Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca |
manvantarāṇi sarvāṇi vistareṇa tapodhana |
teṣāṃ pūrvavisṛṣṭiṃ ca vaiśaṃpāyana kīrtaya || 1 ||
[Analyze grammar]

yāvanto manavaścaiva yāvantaṃ kālameva ca |
manvantarakathāṃ brahmañchrotumicchāmi tattvataḥ || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
na śakyaṃ vistaraṃ tāta vaktuṃ varṣaśatairapi |
manvantarāṇāṃ kauravya saṃkṣepaṃ tveva me śṛṇu || 3 ||
[Analyze grammar]

svāyaṃbhuvo manustāta manuḥ svārociṣastathā |
auttamastāmasaścaiva raivataścākṣuṣastathā |
vaivasvataśca kauravya sāṃprato manurucyate || 4 ||
[Analyze grammar]

uttamākhyastāmasaścā bhūtāṃ raivatacakṣuṣau || 4cd ||
[Analyze grammar]

aṣṭamo dakṣasāvarṇirdharmasāvarṇireva ca || 4 ||
[Analyze grammar]

rudraputrastu sāvarṇirbhavitaikādaśo manuḥ || 4 ||
[Analyze grammar]

sāvarṇiśca manustāta bhautyo raucyastathaiva ca |
raivato brahmasāvarṇiḥ sūryasāvarṇireva ca |
tathaiva merusāvarṇāścatvāro manavaḥ smṛtāḥ || 5 ||
[Analyze grammar]

atītā vartamānāśca tathaivānāgatāśca ye |
kīrtitā manavastāta mayaivaite yathāśruti |
ṛṣīṃsteṣāṃ pravakṣyāmi putrāndevagaṇāṃstathā || 6 ||
[Analyze grammar]

marīciratrirbhagavānaṅgirāḥ pulahaḥ kratuḥ |
pulastyaśca vasiṣṭhaśca saptaite brahmaṇaḥ sutāḥ || 7 ||
[Analyze grammar]

uttarasyāṃ diśi tathā rājan saptarṣayaḥ sthitāḥ |
yāmā nāma tathā devā āsan svāyaṃbhuve'ntare || 8 ||
[Analyze grammar]

agnīdhraścāgnibāhuśca medhā medhātithirvasuḥ |
jyotiṣmāndyutimān havyaḥ savanaḥ putra eva ca || 9 ||
[Analyze grammar]

manoḥ svāyaṃbhuvasyaite daśa putrā mahaujasaḥ |
etatte prathamaṃ rājanmanvantaramudāhṛtam || 10 ||
[Analyze grammar]

aurvo vasiṣṭhaputraśca stambaḥ kāśyapa eva ca |
prāṇo bṛhaspatiścaiva datto'triścyavanastathā |
ete maharṣayastāta vāyuproktā mahāvratāḥ || 11 ||
[Analyze grammar]

devāśca tuṣitā nāma smṛtāḥ svārociṣe'ntare |
havirdhraḥ sukṛtirjyotirāpo mūrtirayasmayaḥ || 12 ||
[Analyze grammar]

prathitaśca nabhasyaśca nabhaḥ sūryastathaiva ca |
svārociṣasya putrāste manostāta mahātmanaḥ |
kīrtitāḥ pṛthivīpāla mahāvīryaparākramāḥ || 13 ||
[Analyze grammar]

dvitīyametatkathitaṃ tava manvantaraṃ mayā |
idaṃ tṛtīyaṃ vakṣyāmi tannibodha narādhipa || 14 ||
[Analyze grammar]

vasiṣṭhaputrāḥ saptāsanvāsiṣṭhā iti viśrutāḥ |
hiraṇyagarbhasya sutā ūrjā jātāḥ sutejasaḥ || 15 ||
[Analyze grammar]

ṛṣayo'tra mayā proktāḥ kīrtyamānānnibodha me |
auttameyānmahārāja daśa putrānmanoramān || 16 ||
[Analyze grammar]

iṣa ūrjastanūpaśca madhurmādhava eva ca |
śuciḥ śukraḥ sahaścaiva nabhasyo nabha eva ca |
bhānavastatra devāśca manvantaramudāhṛtam || 17 ||
[Analyze grammar]

manvantaraṃ caturthaṃ te kathayiṣyāmi tacchṛṇu |
kāvyaḥ pṛthustathaivāgnirjahnurdhātā ca bhārata |
kapīvānakapīvāṃśca tatra saptarṣayo nṛpa || 18 ||
[Analyze grammar]

purāṇe kīrtitāstāta putrāḥ pautrāśca bhārata |
satyā devagaṇāścaiva tāmasasyāntare manoḥ || 19 ||
[Analyze grammar]

putrāṃścaiva pravakṣyāmi tāmasasya manornṛpa || 19 ||
[Analyze grammar]

dyutistapasyaḥ sutapāstapomūlastapodhanaḥ |
taporatirakalmāṣastanvī dhanvī paramṭapaḥ || 20 ||
[Analyze grammar]

tāmasasya manorete daśa putrā mahābalāḥ |
vāyuproktā mahārāja caturthaṃ caitadantaram || 21 ||
[Analyze grammar]

vedabāhuryadudhraśca munirvedaśirāstathā |
hiraṇyalomā parjanya ūrdhvabāhuśca somajaḥ |
satyanetrastathātreya ete saptarṣayo'pare || 22 ||
[Analyze grammar]

devāścābhūtarajasastathā prakṛtayaḥ smṛtāḥ |
pāriplavaśca raibhyaśca manorantaramucyate || 23 ||
[Analyze grammar]

atha putrānimāṃstasya nibodha gadato mama |
dhṛtimānavyayo yuktastattvadarśī nirutsukaḥ || 24 ||
[Analyze grammar]

araṇyaśca prakāśaśca nirmohaḥ satyavākkṛtiḥ |
raivatasya manoḥ putrāḥ pañcamaṃ caitadantaram || 25 ||
[Analyze grammar]

ṣaṣṭhaṃ te saṃpravakṣyāmi tannibodha narādhipa |
bhṛgurnabho vivasvāṃśca sudhāmā virajāstathā || 26 ||
[Analyze grammar]

atināmā sahiṣṇuśca sapta ete maharṣayaḥ |
cākṣuṣasyāntare tāta manordevānimāñchṛṇu || 27 ||
[Analyze grammar]

ādyāḥ prabhūtā ṛbhavaḥ pṛthukāśca divaukasaḥ |
lekhāśca nāma rājendra pañca devagaṇāḥ smṛtāḥ || 28 ||
[Analyze grammar]

ṛṣeraṅgirasaḥ putrā mahātmāno mahaujasaḥ |
nāḍvaleyā mahārāja daśa putrāśca viśrutāḥ |
uruprabhṛtayo rājan ṣaṣṭhaṃ manvantaraṃ smṛtam || 29 ||
[Analyze grammar]

ṣaṣṭaṃ manvantaraṃ proktaṃ saptamaṃ tu nibodha me || 29 ||
[Analyze grammar]

atrirvasiṣṭho bhagavān kaśyapaśca mahānṛṣiḥ |
gautamo'tha bharadvājo viśvāmitrastathaiva ca || 30 ||
[Analyze grammar]

tathaiva putro bhagavānṛcīkasya mahātmanaḥ |
saptamo jamadagniśca ṛṣayaḥ sāṃprataṃ divi || 31 ||
[Analyze grammar]

sādhyā rudrāśca viśve ca vasavo marutastathā |
ādityāścāśvinau caiva devau vaivasvatau smṛtau || 32 ||
[Analyze grammar]

manorvaivasvatasyaite vartante sāṃprate'ntare |
ikṣvākupramukhāścaiva daśa putrā mahātmanaḥ || 33 ||
[Analyze grammar]

manoḥ samabhavad rājandikṣu sarvāsu bhārata || 33 ||
[Analyze grammar]

eteṣāṃ kīrtitānāṃ tu maharṣīṇāṃ mahaujasām |
rājanputrāśca pautrāśca dikṣu sarvāsu bhārata || 34 ||
[Analyze grammar]

manvantareṣu sarveṣu prāgdiśaṃ sapta saptakāḥ |
sthitā dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca || 35 ||
[Analyze grammar]

manvantare vyatikrānte catvāraḥ saptakā gaṇāḥ |
kṛtvā karma divaṃ yānti brahmalokamanāmayam || 36 ||
[Analyze grammar]

tato'nye tapasā yuktāḥ sthānaṃ tatpūrayantyuta |
atītā vartamānāśca krameṇaitena bhārata || 37 ||
[Analyze grammar]

etānyuktāni kauravya saptātītāni bhārata |
manvantarāṇi sarvāṇi nibodhānāgatāni me || 38 ||
[Analyze grammar]

sāvarṇā manavastāta pañca tāṃśca nibodha me |
eko vaivasvatasteṣāṃ catvāraśca prajāpateḥ |
parameṣṭhisutāstāta merusāvarṇatāṃ gatāḥ || 39 ||
[Analyze grammar]

dakṣasyaite hi dauhitrāḥ priyāyāstanayā nṛpa |
mahatā tapasā yuktā merupṛṣṭhe mahaujasaḥ || 40 ||
[Analyze grammar]

ruceḥ prajāpateḥ putro raucyo nāma manuḥ smṛtaḥ |
bhūtyāṃ cotpādito devyāṃ bhautyo nāma ruceḥ sutaḥ |
anāgatāśca saptaite loke'sminmanavaḥ smṛtāḥ || 41 ||
[Analyze grammar]

anāgatāśca saptaiva smṛtā divi maharṣayaḥ |
manorantaramāsādya sāvarṇasyeha tāñchṛṇu || 42 ||
[Analyze grammar]

rāmo vyāsastathātreyo dīptimanto bahuśrutāḥ |
bhāradvājastathā drauṇiraśvatthāmā mahādyutiḥ || 43 ||
[Analyze grammar]

gotamasyātmajaścaiva śaradvānnāma gautamaḥ |
kauśiko gālavaścaiva ruruḥ kāśyapa eva ca |
ete sapta mahātmāno bhaviṣyā munisattamāḥ || 44 ||
[Analyze grammar]

devatānāṃ guṇāstatra trayaḥ proktāḥ svayaṃbhuvā || 44 ||
[Analyze grammar]

mārīcasyaiva te putrāḥ kaśyapasya mahātmanaḥ || 44 ||
[Analyze grammar]

brahmaṇaḥ sadṛśāścaite dhanyāḥ saptarṣayaḥ smṛtāḥ || 44 ||
[Analyze grammar]

abhijātyātha tapasā mantravyākaraṇaistathā || 44 ||
[Analyze grammar]

brahmalokapratiṣṭhāstu smṛtā brahmarṣayo'malāḥ || 44 ||
[Analyze grammar]

bhūtabhavyabhavajjñānaṃ buddhā caiva tu yaiḥ svayam || 44 ||
[Analyze grammar]

tapasā vai prasiddhā ye saṃgatā pravicintakāḥ || 44 ||
[Analyze grammar]

mantravyākaraṇādyaiśca aiśvaryātsarvaśaśca ye || 44 ||
[Analyze grammar]

etānbhāryāndvijo jñātvā naiṣṭhikāni ca nāma ca || 44 ||
[Analyze grammar]

saptaite saptabhiścaiva guṇaiḥ saptarṣayaḥ smṛtāḥ || 44 ||
[Analyze grammar]

dīrghāyuṣo mantrakṛta īśvarā dīrghacakṣuṣaḥ || 44 ||
[Analyze grammar]

buddhyā pratyakṣadharmāṇo gotraprāvartakāstathā || 44 ||
[Analyze grammar]

kṛtādiṣu yugākhyeṣu sarveṣveva punaḥ punaḥ || 44 ||
[Analyze grammar]

pravartayanti te varṇānāśramāṃścaiva sarvaśaḥ || 44 ||
[Analyze grammar]

saptarṣayo mahābhāgāḥ satyadharmaparāyaṇāḥ || 44 ||
[Analyze grammar]

teṣāṃ caivānvayotpannā jāyante hi punaḥ punaḥ || 44 ||
[Analyze grammar]

mantrabrāhmaṇakartāro dharme praśithile tathā || 44 ||
[Analyze grammar]

yasmācca varadāḥ sapta parebhyaścāparāḥ smṛtāḥ || 44 ||
[Analyze grammar]

tasmānna kālo na vayaḥ pramāṇamṛṣibhāvane || 44 ||
[Analyze grammar]

eṣa saptarṣikoddeśo vyākhyātaste mayā nṛpa || 44 ||
[Analyze grammar]

sāvarṇasya manoḥ putrānbhaviṣyāñchṛṇu sattama || 44 ||
[Analyze grammar]

saṃbandhācca svayaṃtejāḥ saṃbuddhāśca yataḥ svayam || 44 ||
[Analyze grammar]

yasmācchaṃsanti te brahma tasmādbrahmarṣayaḥ smṛtāḥ || 44 ||
[Analyze grammar]

varīvāṃścāvarīvāṃśca saṃmato dhṛtimānvasuḥ |
cariṣṇurāḍhyo dhṛṣṇuśca vājī sumatireva ca |
sāvarṇasya manoḥ putrā bhaviṣyā daśa bhārata || 45 ||
[Analyze grammar]

kṣamayā nṛpa sāvarṇā bhaviṣyāñchṛṇu bhārata || 45 ||
[Analyze grammar]

eteṣāṃ kālyamutthāya kīrtanātsukhamedhate |
yaśaścāpnoti sumahadāyuṣmāṃśca bhavennaraḥ |
caturdaśe manobhāvye uragambhīrabudhnakāḥ |
putrāścāvai cākṣuṣā devā śukrādyāśca tapasvinaḥ |
atītanāgatānāṃ vai maharṣīṇāṃ sadā naraḥ || 46 ||
[Analyze grammar]

devatānāṃ gaṇāḥ proktāḥ pañca vai bharatarṣabha || 46 ||
[Analyze grammar]

taraṃgabhīrurvapraśca tarasvānugra eva ca || 46 ||
[Analyze grammar]

abhimānī pravīraśca jiṣṇuḥ saṃkrandanastathā || 46 ||
[Analyze grammar]

tejasvī sabalaścaiva bhautyasyaite manoḥ sutāḥ || 46 ||
[Analyze grammar]

bhautyasyaivādhikāre tu pūrṇe kalpastu pūryate || 46 ||
[Analyze grammar]

ityete'nāgatātītā manavaḥ kīrtitā mayā || 46 ||
[Analyze grammar]

namaskṛtvā jayetsvargaṃ brāhmaṇo nātra saṃśayaḥ || 46 ||
[Analyze grammar]

kṣatriyo jayate śatrūnvaiśyaḥ śūdro yathepsitam || 46 ||
[Analyze grammar]

tairiyaṃ pṛthivī tāta sasamudrā sapattanā |
yathāpradeśamadyāpi sarvataḥ paripālyate |
pūrṇaṃ yugasahasraṃ hi paripālyā nareśvaraiḥ |
prajābhistapasā caiva saṃhārānte ca nityaśaḥ || 47 ||
[Analyze grammar]

yugāni saptatistāni sāgrāṇi kathitāni te |
kṛtatretādiyuktāni manorantaramucyate || 48 ||
[Analyze grammar]

caturdaśaite manavaḥ kīrtitāḥ kīrtivardhanāḥ |
vedeṣu sapurāṇeṣu sarve te prabhaviṣṇavaḥ |
prajānāṃ patayo rājandhanyameṣāṃ prakīrtanam || 49 ||
[Analyze grammar]

manvantareṣu saṃhārāḥ saṃhārānteṣu saṃbhavāḥ |
na śakyamantaṃ teṣāṃ vai vaktuṃ varṣaśatairapi || 50 ||
[Analyze grammar]

visargasya prajānāṃ vai saṃhārasya ca bhārata |
manvantareṣu saṃhāraḥ śrūyate bharatarṣabha || 51 ||
[Analyze grammar]

saśeṣāstatra tiṣṭhanti devā brahmarṣibhiḥ saha |
tapasā brahmacaryeṇa śrutena ca samanvitāḥ |
pūrṇe yugasahasre tu kalpo niḥśeṣa ucyate || 52 ||
[Analyze grammar]

tatra bhūtāni sarvāṇi dagdhānyādityaraśmibhiḥ |
brahmāṇamagrataḥ kṛtvā sahādityagaṇairvibho || 53 ||
[Analyze grammar]

yogaṃ yogīśvaraṃ devamajaṃ kṣetrajamacyutam || 53 ||
[Analyze grammar]

praviśanti suraśreṣṭhaṃ hariṃ nārāyaṇaṃ prabhum |
sraṣṭāraṃ sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ |
avyaktaḥ śāśvato devastasya sarvamidaṃ jagat || 54 ||
[Analyze grammar]

tatra saṃvartate rātriḥ sakalaikārṇave tadā || 54 ||
[Analyze grammar]

nārāyaṇodare nidrāṃ brāhmaṃ varṣasahasrakam || 54 ||
[Analyze grammar]

tāvantamiti kālaṃ sā rātrirityabhiśabditā || 54 ||
[Analyze grammar]

nidrāyogamanuprāpto yasyāmante pitāmahaḥ || 54 ||
[Analyze grammar]

sā ca rātrirapakrāntā sahasrayugaparyayā || 54 ||
[Analyze grammar]

tadā prabuddho bhagavānbrahmā lokapitāmahaḥ || 54 ||
[Analyze grammar]

punaḥ sisṛkṣayā yuktaḥ sargāya vidadhe manaḥ || 54 ||
[Analyze grammar]

saiva smṛtiḥ purāṇeyaṃ tadvṛttaṃ tadviceṣṭitam || 54 ||
[Analyze grammar]

devasthānāni tānyeva kevalaṃ ca viparyayaḥ || 54 ||
[Analyze grammar]

tato dagdhāni bhūtāni sarvāṇyādityaraśmibhiḥ || 54 ||
[Analyze grammar]

devarṣiyakṣagandharvāḥ piśācoragarākṣasāḥ || 54 ||
[Analyze grammar]

jāyante ca punastāta yuge bharatasattama || 54 ||
[Analyze grammar]

yathartāv ṛtuliṅgāni nānārūpāṇi paryaye || 54 ||
[Analyze grammar]

dṛśyante tāni tānyeva tathā brāhmīṣu rātriṣu || 54 ||
[Analyze grammar]

niṣkramitvā prajākāraḥ prajāpatirasaṃśayam || 54 ||
[Analyze grammar]

ye ca vai mānavā devāḥ sarve caiva maharṣayaḥ || 54 ||
[Analyze grammar]

te saṃgatāḥ śuddhasaṅgāḥ śaśvaddharmavisargataḥ || 54 ||
[Analyze grammar]

na bhavanti punastāta yuge bharatasattama || 54 ||
[Analyze grammar]

tatsarvaṃ kramayogena kālasaṃkhyāvibhāgavit || 54 ||
[Analyze grammar]

sahasrayugasaṃkhyānaṃ kṛtvā divasamīśvaraḥ || 54 ||
[Analyze grammar]

rātriṃ yugasahasrāntāṃ kṛtvā ca bhagavānvibhuḥ || 54 ||
[Analyze grammar]

saṃharatyatha bhūtāni sṛjate ca punaḥ punaḥ || 54 ||
[Analyze grammar]

vyaktāvyakto mahādevo harirnārāyaṇaḥ prabhuḥ || 54 ||
[Analyze grammar]

atra te vartayiṣyāmi manorvaivasvatasya ha |
visargaṃ bharataśreṣṭha sāṃpratasya mahādyute || 55 ||
[Analyze grammar]

vṛṣṇivaṃśaprasaṅgena kathyamānaṃ purātanam |
nityaḥ sarvagataḥ sūkṣmaḥ śāśvataḥ puruṣottamaḥ |
yatrotpanno mahātmā sa harirvṛṣṇikule prabhuḥ || 56 ||
[Analyze grammar]

sarvāsuravināśāya sarvalokahitāya ca || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 7

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: