ dayitāṃ ghorāṃ sarvalokabhayāvahām || 42 ||
[Analyze grammar]

maholkāmiva tāṃ dīptāṃ yugāntāgnisamaprabhām |
ghaṇṭāmālākulāṃ śaktiṃ cikṣepa ruṣito guhaḥ || 43 ||
[Analyze grammar]

nanāda balavaccāpi nādaṃ śatrubhayaṃkaram || 43 ||
[Analyze grammar]

sā ca kṣiptā tadā tena brahmaṇyena mahātmanā || 43 ||
[Analyze grammar]

jṛmbhamāṇeva gagane saṃpradīptamukhī tataḥ |
āghāvantī mahāśaktiḥ kṛṣṇasya vadhakāṅkṣiṇī || 44 ||
[Analyze grammar]

tato vidyādharāḥ sarve gandharvā ṛṣayastathā || 44 ||
[Analyze grammar]

bhṛśaṃ viṣaṇṇāḥ sendrāśca sarvāmarapurogamāḥ |
śaktiṃ prajvalitāṃ dṛṣṭvā dagdhaḥ kṛṣṇa iti bruvan || 45 ||
[Analyze grammar]

abhyāśamāgatāṃ tāṃ tu mahāśaktiṃ mahāmṛdhe |
huṃkāreṇaiva nirbhartsya pātayāmāsa bhūtale || 46 ||
[Analyze grammar]

pātitāyāṃ mahāśaktyāṃ sādhu sādhviti sarvaśaḥ |
siṃhanādaṃ tataścakruḥ sarve devāḥ savāsavāḥ || 47 ||
[Analyze grammar]

tato deveṣu nardatsu vāsudevaḥ pratāpavān |
punaścakraṃ sa jagrāha bhūtāntakaraṇaṃ tadā || 48 ||
[Analyze grammar]

musalaṃ lāṅgalaṃ caiva jagrāha ruṣito balaḥ || 48 ||
[Analyze grammar]

tato bhīmo guho devaḥ kartavye vismṛto'bhavat || 48 ||
[Analyze grammar]

vyāvidhyamāne cakre tu kṛṣṇenāmitatejasā |
kumārarakṣaṇārthāya vibhajya svatanuṃ tadā |
taṃ dṛṣṭvā pramukhe tasya vyatiṣṭhita ca kauṭavī |
digvāsā devavacanātprātiṣṭhattatra kauṭavī |
lambā nāma mahābhāgā bhāgo devyāstathāṣṭamaḥ |
citrā kanakaśaktistu sā ca nagnā sthitāntare || athāntarā kumārasya devīṃ dṛṣṭvā mahābhujaḥ |
parāṅmukhastato vākyamuvāca madhusūdanaḥ |
digvāsā vikaṭā dhūmrā karāḷā nirṇatodarī |
bāhū prasārya sahasā grasantīvāmbaraṃ mahat |
apagacchāpagaccha tvaṃ dhigdhigityeva so'bravīt || 49 ||
[Analyze grammar]

kimevaṃ kuruṣe vighnaṃ niścitasya vadhaṃ prati || 49 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śrutvaiva vacanaṃ tasya kauṭavī tu tadā vibho || 49 ||
[Analyze grammar]

naiva vāsaḥ samādhatte kumāraparirakṣaṇāt || 49 ||
[Analyze grammar]

bhagavānuvāca |
apavāhya guhaṃ śīghramapayāhi raṇājirāt || 49 ||
[Analyze grammar]

svasti hyevaṃ bhavedadya mokṣyase yotsyatā mayā || 49 ||
[Analyze grammar]

tāṃ ca dṛṣṭvā sthitāṃ devo hariḥ saṃgrāmamūrdhani || 49 ||
[Analyze grammar]

saṃjahāra tataścakraṃ bhagavānvāsavānujaḥ || 49 ||
[Analyze grammar]

evamukte tu vacane devadevena dhīmatā || 49 ||
[Analyze grammar]

apavāhya guhaṃ devī harasāṃnidhyamāgatā || 49 ||
[Analyze grammar]

etasminnantare caiva vartamāne mahābhaye || 49 ||
[Analyze grammar]

kumāre rakṣite devyā bāṇastaṃ deśamāyayau || 49 ||
[Analyze grammar]

apayātaṃ guhaṃ dṛṣṭvā muktaṃ kṛṣṇena saṃyugāt || 49 ||
[Analyze grammar]

bāṇas cintayate tatra svayaṃ yotsyāmi mādhavam || 49 ||
[Analyze grammar]

tasmādvaktrākṣi gacha tvaṃ yataḥ skandopagachati || 49 ||
[Analyze grammar]

etadeva paraṃ tasya bhaviṣyati na saṃśayaḥ || 49 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
bhūtakṣayagaṇāstatra bāṇānīkaṃ ca sarvaśaḥ || 49 ||
[Analyze grammar]

diśaḥ pradudruvuḥ sarve bhayamohitalocanāḥ || 49 ||
[Analyze grammar]

pramāthagaṇabhūyiṣṭhe sainye dīrṇe mahāsuraḥ || 49 ||
[Analyze grammar]

nirjagāma tato bāṇo yuddhāyābhimukhastvaran || 49 ||
[Analyze grammar]

bhīmapraharaṇairghorairdaityendraiḥ sumahārathaiḥ || 49 ||
[Analyze grammar]

mahābalairmahāvīrairvajrīva surasattamaiḥ || 49 ||
[Analyze grammar]

purohitāḥ śatruvadhaṃ vadantas || 49 ||
[Analyze grammar]

tathaiva cānye śrutaśīlavṛddhāḥ || 49 ||
[Analyze grammar]

japaiśca mantraiśca tathauṣadhībhir || 49 ||
[Analyze grammar]

mahātmanaḥ svastyayanaṃ pracakruḥ || 49 ||
[Analyze grammar]

śaśāpa caināṃ ruṣito yaśca māṃ bhaktisaṃyutaḥ || 49 ||
[Analyze grammar]

dvādaśābdaṃ namas kuryāttenābhūd yatphalaṃ mahat || 49 ||
[Analyze grammar]

tadā saṃdarśanāttasya tatphalaṃ naśyatāṃ mahat || 49 ||
[Analyze grammar]

sadā digambarā bhūyastiṣṭha vā tvaṃ yatheṣṭataḥ || 49 ||
[Analyze grammar]

ityuktvā devadevo'pi vihāya guhamacyutaḥ || 49 ||
[Analyze grammar]

parāvṛtya sthitastūrṇaṃ sabalaḥ sasutastadā || 49 ||
[Analyze grammar]

tadāprabhṛti rājendra digvāsāḥ sābhavattadā || 49 ||
[Analyze grammar]

apākrāmadguho yuddhād yuddhāyaiva ca keśavaḥ || 49 ||
[Analyze grammar]

rāmapradyumnasaṃyukto garuḍe garuḍadhvajaḥ || 49 ||
[Analyze grammar]

vaiśaṃpāyanaḥ |
nirjite ca jvare tasmin hare caiva guhe tadā || 49 ||
[Analyze grammar]

tatastūryapraṇādaiśca bherīṇāṃ ca mahāsvanaiḥ |
siṃhanādaiśca daityānāṃ bāṇaḥ kṛṣṇamabhidravat || 50 ||
[Analyze grammar]

śaktīścaiva gadāścaiva cāpāni vividhāni ca || 50 ||
[Analyze grammar]

parighāṃśca mahāghorāṃścakrāṇi ca bahūni ca || 50 ||
[Analyze grammar]

bāṇānāṃ dhārayāmāsa sahasramamitaujasām || 50 ||
[Analyze grammar]

dṛṣṭvā bāṇaṃ tu niryātaṃ yuddhāyaiva vyavasthitam || 50 ||
[Analyze grammar]

āruhya garuḍaṃ kṛṣṇo bāṇāyābhimukho yayau || 50 ||
[Analyze grammar]

āyāntamatha taṃ dṛṣṭvā yadūnāmṛṣabhaṃ raṇe |
gatvātha kiṃ ciddṛṣṭvaiva svabalaṃ keśavaṃ tadā |
vainateyasamārūḍhaṃ kṛṣṇamapratimaujasam || 51 ||
[Analyze grammar]

atha nāṇastu taṃ dṛṣṭvā pramukhe pratyupasthitam || 51 ||
[Analyze grammar]

uvāca vacanaṃ kruddho vāsudevaṃ tarasvinam || 51 ||
[Analyze grammar]

bāṇa uvāca |
tiṣṭha tiṣṭha na me'dya tvaṃ jīvanpratigamiṣyasi |
dvārakāṃ dvārakāsthānvā suhṛdo drakṣyase na ca || 52 ||
[Analyze grammar]

suvarṇavarṇānvṛkṣāgrānadya drakṣyasi mādhava |
tvamadyāṣṭabhujaḥ saṃkhye kathaṃ bāhusahasriṇā |
mayābhibhūtaḥ samare muhūrṣuḥ kālacoditaḥ || 53 ||
[Analyze grammar]

adya bāhusahasreṇa kathamaṣṭabhujo raṇe |
mayā saha samāgamya yotsyase garuḍadhvaja || 54 ||
[Analyze grammar]

adya hi tvaṃ mayā yuddhe nirjitaḥ saha bāndhavaiḥ |
dvārakāṃ śoṇitapure nihataḥ saṃsmariṣyasi || 55 ||
[Analyze grammar]

nānāpraharaṇopetaṃ nānāṅgadavibhūṣitam |
adya bāhusahasraṃ me koṭibhūtaṃ niśāmaya || 56 ||
[Analyze grammar]

nāhaṃ guho na ca haro na jvaro nāpi cāgnayaḥ || 56 ||
[Analyze grammar]

baliputraṃ tu māṃ viddhi bāṇamapratimaṃ raṇe || 56 ||
[Analyze grammar]

garjatastasya vākyaughāḥ samudrādiva sindhavaḥ |
parākramarasopetā mattebhādiva śīkarāḥ |
niścaranti mahāghorā vātoddhūtā ivormayaḥ || 57 ||
[Analyze grammar]

roṣaparyākule caiva netre tasya babhūvatuḥ |
jagaddidhakṣanniva khe mahāsūrya ivoditau || 58 ||
[Analyze grammar]

apibanmṛtyunāviṣṭaḥ kṛṣṇo bāṇamabhidravat || 58 ||
[Analyze grammar]

kṣobhavisphūrjite tasya raktanetre babhūvatuḥ || 58 ||
[Analyze grammar]

jagaddidhakṣū yugapanmahāsūryāvivoditau || 58 ||
[Analyze grammar]

bhagavānuvāca |
bāṇa kiṃ garjase śūrā na garjanti raṇe sthitāḥ |
ehyehi yudhyasva raṇe kiṃ mithyāgarjitena te || 59 ||
[Analyze grammar]

yadi yuddhāni vacanaiḥ sidhyanti ditinandana |
bhavāneva jayennityaṃ bahvabaddhaṃ prabhāṣase || 60 ||
[Analyze grammar]

ehyehi jaya māṃ bāṇa jito vā vasudhātale |
cirāyāvāṅmukho dīnaḥ patitaḥ śeṣyase'sura || 61 ||
[Analyze grammar]

kākagṛdhrabaḷaiścaiva sarvataḥ pāṭito'tha vā || 61 ||
[Analyze grammar]

ityevamuktvā vacanaṃ marmabhedibhirāśugaiḥ |
nirbibheda raṇe kṛṣṇastvamoghairdīptatejasaiḥ || 62 ||
[Analyze grammar]

vinirbhinnastu kṛṣṇena mārgaṇairmarmabhedibhiḥ || 62 ||
[Analyze grammar]

smayanbāṇastataḥ kṛṣṇaṃ śaravarṣairavākirat |
jvaladbhiriva saṃsaktaistasminyuddhe sudāruṇe || 63 ||
[Analyze grammar]

tau tataḥ śaranistriṃśairgadāparighatomaraiḥ |
tataḥ parighanistriṃśairgadātomaraśaktibhiḥ |
vinindamānau saṃyattau yuddhe ceraturojasā || 64 ||
[Analyze grammar]

musalaiḥ paṭṭisaiścāpi chādayāmāsa keśavam || 65 ||
[Analyze grammar]

aṣṭabāhuḥ sahasreṇa bāhūnāṃ samayudhyata |
yodhayāmāsa samare dvibāhumatha līlayā |
tatastu samare hantuṃ hiraṇyakaśiporyathā |
sahasrabāhunā sārdhamaṣṭabāhurayudhyata |
bāṇena saha saṃgamya śaṅkhacakragadādharaḥ || 66 ||
[Analyze grammar]

lāghavaṃ vīkṣya kṛṣṇasya balisūnū ruṣānvitaḥ || 66 ||
[Analyze grammar]

mumocāstraṃ tadā yuddhe kṛṣṇo bāṇaḥ pratāpavān || 66 ||
[Analyze grammar]

yadastraṃ paramaṃ divyaṃ tapasā nirmitaṃ mahat |
tadapratihitaṃ yuddhe sarvaśatrunibarhaṇam |
brahmaṇā vihitaṃ pūrvaṃ tanmumoca baleḥ sutaḥ || 67 ||
[Analyze grammar]

tasminmukte diśaḥ sarvāstamopahatamaṇḍalāḥ |
prādurāsaṃstato raudrā na prājñāyata kiṃ cana || 68 ||
[Analyze grammar]

sughorāṇi ca sarvaśaḥ || 68c ||
[Analyze grammar]

tamasā saṃvṛte loke || 68c ||
[Analyze grammar]

sādhu sādhviti bāṇaṃ tu pūjayanti sma dānavāḥ |
aho dhigiti devānāṃ carate vāgudīritā || 69 ||
[Analyze grammar]

tato'strabalavegena sārciṣmatyaḥ sudāruṇāḥ |
ghorarūpā mahāvegā niṣpeturbāṇavṛṣṭayaḥ || 70 ||
[Analyze grammar]

nākampata tadā vāyurna meghāḥ saṃcaranti ca |
astre vimukte bāṇena dahyamāne ca keśave || 71 ||
[Analyze grammar]

tato'straṃ sumahāvegaṃ jagrāha madhusūdanaḥ |
pārjanyaṃ nāma bhagavānyamāntakanibhaṃ raṇe || 72 ||
[Analyze grammar]

tato vitimire loke sa cāgniḥ praśamaṃ gataḥ || 72 ||
[Analyze grammar]

dānavā moghasaṃkalpāḥ sarve'bhuvaṃstadā bhṛśam || 72 ||
[Analyze grammar]

dānavāstraṃ praśāntaṃ tu parjanyāstre'bhimantrite |
tato devagaṇāḥ sarve praṇedurjahṛṣustadā || 73 ||
[Analyze grammar]

hate śastre mahārāja daiteyaḥ krodhamūrchitaḥ |
bhūyaḥ saṃchādayāmāsa keśavaṃ garuḍe sthitam |
musalaiḥ paṭṭisaiścaiva śūlamudgarakasmaraiḥ || 74 ||
[Analyze grammar]

tasya tāṃ tarasā sarvāṃ bāṇavṛṣṭiṃ samudyatām |
punaḥ saṃvārayāmāsa keśavaḥ śatrusūdanaḥ || 75 ||
[Analyze grammar]

keśavasya tu bāṇena vartamāne mahāhave || 75 ||
[Analyze grammar]

tasya śārṅgavinirmuktaiḥ śarairaśanisaṃnibhaiḥ || 75 ||
[Analyze grammar]

tilaśastad rathaṃ cakre sāśvadhvajapatākinam || 75 ||
[Analyze grammar]

ciccheda kavacaṃ kāyānmukuṭaṃ ca mahāprabham || 75 ||
[Analyze grammar]

kārmukaṃ ca mahātejā hastāccāpaṃ ca keśavaḥ || 75 ||
[Analyze grammar]

vivyādha cainamurasi nārācena smayanniva || 75 ||
[Analyze grammar]

sa marmābhihataḥ saṃkhye pramumohālpacetanaḥ || 75 ||
[Analyze grammar]

taṃ dṛṣṭvā mūrchitaṃ bāṇaṃ prahāraparipīḍitam || 75 ||
[Analyze grammar]

prāsādavaraśṛṅgastho nārado munipuṃgavaḥ || 75 ||
[Analyze grammar]

utthāyāpaśyata tadā kakṣāsphoṭanatatparaḥ || 75 ||
[Analyze grammar]

vādayāno nakhāṃścaiva diṣṭyā diṣṭyeti cābravīt || 75 ||
[Analyze grammar]

aho me saphalaṃ janma jīvitaṃ ca sujīvitam || 75 ||
[Analyze grammar]

dṛṣṭaṃ me yadidaṃ citraṃ dāmodaraparākramam || 75 ||
[Analyze grammar]

jaya bāṇaṃ mahābāho daiteyaṃ devapūjita || 75 ||
[Analyze grammar]

yadarthamavatīrṇo'si tatkarma saphalaṃ kuru || 75 ||
[Analyze grammar]

evaṃ stutvā tadā devaṃ bāṇaiḥ khaṃ dyotayañchitaiḥ || 75 ||
[Analyze grammar]

itastataḥ saṃpatadbhirnārado vyacarad raṇe || 75 ||
[Analyze grammar]

prāyudhyetāṃ dhvajau tatra tāvanyonyamabhidrutau || 75 ||
[Analyze grammar]

yuddhaṃ cābhūdvāhanayorubhayordevadaityayoḥ |
garuḍasya ca saṃgrāme mayūrasya ca yudhyataḥ || 76 ||
[Analyze grammar]

pakṣatuṇḍaprahāraistau caraṇāgranakhaistathā |
anyonyaṃ jaghnatuḥ krodhānmayūrgaruḍāv ubhau || 77 ||
[Analyze grammar]

vainateyastataḥ kruddho mayūraṃ dīptatejasam |
jagrāha śirasi kruddhastuṇḍenābhyahanattadā || 78 ||
[Analyze grammar]

dakṣiṇena ca pakṣeṇa nijaghāna mahābalaḥ |
padbhyāṃ pārśvābhighātāṃśca dattvā ghorānanekaśaḥ || 79 ||
[Analyze grammar]

ākṛṣya cainaṃ tarasā vikṛṣya ca mahābalaḥ |
niḥsaṃjñaṃ pātayāmāsa gaganādiva parvatam || 80 ||
[Analyze grammar]

mayūre pātite tasmin garuḍenātha pakṣiṇā |
papāta tasmātsahasā vegena mahatā balī |
bāṇaḥ paramasaṃvignaścintayan kāryamātmanaḥ || 81 ||
[Analyze grammar]

mayātibalamattena na kṛtaṃ suhṛdāṃ vacaḥ || 81 ||
[Analyze grammar]

paśyatāṃ devadaityānāṃ prāpto'smyāpadamuttamām || 81 ||
[Analyze grammar]

taṃ dīnamanasaṃ jñātvā raṇe bāṇaṃ suviklavam |
cintayadbhagavān rudro bāṇarakṣaṇamāturaḥ || 82 ||
[Analyze grammar]

tato nandiṃ mahādevaḥ prāha gambhīrayā girā |
nandikeśvara saṃyāhi yato bāṇastato ratham || 83 ||
[Analyze grammar]

rathenānena divyena siṃhayuktena bhāsvatā || 83 ||
[Analyze grammar]

bāṇaṃ saṃyojayāśu tvamalaṃ yuddhāya cānagha || 83 ||
[Analyze grammar]

pramāthagaṇapārśve hi na hi me sthāsyate manaḥ |
yāhi prabhavase tāta bāṇaṃ saṃrakṣa gamyatām || 84 ||
[Analyze grammar]

tathetyuktvā punarnandī rathena rathināṃ varaḥ |
yato bāṇastato gatvā bāṇamāha śanairidam || 85 ||
[Analyze grammar]

daityemaṃ rathamātiṣṭha śīghramehi mahābala |
mayā sārathinā vīra ehi yudhyasva māciram |
sa nandinā tathoktaḥ sanbāṇaḥ parabalārdanaḥ |
tato yudhyasva kṛṣṇaṃ vai dānavāntakaraṃ raṇe |
ārūḍhaḥ sa tathetyuktvā mahādevasya taṃ ratham || 86 ||
[Analyze grammar]

tathetyuktvā bhavarathamāruroha sa dānavaḥ || 86cd ||
[Analyze grammar]

āruḍhasya tu bāṇasya taṃ rathaṃ brahmanirmitam || 86 ||
[Analyze grammar]

śuśubhe rūpamatyarthamādityasyeva cāmbare || 86 ||
[Analyze grammar]

rūpamāsītpurā yadvattripuraṃ vai didhakṣataḥ || 86 ||
[Analyze grammar]

taṃ syandanamadhiṣṭhāya bhavasyāmitatejasaḥ |
prāduścakre tadā raudramastramastravidāṃ varaḥ |
dīptaṃ brahmaśiro nāma bāṇaḥ kruddho'tivīryavān || 87 ||
[Analyze grammar]

pradīpte brahmaśirasi lokaḥ kṣobhamupāgamat |
lokasaṃrakṣaṇārthaṃ hi tatsṛṣṭaṃ padmayoninā || 88 ||
[Analyze grammar]

taccakreṇa nihatyāstraṃ prāha kṛṣṇaḥ pratāpavān |
loke prakhyātayaśasaṃ bāṇamapratimaṃ raṇe || 89 ||
[Analyze grammar]

katthitāni kva te bāṇa tāni kiṃ na vikatthase |
ayamasmi sthito yuddhe yudhyasva puruṣo bhava || 90 ||
[Analyze grammar]

kārtavīryārjuno nāma pūrvamāsīnmahābalaḥ |
sahasrabāhū rāmeṇa dvibāhuḥ samare kṛtaḥ || 91 ||
[Analyze grammar]

pūrvaṃ bāhusahasravān || 91bc ||
[Analyze grammar]

mahābalaḥ sa rāmeṇa || 91bc ||
[Analyze grammar]

tathā tavāpi darpo'yaṃ bāhūnāṃ vīryasaṃbhavaḥ |
cakraṃ te darpaśamanaṃ karoti raṇamūrdhani || 92 ||
[Analyze grammar]

darpasaṃjananānyāvannāśayiṣyāmi te bhujān |
yāvatte darpaśamanaṃ karomyadya svabāhunā |
tiṣṭhedānīṃ na me'dya tvaṃ mokṣyase raṇamūrdhani || 93 ||
[Analyze grammar]

atha taddurlabhaṃ dṛṣṭvā yuddhaṃ paramadāruṇam || 93 ||
[Analyze grammar]

tathā devāsurasamaṃ harṣānnṛtyati nāradaḥ || 93 ||
[Analyze grammar]

nirjitāśca gaṇāḥ sarve pradyumnena mahātmanā || 93 ||
[Analyze grammar]

nikṣiptavādā yudhyasva devadevaṃ gatāḥ punaḥ || 93 ||
[Analyze grammar]

tataścakraṃ sahasrāraṃ nadanmegha ivoṣṇage |
jagrāha puruṣavyāghro bāṇabāhupraśāntaye || 94 ||
[Analyze grammar]

jyotiṣmataḥ pataṃgasya śaśinaścaiva yattathā |
tejo yajjyotiṣāṃ caiva tejo vajrāśanestathā |
prājāpatyaṃ ca yattejastaccakre paryavasthitam || 95 ||
[Analyze grammar]

tretāgneścaiva yattejo yaccāgnerbrahmacāriṇaḥ || 95 ||
[Analyze grammar]

ṛṣīṇāṃ ca tapo jñānaṃ taccakre paryavasthitam || 95 ||
[Analyze grammar]

pativratānāṃ yattejaḥ prāṇaṃ ca mṛgapakṣiṇām || 95 ||
[Analyze grammar]

yacca cakradhareṣvasti taccakre saṃniveśitam || 95 ||
[Analyze grammar]

nāgarākṣasayakṣāṇāṃ gandharvāpsarasāmapi || 95 ||
[Analyze grammar]

trailokyasya ca yattejaḥ sarvaṃ cakre vyavasthitam || 95 ||
[Analyze grammar]

yacca tejastathā śaṃbhoryamasya varuṇasya ca || 95 ||
[Analyze grammar]

tejasā tena saṃyuktaṃ bhāsvatā prajvalabhṛśam |
vapuṣā teja ādatte bāṇasya pramukhe sthitam || 96 ||
[Analyze grammar]

jñātvātitejasaṃ cakraṃ kṛṣṇenābhyudyataṃ raṇe || 96 ||
[Analyze grammar]

aprameyaṃ hyavihitaṃ rudrāṇīmabravīcchivaḥ || 96 ||
[Analyze grammar]

ajeyametattrailokye cakraṃ kṛṣṇena dhāryate || 96 ||
[Analyze grammar]

bāṇaṃ trāyasva devi tvaṃ yāvaccakraṃ na muñcati || 96 ||
[Analyze grammar]

tatastryakṣavacaḥ śrutvā devī lambāmathābravīt || 96 ||
[Analyze grammar]

gachaihi lambe tvaṃ śīghraṃ bāṇasaṃrakṣaṇaṃ prati || 96 ||
[Analyze grammar]

tato yogaṃ samādhāya adṛśyā himavatsutā || 96 ||
[Analyze grammar]

kṛṣṇasyaikasya tad rūpaṃ darśayantyāgatāntikam || 96 ||
[Analyze grammar]

cakrodyatakaraṃ dṛṣṭvā bhagavantaṃ raṇājire |
pramukhe vāsudevasya digvāsāḥ koṭavī sthitā || 97 ||
[Analyze grammar]

tāṃ dṛṣṭvātha punaḥ prāptāṃ devīṃ rudrasya saṃgatām || 97 ||
[Analyze grammar]

lambādvitīyāṃ tiṣṭhantīṃ kṛṣṇo vacanamabravīt || 97 ||
[Analyze grammar]

antarghānamupāgamya tyaktvā sā vāsasī punaḥ |
paritrāṇāya bāṇasya vijayādhiṣṭhitā tataḥ |
bhūyaḥ sāmarṣatāmrākṣī vivastrāvasthitā raṇe || 98 ||
[Analyze grammar]

bāṇasaṃrakṣaṇaparā vākyametaduvāca ha |
hanmi bāṇaṃ na saṃśayaḥ |
evamuktā tu bāṇena |
bāṇasaṃrakṣaṇārthinī |
girā madhurayā devī |
jāne tvāṃ sarvabhūtānāṃ sraṣṭāraṃ puruṣottamam |
mahābhāgaṃ mahādevamanantaṃ nīlamavyayam |
padmanābhaṃ hṛṣīkeśa lokānāmādisaṃbhavam |
devadeva jagannātha viṣṇo jiṣṇo jagatpate |
nārhase deva hantuṃ vai bāṇamapratimaṃ raṇe || 99 ||
[Analyze grammar]

prayaccha hyabhayaṃ bāṇe jīvaputrītvameva ca || 99 ||
[Analyze grammar]

mayā dattavaro hyeṣa bhūyaśca parirakṣyate || 99 ||
[Analyze grammar]

na me mithyā samudyogaṃ kartumarhasi mādhava || 99 ||
[Analyze grammar]

evamukte tu vacane kṛṣṇaḥ parapuraṃjayaḥ || 99 ||
[Analyze grammar]

kruddhaḥ prabhāṣate vākyaṃ śṛṇu satyaṃ tu bhāminī || 99 ||
[Analyze grammar]

bāṇo bāhusahasreṇa nardate darpamāśritaḥ || 99 ||
[Analyze grammar]

eteṣāṃ chedanaṃ tvadya kartavyaṃ nātra saṃśayaḥ || 99 ||
[Analyze grammar]

dvibāhunā ca bāṇena jīvaputrī bhaviṣyasi || 99 ||
[Analyze grammar]

saṃtyajya cāsuraṃ darpaṃ na ca māṃ saṃśrayiṣyati || 99 ||
[Analyze grammar]

evamukte tu vacane kṛṣṇenākliṣṭakarmaṇā || 99 ||
[Analyze grammar]

provāca devī bāṇo'yaṃ devadevo bhavediti || 99 ||
[Analyze grammar]

atha tāṃ kārttikeyasya mātaraṃ so'bhibhāṣya vai || 99 ||
[Analyze grammar]

dhigdhigityabravīttāṃ tu duṣṭe dhvaṃseti keśavaḥ || 99 ||
[Analyze grammar]

tataḥ kruddho mahābāhuḥ kṛṣṇaḥ praharatāṃ varaḥ |
provāca bāṇaṃ samare bhrāmayaṃścakramuttamam || 100 ||
[Analyze grammar]

tataḥ provāca vacanaṃ bāṇaṃ kaṃsārisūdanaḥ || 100 ||
[Analyze grammar]

yudhyatāṃ yudhyatāṃ saṃkhye bhavatāṃ koṭavī sthitā |
aśaktānāmiva raṇe dhigbāṇa tava pauruṣam || 101 ||
[Analyze grammar]

evamuktvā tataḥ kṛṣṇastaccakraṃ paramāstravit |
nimīlitākṣo vyasṛjadbāṇaṃ prati mahābalaḥ || 102 ||
[Analyze grammar]

kṣepaṇād yasya muhyanti lokāḥ sasthāṇujaṅgamāḥ || 102 ||
[Analyze grammar]

kravyādāni ca bhūtāni tṛptiṃ yānti mahāmṛdhe || 102 ||
[Analyze grammar]

tamapratimakarmāṇaṃ samānaṃ sūryavarcasā || 102 ||
[Analyze grammar]

cakramudyamya samare kopadīpto gadādharaḥ || 102 ||
[Analyze grammar]

sa muṣṇandānavaṃ tejaḥ samare svena tejasā || 102 ||
[Analyze grammar]

ciccheda bāhūṃścakreṇa śrīdharaḥ paramaujasā || 102 ||
[Analyze grammar]

alātacakravattūrṇaṃ bhramamāṇaṃ raṇājire |
kṣiptaṃ tu vāsudevena bāṇasya raṇamūrdhani |
bāṇasya rathamārge ca dvitīya iva bhāskaraḥ |
viṣṇorastraṃ sunābhaṃ vai śaighryayogānna dṛśyate || 103 ||
[Analyze grammar]

tasya bāhusahasrasya paryāyeṇa punaḥ punaḥ |
bāṇasya chedanaṃ cakre taccakraṃ raṇamūrdhani || 104 ||
[Analyze grammar]

kṛtvā dvibāhuṃ taṃ bāṇaṃ chinnaśākhamiva drumam || 104 ||
[Analyze grammar]

punaḥ karāgraṃ kṛṣṇasya cakraṃ prāptaṃ sudarśanam || 104 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
kṛtakṛte tu saṃprāpte cakre daitye vipātite || 104 ||
[Analyze grammar]

śarīreṇa prasravatā rudhiraughapariplutaḥ |
abhavatparvatākāraśchinnabāhurmahāsuraḥ || 105 ||
[Analyze grammar]

chinnaśākho yathā vṛkṣaśchinnapakṣo yathā khagaḥ || 105 ||
[Analyze grammar]

chittvā bāhusahasraṃ tu bāṇasya ca sudarśanam || 105 ||
[Analyze grammar]

jagāma devadevasya pārśvaṃ ripunighātinaḥ || 105 ||
[Analyze grammar]

provāca vadatāṃ śreṣṭhaṃ cakro medaḥsamākulaḥ || 105 ||
[Analyze grammar]

ājñāpaya jagannātha śiraśchettuṃ durātmanaḥ || 105 ||
[Analyze grammar]

tataḥ kṛṣṇo hṛṣīkeśastadādatte sudarśanam || 105 ||
[Analyze grammar]

asṛṅmattaśca vividhānnādānmuñcanyathā ghanaḥ || 105 ||
[Analyze grammar]

tasya nādena mahatā keśavo ripusūdanaḥ || 105 ||
[Analyze grammar]

vyāvidhya sahasā kṛṣṇaḥ śiraśchettuṃ samārabhat || 105 ||
[Analyze grammar]

cakraṃ bhūyaḥ kṣeptukāmaṃ bāṇanāśārthamacyutam |
cakraṃ bhūyaḥ kṣeptukāmo nāṇanāśārthamacyutaḥ |
tamupetya mahādevaḥ kumārasahito'bravīt || 106 ||
[Analyze grammar]

sahomayā haro devo jvareṇa ca samanvitaḥ || 106 ||
[Analyze grammar]

kṛṣṇa kṛṣṇa mahādeva jāne tvāṃ puruṣottamam |
na hyenaṃ vadhakāmastvaṃ yadicchetpārvatīhitam || kṛṣṇa uvāca hiraṇyakaśipoḥ putrāścatvāro lokaviśrutāḥ |
hrādaḥ prahrādaḥ saṃhrādaḥ anuhrādaścaturthakaḥ || prahrādāya varo dattaścaiṣāṃ madhye varāthine |
avyadhyastava vaṃśo'stu daityaughāḥ satataṃ mayā || iti pratiśrutaṃ pūrvamaparāghaparāya ca |
madhukaiṭabhahantāraṃ devadevaṃ sanātanam || 107 ||
[Analyze grammar]

ādidevamajaṃ viṣṇuṃ surādhyakṣaṃ purātanam || 107 ||
[Analyze grammar]

lokānāṃ tvaṃ gatirdeva tvatprasūtamidaṃ jagat |
ajeyastvaṃ tribhirlokaiḥ sadevāsuramānuṣaiḥ || 108 ||
[Analyze grammar]

tava prasādajo brahmā tathāhaṃ krodhasaṃbhavaḥ || 108 ||
[Analyze grammar]

vande'haṃ tvāṃ jagannāthaṃ jagatāmīśvaraṃ harim || 107 ||
[Analyze grammar]

namāmi nirguṇaṃ viṣṇo tvāmādyamakhilaṃ raṇe || 107 ||
[Analyze grammar]

niṣkalaṃ tvāṃ hare devaṃ namāmi puruṣottamam || 107 ||
[Analyze grammar]

trayīmūrte purāṇātmannnamāmi tvāṃ janārdanam || 107 ||
[Analyze grammar]

ajeyo'si sadā viṣṇo yāce tvāṃ nityamavyayam || 107 ||
[Analyze grammar]

tasmātsaṃhara divyaṃ tvamidaṃ cakraṃ samudyatam |
anivāryamasaṃhāryaṃ raṇe śatrubhayaṃkaram || 109 ||
[Analyze grammar]

ye tvā deva prapadyante na te suvyaktimānavāḥ || 109 ||
[Analyze grammar]

bhaye mahati magnānāṃ trātā nityaṃ janārdanaḥ || 109 ||
[Analyze grammar]

ye cāpyasmatkṛtaṃ stotramabhidhāsyanti bhaktitaḥ || 109 ||
[Analyze grammar]

te sarvabhayanirmuktā bhaviṣyanti nirāmayāḥ || 109 ||
[Analyze grammar]

nāthastvaṃ sarvalokānāṃ viśeṣeṇa mama prabho || 109 ||
[Analyze grammar]

kṣamyatāṃ deva bāṇasya matkṛte puruṣottama || 109 ||
[Analyze grammar]

bāṇasyāsyābhayaṃ dattaṃ mayā keśiniṣūdana |
tanme na syānmṛṣā vākyamatastvāṃ kṣamayāmyaham || 110 ||
[Analyze grammar]

na hyenaṃ vadhakāmasya yadīcchetpārvatīhitam || 110 ||
[Analyze grammar]

kṣantavyaṃ bhavatā bhūyo yatkṛtaṃ bhaktavatsala || 110 ||
[Analyze grammar]

bhagavānuvāca |
jīvatāṃ deva bāṇo'yametaccakraṃ nivartitam |
mānyastvaṃ deva devānāmasurāṇāṃ ca sarvaśaḥ || 111 ||
[Analyze grammar]

anyathā chedanaṃ kuryāṃ bāṇasyāsya durātmanaḥ || 11 ||
[Analyze grammar]

yasmānmānyaḥ sadā deva tasmājjīvatu bāṇakaḥ || 11 ||
[Analyze grammar]

namaste'stu gamiṣyāmi yatkāryaṃ tanmaheśvara |
na tāvatkriyate tasmānmāmanujñātumarhasi || 112 ||
[Analyze grammar]

evamuktvā mahādevaṃ kṛṣṇastūrṇaṃ garutmatā |
jagāma tatra yatrāste prādyumniḥ sāyakaiścitaḥ || 113 ||
[Analyze grammar]

gate kṛṣṇe tato nandī bāṇamāha śubhaṃ vacaḥ |
gaccha bāṇa kṣatenaiva devadevasya cāgrataḥ || tacchrutvā nandivākyaṃ tu bāṇo'gacchata śīghragaḥ |
chinnabāhuṃ tato bāṇaṃ dṛṣṭvā nandī pratāpavān |
apavāhya rathenaiva yato devastato yayau || tato nandī punarbāṇaṃ prāguvācottaraṃ vacaḥ |
bāṇa bāṇa pranṛtyasva śreyastava bhaviṣyati || 114 ||
[Analyze grammar]

kṛttabāṇa mahādaitya tataḥ śreyastvamāpsyasi || 114cd ||
[Analyze grammar]

eṣa devo mahādevaḥ prasādasumukhastava || 114 ||
[Analyze grammar]

śoṇitaughaplutairgātrairnandivākyapracoditaḥ |
jīvitārthī tato bāṇaḥ pramukhe śaṃkarasya vai || 115 ||
[Analyze grammar]

etacchrutvā vaco nandeḥ śoṇitāṅgaḥ sa dānavaḥ || 115 ||
[Analyze grammar]

pravṛtto jīvitārthāya śaṃkaraṃ pramukhe sthitaḥ || 115 ||
[Analyze grammar]

prānṛtyata bhaye jāte dānavaḥ sa vicetanaḥ |
jaya deva jagannātha jayājeya harāvyaya |
jaya bhaktipriya sadā jaya bhūtagaṇārcitaḥ || jaya bhasmapradigdhāṅga jaya nagnavidāṃ mukha |
umāpate viśvapate jayājeyāvyaya prabho || evamādi tadā bāṇo vilapanbhavatuṣṭaye |
avasthāṃ kṛpaṇāṃ prāpto bhayaviklavalocanaḥ || 116 ||
[Analyze grammar]

tataḥ pranṛttaṃ bāṇaṃ ca cakramapratimaṃ raṇe || 116 ||
[Analyze grammar]

bāṇaṃ dvibāhuṃ kṛtvā tu svāmeva prakṛtiṃ gatam || 116 ||
[Analyze grammar]

taṃ dṛṣṭvā ca pranṛtyantaṃ bhayodvignaṃ punaḥ punaḥ || 116 ||
[Analyze grammar]

nandivākyaprajavitaṃ bhaktānugrahakṛdbhavaḥ || 116 ||
[Analyze grammar]

karuṇāvaśamāpanno mahādevo'bravīdvacaḥ || 116 ||
[Analyze grammar]

prānṛtyadbahuśo rājanyathā prīto bhavedbhava || 116 ||
[Analyze grammar]

tataḥ prīto'bhavad rājanbāṇasyāsya sa līlayā || 116 ||
[Analyze grammar]

maheśvara uvāca |
varaṃ vṛṇīṣva bāṇa tvaṃ yatte manasi vartate |
prasādasumukho'haṃ te varakālo'yamāgataḥ || 117 ||
[Analyze grammar]

yatprārthyase varaṃ bāṇa cirāya manasepsitam || 117 ||
[Analyze grammar]

tatte'haṃ tvāṃ pradāsyāmi tridaśairapi durlabham || 117 ||
[Analyze grammar]

rudravākyaṃ tataḥ śrutvā bāṇo manasi harṣitaḥ || 117 ||
[Analyze grammar]

varānmanasi saṃdhārya pravaktumupacakrame || 117 ||
[Analyze grammar]

bāṇa uvāca |
ajaraścāmaraścaiva bhaveyaṃ satataṃ vibho |
eṣa me prathamo deva varo'stu yadi manyase || 118 ||
[Analyze grammar]

maheśvara uvāca |
tulyo'si daivatairbāṇa na mṛtyustava vidyate |
anyaṃ varaṃ vṛṇīṣvādya anugrāhyo'si me sadā || 119 ||
[Analyze grammar]

bāṇa uvāca |
yathāhaṃ śoṇitādigdho bhṛśārto vraṇapīḍitaḥ |
bhaktānāṃ nṛtyatāmevaṃ putrajanma bhevedbhava || 120 ||
[Analyze grammar]

maheśvara uvāca |
nirāhārāḥ kṣamāyuktāḥ satyārjavaparāyaṇāḥ |
madbhaktā ye hi nṛtyanti teṣāmevaṃ bhaviṣyati || 121 ||
[Analyze grammar]

tṛtīyaṃ tvamatho bāṇa varaṃ vara manogatam || 121 ||
[Analyze grammar]

tadvidhāsyāmi te putra saphalo'stu bhavāniha || 121 ||
[Analyze grammar]

bāṇa uvāca |
cakrapāṭanajā ghorā rujā tīvrā hi yā mama |
vareṇa sā tṛtīyena śāntiṃ gacchatu me bhava || 122 ||
[Analyze grammar]

maheśvara uvāca |
evaṃ bhavatu bhadraṃ te na rujā prabhaviṣyati |
akṣataṃ tava gātraṃ ca svasthāvasthaṃ bhaviṣyati || 123 ||
[Analyze grammar]

cakrapāṭanajā ghorā rujā te surasattama || 123 ||
[Analyze grammar]

na bhaviṣyati gātreṣu balavāṃśca bhaviṣyasi || 123 ||
[Analyze grammar]

caturthaṃ te varaṃ dadmi vṛṇīṣvāsura kāṅkṣitaṃ |
na te'haṃ vimukhastāta prasādasumukho hyaham || 124 ||
[Analyze grammar]

bāṇa uvāca |
pramāthagaṇavaṃśasya prathamaḥ syāmahaṃ vibho |
mahākāla iti khyātaḥ khyātiṃ gaccheyamīśvara || 125 ||
[Analyze grammar]

vaiśampāyana uvāca |
evaṃ bhaviṣyatītyāha devo bāṇaṃ mahādyutiḥ || 125 ||
[Analyze grammar]

divyarūpo'kṣato gātrairnīrujastvaṃ mamāśrayāt || 125 ||
[Analyze grammar]

mamātisargādbāṇa tvaṃ bhava caivākutobyahaḥ || 125 ||
[Analyze grammar]

maheśvara uvāca |
bhūyo'pi te varaṃ dadmi prakhyātabalapauruṣa |
evaṃ bhaviṣyatyavaśyaṃ yaṃ varaṃ tvamihecchasi |
taṃ taṃ vṛṇīṣva bhadraṃ te yadicchasi mahāsura || 126 ||
[Analyze grammar]

bāṇa uvāca |
vairūpyamaṅgajaṃ kiṃ cinmā bhūnme devasattama |
dvibāhutve'pi me deho na virūpo bhavedbhava || 127 ||
[Analyze grammar]

hara uvāca |
bhavitā sarvametatte yathecchasi mahāsura || 127 ||
[Analyze grammar]

bhaktastvaṃ me na cādeyaṃ bhaktānāṃ vidyate mama || 127 ||
[Analyze grammar]

tato'bravīnmahādevo bāṇaṃ sthitamathāntike |
evaṃ bhaviṣyate bāṇa yattvayā samudāhṛtam || 128 ||
[Analyze grammar]

tyaja mūḍhāṃ matiṃ bāṇa mā mohavaśago bhava || 128ab ||
[Analyze grammar]

etāvaduktvā bhagavāṃstrinetro gaṇasaṃvṛtaḥ |
paśyatāṃ sarvabhūtānāṃ tatraivāntaradhīyata || 129 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 112

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: