Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
mahe pratihate śakraḥ sakrodhastridaśeśvaraḥ |
saṃvartakaṃ nāma gaṇaṃ toyadānāmathābravīt || 1 ||
[Analyze grammar]

bho balāhakamātaṅgāḥ śrūyatāṃ mama bhāṣitam |
yadi vo matpriyaṃ kāryaṃ rājabhaktipuraskṛtam || 2 ||
[Analyze grammar]

ete vṛndāvana gatā dāmodaraparāyaṇāḥ |
nandagopādayo gopā vidviṣanti mamotsavam || 3 ||
[Analyze grammar]

ājīvo yaḥ parasteṣāṃ gopatvaṃ ca yataḥ smṛtam |
tā gāvaḥ saptarātreṇa pīḍyantāṃ vṛṣṭimārutaiḥ || 4 ||
[Analyze grammar]

airāvatagataścāhaṃ svayamevāmbu dāruṇam |
srakṣyāmi vṛṣṭiṃ vātaṃ ca vajrāśanisamaprabham || 5 ||
[Analyze grammar]

bhavadbhiścaṇḍavarṣeṇa caratā mārutena ca |
hatāstāḥ savrajā gāvastyakṣyanti bhuvi jīvitam || 6 ||
[Analyze grammar]

evamājñāpayāmāsa sa sarvāñjaladānprabhuḥ |
pratyāhate vai kṛṣṇena śāsane pākaśāsanaḥ || 7 ||
[Analyze grammar]

mahe pratihate viṣṇoḥ śāsanātpākaśāsanaḥ || 7 ||
[Analyze grammar]

tataste jaladāḥ kṛṣṇā ghoranādā bhayāvahāḥ |
ākāśaṃ chādayāmāsuḥ sarvataḥ parvatopamāḥ || 8 ||
[Analyze grammar]

vidyutsaṃpātajananāḥ śakracāpavibhūṣitāḥ |
timirāvṛtamākāśaṃ cakruste jaladāstadā || 9 ||
[Analyze grammar]

gajā ivānye saṃsaktāḥ kecinmakaravarcasaḥ |
nāgā ivānye gagane cerurjaladapuṃgavāḥ || 10 ||
[Analyze grammar]

te'nyonyavapuṣā baddhā nāgayūthāyutopamāḥ |
durdinaṃ vipulaṃ cakruśchādayanto nabhastalam || 11 ||
[Analyze grammar]

nṛhastanāgahastānāṃ veṇūnāṃ caiva sarvaśaḥ |
sthūlanāgoruhastānāṃ satataṃ sarvatodiśam |
dhārābhistulyarūpābhirvavṛṣuste balāhakāḥ || 12 ||
[Analyze grammar]

samudraṃ menire taṃ hi khamārūḍhaṃ nṛcakṣuṣaḥ |
durvigāhyamaparyantamagādhaṃ durdinaṃ mahat || 13 ||
[Analyze grammar]

na saṃpatanti khagamā dudruvurmṛgajātayaḥ |
parvatābheṣu megheṣu khe nadatsu samantataḥ || 14 ||
[Analyze grammar]

suptasūryendusadṛśe meghairnabhasi dāruṇaih |
ativṛṣṭena lokasya virūpamabhavadvapuḥ || 15 ||
[Analyze grammar]

meghaughairniṣprabhākāramadṛśyagrahatārakam |
candrasūryāṃśurahitaṃ khaṃ babhūvātiniṣprabham || 16 ||
[Analyze grammar]

vāriṇā meghamuktena mucyamānena cāsakṛt |
meghayuktena vātena ghūrṇitam viśvatomukham |
ābabhau sarvatastatra bhūmistoyamayī yathā || 17 ||
[Analyze grammar]

vinedurbarhiṇastatra stokakālparutāḥ khagāḥ |
vivṛddhiṃ nimnagā yātāḥ plavagāḥ saṃplavaṃ gatāḥ || 18 ||
[Analyze grammar]

garjitena ca meghānāṃ parjanyaninadena ca |
tarjitānīva kampante tṛṇāni tarubhiḥ saha || 19 ||
[Analyze grammar]

prāpto'ntakālo lokānāṃ prāptā caikārṇavā mahī |
iti gopagaṇā vākyaṃ vyāharanti bhayārditāḥ || 20 ||
[Analyze grammar]

tenotpātāmbuvarṣeṇa gāvo viprahatā bhṛśam || 20 ||
[Analyze grammar]

hambhāravaiḥ krandamānā na celuḥ stambhitopamāḥ |
niṣkampasakthiśravaṇā niṣprayatnakhurānanāḥ |
hṛṣṭalomārdratanavaḥ kṣāmakukṣipayodharāḥ || 21 ||
[Analyze grammar]

kāścitprāṇān jahuḥ śrāntā nipetuḥ kāścidāturāḥ |
kāścitsavatsāḥ patitā gāvaḥ śīkaravejitāḥ || 22 ||
[Analyze grammar]

kāścidākramya kroḍena vatsāṃś tiṣṭhanti mātaraḥ |
vimukhāḥ śrāntasakthyaśca nirāhārāḥ kṛśodarāḥ || 23 ||
[Analyze grammar]

peturārtā vepamānā gāvo varṣaparājitāḥ |
vatsāśconmukhakā bālā dāmodara mukhāḥ sthitāḥ |
trāhīti vadanairdīnaiḥ kṛṣṇamūcurivārtavat || 24 ||
[Analyze grammar]

gavāṃ paśya mahābāho vedanāṃ paramāturāḥ || 24 ||
[Analyze grammar]

gavāṃ tatkadanaṃ dṛṣṭvā durdināgamajaṃ bhayam |
gopāṃścāsannavadanān kopaṃ kṛṣṇaḥ samādadhe || 25 ||
[Analyze grammar]

gāścāpi paramāturāḥ || 25 ||
[Analyze grammar]

roṣatāmrekṣaṇaḥ śrīmān || 25 ||
[Analyze grammar]

aho dhārṣṭyaṃ surapatermāmanādṛtya saṃprati || 25 ||
[Analyze grammar]

gavāṃ vadhaḥ kṛtastasya gopānāṃ ca tathā kṛtaḥ || 25 ||
[Analyze grammar]

sa cintayitvā saṃrabdho dṛṣṭo yogo gavāmiti |
ātmānamātmanā vākyamidamāha priyaṃvadaḥ || 26 ||
[Analyze grammar]

adyāhamimamutpāṭya sakānanavanaṃ girim |
kalpayeyaṃ gavāṃ sthānaṃ varṣatrāṇāya durdharam || 27 ||
[Analyze grammar]

ayaṃ dhṛto mayā śailo bhūmīgṛhanibhopamaḥ |
trāsyante savrajā gāvo madvaśyaśca bhaviṣyati || 28 ||
[Analyze grammar]

evaṃ sa cintayitvā tu viṣṇuḥ satyaparākramaḥ |
ityuktvaikena hastena kṛtvā govardhanācalam |
dadhāra līlayā kṛṣṇaśchatrākamiva bālakaḥ |
bāhvorbalaṃ darśayiṣyan samīpaṃ taṃ mahīdharam |
dorbhyāṃ utpāṭayāmāsa kṛṣṇo giririvāparaḥ || 29 ||
[Analyze grammar]

samūlaviṭapaskandhaścacāla sa mahāgiriḥ || 29 ||
[Analyze grammar]

ghaṇāghaṇakṛtaḥ śailaḥ saprāṇa iva niḥśvasan || 29 ||
[Analyze grammar]

sa dhṛtaḥ saṃgato meghairgiriḥ savyena pāṇinā |
gṛhabhāvaṃ gatastatra gṛhākāreṇa varcasā || 30 ||
[Analyze grammar]

bhūmerutpāṭyamānasya tasya śailasya sānuṣu |
śilāḥ praśithilāścelurniṣpetuśca sapādapāḥ || 31 ||
[Analyze grammar]

rakṣiṣyan godhanaṃ viṣṇurgopānāṃ gopatirhariḥ || 31 ||
[Analyze grammar]

gomadhyasthitagovindo gopān rakṣan sagokulān || 31 ||
[Analyze grammar]

dadhāra godhanaṃ viṣṇurgodharaṃ ca vilambayan || 31 ||
[Analyze grammar]

gopānvismāpayan gopo gomārge saṃsthito hariḥ || 31 ||
[Analyze grammar]

ādyaṃ vapuśca gṛhṇāno lokānāmīśvareśvaraḥ || 31 ||
[Analyze grammar]

vyarthaṃ cakāra govindo godharasya samīhitam || 31 ||
[Analyze grammar]

govardhanasyāsya gireḥ khe khaṇāyitavigrahaḥ || 31 ||
[Analyze grammar]

śikharairghūṇamānaiśca sīdamānaiśca sarvataḥ |
vidhṛtaiścocchritaiḥ śṛṅgairagamaḥ khagamo'bhavat || 32 ||
[Analyze grammar]

calatprasravaṇaiḥ pārśvairmeghaughairekatāṃ gataiḥ |
bhidyamānāśmanicayaścacāla dharaṇīdharaḥ || 33 ||
[Analyze grammar]

na meghānāṃ pravṛṣṭānāṃ na śailasyāśmavarṣiṇaḥ |
vāyośca ghūrṇamānasya vidyutāṃ bhramatāmapi |
viṣṇutejobhibhūtānāmadṛśyanta vapūṃṣi ca |
vividuste janā rūpaṃ vāyostasya ca garjataḥ || 34 ||
[Analyze grammar]

meghaiḥ śikharasaṃdhānairjalaprasravaṇānvitaiḥ |
miśrīkṛta ivābhāti giriruddāmabarhiṇaḥ || 35 ||
[Analyze grammar]

āpluto'yaṃ giriḥ pakṣairiti vidyādharoragāḥ |
gandharvaṛṣayaścaiva vāco muñcanti susvarāḥ || 36 ||
[Analyze grammar]

sa kṛṣṇatalavinyasto muktamūlaḥ kṣitestalāt |
rītīrnirvartayāmāsa kāñcanāñjanarājatīḥ || 37 ||
[Analyze grammar]

kānicicchāditānīva saṃkīrṇārdhāni kānicit |
girermeghaṃ praviṣṭāni tasya śṛṅgāṇi cābhavan || 38 ||
[Analyze grammar]

giriṇā kampyamānena kampitānāṃ tu śākhinām |
puṣpamuccāvacaṃ bhūmau vyaśīryata samantataḥ || 39 ||
[Analyze grammar]

niḥsṛtāḥ pṛthumūrdhānaḥ svastikārdhavibhūṣitāḥ |
dvijihvapatayaḥ kruddhāḥ khecarāḥ khe samantataḥ || 40 ||
[Analyze grammar]

ārtiṃ jagmuḥ khagagaṇā varṣeṇa ca bhayena ca |
utpatyotpatya gaganātpunaḥ peturavāṅmukhāḥ || 41 ||
[Analyze grammar]

rejuścāroṣitāḥ siṃhāḥ sajalā iva toyadāḥ |
gargarā iva mathyanto neduḥ śārdūlapuṃgavāḥ || 42 ||
[Analyze grammar]

viṣamaiśca samībhūtaiḥ samaiścātyantadurgamaiḥ |
vyāvṛttadehaḥ sa girī ramya evopalakṣyate || 43 ||
[Analyze grammar]

abhivṛṣṭasya tairmeghaistasya rūpaṃ babhūva ha |
stambhitasyeva rudreṇa tripurasya vihāyasi || 44 ||
[Analyze grammar]

bāhudaṇḍena kṛṣṇasya vidhṛtaṃ sumahattadā |
nīlābhrapaṭalacchannaṃ tadgiricchatramābabhau || 45 ||
[Analyze grammar]

svapnāyamāno jaladairnimīlitaguhāmukhaḥ |
bāhūpadhāne kṛṣṇasya prasupta iva khe giriḥ || 46 ||
[Analyze grammar]

nirvihaṃgarutairvṛkṣairnirmayūrarutairvanaiḥ |
nirālamba ivābhāti giriḥ sa śikharairvṛtaḥ || 47 ||
[Analyze grammar]

paryastairghūrṇamānaiśca pracaladbhiśca sānubhiḥ |
sajvarāṇīva śailasya vanāni śikharāṇi ca || 48 ||
[Analyze grammar]

uttamāṅgagatāstasya meghāḥ pavanavāhanāḥ |
tvaryamāṇā mahendreṇa toyaṃ mumucurakṣayam || 49 ||
[Analyze grammar]

sa lambamānaḥ kṛṣṇasya bhujāgre saghano giriḥ |
cakrārūḍha ivābhāti deśo nṛpatipīḍitaḥ || 50 ||
[Analyze grammar]

sa meghanicayastasthau giriṃ taṃ parivārya ha |
puraṃ puraskṛtya yathā sphīto janapado mahān || 51 ||
[Analyze grammar]

niveśya taṃ kare śailaṃ tulayitvā ca sasmitam |
provāca goptā gopānāṃ prajāpatiriva sthitaḥ || 52 ||
[Analyze grammar]

etaddevairasaṃbhāvyaṃ divyena vidhinā mayā |
kṛtaṃ girigṛhaṃ gopā nivātaśaraṇaṃ gavām || 53 ||
[Analyze grammar]

na trāsa iha vaḥ kāryo maddhastāddhi nipātane || 53 ||
[Analyze grammar]

vātavarṣabhayenālaṃ tattrāṇaṃ vihitaṃ hi vaḥ || 53 ||
[Analyze grammar]

kṣipraṃ viśantu yūthāni gavāmiha hi śāntaye |
nivāteṣu ca deśeṣu nivasantu yathāsukham |
yathāvrajaṃ yathāyūthaṃ yathāsāraṃ ca vai sukham || 54 ||
[Analyze grammar]

vibhajyatāmayaṃ deśaḥ kṛto varṣanivāraṇaḥ |
śailotpāṭanabhūreṣā mahatī nirmitā mayā |
yuthaśaśca vibhajyātha vasadhvaṃ gopasattamāḥ |
pañcakrośapramāṇena krauśaikaṃ vistaro mahān |
trailokyamapyutsahate grasituṃ kiṃ punarvrajam || 55 ||
[Analyze grammar]

tataḥ kilakilāśabdo gavāṃ hambhāravāśritaḥ |
gopānāṃ tumulo jajñe meghanādaśca bāhyataḥ || 56 ||
[Analyze grammar]

praviśanti tato gāvo gopairyūthaprakalpitāḥ |
tasya śailasya vipulaṃ pradaraṃ gahvarodaram || 57 ||
[Analyze grammar]

kṛṣṇo'pi mūle śailasya śailastambha ivocchritaḥ |
dadhāraikena hastena śailaṃ priyamivātithim || 58 ||
[Analyze grammar]

tato vrajasya bhāṇḍāni yuktāni śakaṭāni ca |
viviśurvarṣabhītāni tadgṛhaṃ girinirmitam || 59 ||
[Analyze grammar]

atidaivaṃ tu kṛṣṇasya dṛṣṭvā tatkarma vajrabhṛt |
mithyāpratijño jaladānvārayāmāsa vai vibhuḥ || 60 ||
[Analyze grammar]

saptarātre tu nirvṛtte dharaṇyāṃ vigatotsave |
jagāma saṃvṛto meghairvṛtrahā svargamuttamam || 61 ||
[Analyze grammar]

nivṛtte saptarātre tu tiṣye skanne śatakratau |
gatābhre vimale vyomni divase dīptabhāskare || 62 ||
[Analyze grammar]

gāvastenaiva mārgeṇa parijagmurgataśramāḥ |
khaṃ ca sthānaṃ tato ghoṣaḥ pratyayātpunareva saḥ || 63 ||
[Analyze grammar]

kṛṣṇo'pi taṃ giriśreṣṭhaṃ svasthāne sthāvarātmavān |
prīto niveśayāmāsa dhruvāya varado vibhuḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 61

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: