Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
vivasvān kaśyapājjajñe dākṣāyaṇyāmariṃdama |
tasya bhāryābhavatsaṃjñā tvāṣṭrī devī vivasvataḥ |
sureṇuriti vikhyātā triṣu lokeṣu bhāminī || 1 ||
[Analyze grammar]

sā vai bhāryā bhagavato mārtaṇḍasya mahātmanaḥ |
bhartṛrūpeṇa nātuṣyad rūpayauvanaśālinī |
saṃjñā nāma svatapasā dīpteneha samanvitā || 2 ||
[Analyze grammar]

ādityasya hi tadrūpaṃ mārtaṇḍasya svatejasā |
gātreṣu paridagdhaṃ vai nātikāntamivābhavat || 3 ||
[Analyze grammar]

na khalvayaṃ mṛto'ṇḍastha iti snehādabhāṣata |
ajānan kāśyapastasmānmārtaṇḍa iti cocyate || 4 ||
[Analyze grammar]

tejastvabhyadhikaṃ tāta nityameva vivasvataḥ |
yenātitāpayāmāsa trīṃl lokān kaśyapātmajaḥ || 5 ||
[Analyze grammar]

trīṇyapatyāni kauravya saṃjñāyāṃ tapatāṃ varaḥ |
ādityo janayāmāsa kanyāṃ dvau ca prajāpatī || 6 ||
[Analyze grammar]

manurvaivasvataḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ |
yamaśca yamunā caiva yamajau saṃbabhūvatuḥ || 7 ||
[Analyze grammar]

śyāmavarṇaṃ tu tadrūpaṃ saṃjñā dṛṣṭvā vivasvataḥ |
asahantī tu svāṃ chāyāṃ savarṇāṃ nirmame tataḥ |
māyāmayī tu sā saṃjñā tasyāśchāyā samutthitā || 8 ||
[Analyze grammar]

prāñjaliḥ praṇatā bhūtvā chāyā saṃjñāṃ nareśvara |
uvāca kiṃ mayā kāryaṃ kathayasva śucismite |
sthitāsmi tava nirdeśe śādhi māṃ varavarṇini || 9 ||
[Analyze grammar]

saṃjñovāca |
ahaṃ yāsyāmi bhadraṃ te svameva bhavanaṃ pituḥ |
tvayeha bhavane mahyaṃ vastavyaṃ nirviśaṅkayā || 10 ||
[Analyze grammar]

imau ca bālakau mahyaṃ kanyā ceyaṃ sumadhyamā |
saṃbhāvyāste na cākhyeyamidaṃ bhagavate tvayā || 11 ||
[Analyze grammar]

savarṇovāca |
ā kacagrahaṇāddevi ā śāpānnaiva karhicit |
ākhyāsyāmi mataṃ tubhyaṃ gaccha devi yathāsukham || 12 ||
[Analyze grammar]

samādhāya savarṇāṃ tu tathetyuktā tayā ca sā |
tvaṣṭuḥ samīpamagamadvrīḍiteva manasvinī || 13 ||
[Analyze grammar]

pituḥ samīpagā sā tu pitrā nirbhartsitā śubhā |
bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ || 14 ||
[Analyze grammar]

cintāmavāpa mahatīṃ strīṇāṃ dhikceṣṭitaṃ tviti || 14 ||
[Analyze grammar]

nininda bahudhātmānaṃ strītvaṃ cātinininda sā || 14 ||
[Analyze grammar]

sthātavyaṃ na kvacitstrīṇāṃ dhigasvātantryajīvitam || 14 ||
[Analyze grammar]

śaiśave yauvane vārddhe pitṛbhartṛsutādbhayam || 14 ||
[Analyze grammar]

tyaktaṃ bhartṛgṛhaṃ maugdhyādbata durvṛttayā mayā || 14 ||
[Analyze grammar]

avijñātāpi vedhāyāmatha patyurniketanam || 14 ||
[Analyze grammar]

tatrāsti sā savarṇā vai paripūrṇamanorathā || 14 ||
[Analyze grammar]

naṣṭaṃ bhartṛgṛhaṃ maugdhyācchreyo'tra na piturgṛhe || 14 ||
[Analyze grammar]

agacchadvaḍavā bhūtvācchādya rūpamaninditā |
kurūnathottarān gatvā tṛṇānyeva cacāra sā || 15 ||
[Analyze grammar]

dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyamiti cintayan |
ādityo janayāmāsa putramātmasamaṃ tadā || 16 ||
[Analyze grammar]

pūrvajasya manostāta sadṛśo'yamiti prabhuḥ |
manurevābhavannāmnā sāvarṇa iti cocyate || 17 ||
[Analyze grammar]

saṃjñā tu pārthivī tāta svasya putrasya vai tadā |
cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai || 18 ||
[Analyze grammar]

manustasyāḥ kṣamattattu yamastasyā na cakṣame |
tāṃ vai roṣācca bālyācca bhāvino'rthasya vā balāt |
padā saṃtarjayāmāsa saṃjñāṃ vaivasvato yamaḥ || 19 ||
[Analyze grammar]

taṃ śaśāpa tataḥ krodhātsavarṇā jananī tadā |
caraṇaḥ patatāmeṣa taveti bhṛśaduḥkhitā || 20 ||
[Analyze grammar]

yamastu tatpituḥ sarvaṃ prāñjaliḥ pratyavedayat |
bhṛśaṃ śāpabhayodvignaḥ saṃjñāvākyairvivejitaḥ |
śāpo nivartediti ca provāca pitaraṃ tadā || 21 ||
[Analyze grammar]

mātrā snehena sarveṣu vartitavyaṃ suteṣu vai |
seyamasmānapāhāya yavīyāṃsaṃ bubhūṣati || 22 ||
[Analyze grammar]

tasyā mayodyataḥ pādo na tu dehe nipātitaḥ |
bālyādvā yadi vā mohāttadbhavān kṣantumarhati || 23 ||
[Analyze grammar]

yasmātte pūjanīyāhaṃ tarjitāsmi tvayā suta || 23 ||
[Analyze grammar]

tasmāttavaiṣa caraṇaḥ patiṣyati na saṃśayaḥ || 23 ||
[Analyze grammar]

apatyaṃ durapatyaṃ syānnāmbā kujananī bhavet || 23 ||
[Analyze grammar]

śapto'hamasmi lokeśa jananyā tapatāṃ vara |
tava prasādāccaraṇo na patenmama gopate || 24 ||
[Analyze grammar]

vivasvānuvāca |
asaṃśayaṃ putra mahadbhaviṣyatyatra kāraṇam |
yastvaṃ dharmaparo nityaṃ dharmaṃ saṃtyaktavānimam |
yena tvāmāviśatkrodho dharmajñaṃ satyavādinam || 25 ||
[Analyze grammar]

yuktameva hi te kartuṃ tava mātṛvaco'nagha || 25 ||
[Analyze grammar]

na śakyametanmithyā tu kartuṃ mātṛvacastava |
kṛmayo māṃsamādāya yāsyanti tu mahītale || 26 ||
[Analyze grammar]

tava pādānmahāprājña tataḥ saṃprāpsyase sukham || 26 ||
[Analyze grammar]

kṛtamevaṃ vacastathyaṃ mātustava bhaviṣyati |
śāpasya parihāreṇa tvaṃ ca trāto bhaviṣyasi || 27 ||
[Analyze grammar]

ādityaścābravītsaṃjñāṃ kimarthaṃ tanayeṣu vai |
tulyeṣvabhyadhikaḥ snehaḥ kriyate'ti punaḥ punaḥ |
sā tatpariharantī sma nācacakṣe vivasvataḥ || 28 ||
[Analyze grammar]

ātmānaṃ sa samādhāya yogāttathyamapaśyata || 28 ||
[Analyze grammar]

mūrdhajeṣu ca jagrāha sā cātmānaṃ śaśaṃsa ha || 28 ||
[Analyze grammar]

ātmānaṃ gopayāmāsa saṃyogāttasya naiva tu || 28 ||
[Analyze grammar]

tāṃ śaptukāmo bhagavānnāśāya kurunandana |
mūrdhajeṣu ca jagrāha samaye'tigate tu sā |
tataḥ sarvaṃ yathāvṛttamācacakṣe vivasvataḥ |
vivasvānatha tacchrutvā kruddhastvaṣṭāramabhyagāt || 29 ||
[Analyze grammar]

tvaṣṭā tu taṃ yathānyāyamarcayitvā vibhāvasum |
nirdagdhukāmaṃ roṣeṇa sāntvayāmāsa vai tadā || 30 ||
[Analyze grammar]

tvaṣṭovāca |
tavātitejasāviṣṭamidaṃ rūpaṃ na śobhate |
asahantī sma tatsaṃjñā vane carati śāḍvalam || 31 ||
[Analyze grammar]

draṣṭā hi tāṃ bhavānadya svāṃ bhāryāṃ śubhacāriṇīm |
nityaṃ tapasyabhiratāṃ vaḍavārūpadhāriṇīm |
parṇāhārāṃ kṛśāṃ dīnāṃ jaṭilāṃ maladhāriṇīm |
hastihastaparikliṣṭāṃ vyākulāṃ padminīmiva |
ślāghyāṃ yogabalopetāṃ yogamāsthāya gopate || 32 ||
[Analyze grammar]

anukūlaṃ tu te deva yadi syānmama tanmatam |
rūpaṃ nirvartayāmyadya tava kāntamariṃdama || 33 ||
[Analyze grammar]

rūpaṃ vivasvataścāsīttiryagūrdhvasamaṃ tu vai || 33 ||
[Analyze grammar]

tenāsau saṃbhṛto devo rūpeṇa tu vibhāvasuḥ || 33 ||
[Analyze grammar]

tasmāttvaṣṭuḥ sa vai vākyaṃ bahu mene prajāpatiḥ || 33 ||
[Analyze grammar]

samanujñātavāṃścaiva tvaṣṭāraṃ rūpasiddhaye || 33 ||
[Analyze grammar]

tato'bhyupagamāttvaṣṭā mārtaṇḍasya vivasvataḥ |
bhramimāropya tattejaḥ śātayāmāsa bhārata || 34 ||
[Analyze grammar]

kṛtavānaṣṭamaṃ bhāgaṃ na vyaśātayadavyayam || 34 ||
[Analyze grammar]

yatsūryādvaiṣṇavaṃ tejaḥ śātitaṃ viśvakarmaṇā || 34 ||
[Analyze grammar]

tvaṣṭaiva tejasā tena viṣṇoścakramakalpayat || 34 ||
[Analyze grammar]

triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca || 34 ||
[Analyze grammar]

śaktiṃ guhasya devānāmanyeṣāṃ ca varāyudham || 34 ||
[Analyze grammar]

tatsarvaṃ tejasā tena viśvakarmā hyakalpayat || 34 ||
[Analyze grammar]

tato nirbhāsitaṃ rūpaṃ tejasā saṃhṛtena vai |
kāntātkāntataraṃ draṣṭumadhikaṃ śuśubhe tadā || 35 ||
[Analyze grammar]

mukhe nirvartitaṃ rūpaṃ tasya devasya gopateḥ || 35 ||
[Analyze grammar]

tataḥprabhṛti devasya mukhamāsīttu lohitam || 35 ||
[Analyze grammar]

mukharāgaṃ tu yatpūrvaṃ mārtaṇḍasya mukhacyutam || 35 ||
[Analyze grammar]

ādityā dvādaśaiveha saṃbhūtā mukhasaṃbhavāḥ || 35 ||
[Analyze grammar]

dhātāryamā ca mitraśca varuṇo'ṃśo bhagastathā || 35 ||
[Analyze grammar]

indro vivasvānpūṣā ca parjanyo daśamastathā || 35 ||
[Analyze grammar]

tatastvaṣṭā tato viṣṇurajaghanyo jaghanyajaḥ || 35 ||
[Analyze grammar]

harṣaṃ lebhe tato devo dṛṣṭvādityān svadehajān || 35 ||
[Analyze grammar]

gandhaiḥ puṣpairalaṃkārairbhāsvatā mukuṭena ca || 35 ||
[Analyze grammar]

evaṃ saṃpūjayāmāsa tvaṣṭā vākyamuvāca ha || 35 ||
[Analyze grammar]

gaccha deveśa svāṃ bhāryāṃ kurūṃścarati cottarān || 35 ||
[Analyze grammar]

vaḍavārūpamāsthāya vane carati śāḍvale || 35 ||
[Analyze grammar]

tāṃ tathārūpamāsthāya svāṃ bhāryāṃ śubhalīlayā || 35 ||
[Analyze grammar]

dadarśa yogamāsthāya svāṃ bhāryāṃ vaḍavāṃ tataḥ |
adhṛṣyāṃ sarvabhūtānāṃ tejasā niyamena ca || 36 ||
[Analyze grammar]

vaḍavāvapuṣā rājaṃścarantīmakutobhayām || 36 ||
[Analyze grammar]

so'śvarūpeṇa bhagavāṃstāṃ mukhe samabhāvayat |
maithunāya viveṣṭantīṃ parapuṃso viśaṅkayā || 37 ||
[Analyze grammar]

sā tanniravamacchukraṃ nāsikāyā vivasvataḥ |
devau tasyāmajāyetāmaśvinau bhiṣajāṃ varau || 38 ||
[Analyze grammar]

nāsatyaścaiva dasraśca smṛtau dvāvaśvināviti |
mārtaṇḍasyātmajāvetāvaṣṭamasya prajāpateḥ || 39 ||
[Analyze grammar]

saṃjñāyāṃ janayāmāsa vaḍavāyāṃ sa bhārata || 39 ||
[Analyze grammar]

tāṃ tu rūpeṇa krāntena darśayāmāsa bhāskaraḥ |
sā tu dṛṣṭvaiva bhartāraṃ tutoṣa janamejaya || 40 ||
[Analyze grammar]

yamastu karmaṇā tena bhṛśaṃ pīḍitamānasaḥ |
dharmeṇa rañjayāmāsa dharmarāja imāḥ prajāḥ || 41 ||
[Analyze grammar]

sa lebhe karmaṇā tena śubhena paramadyutiḥ |
pitṝṇāmādhipatyaṃ ca lokapālatvameva ca || 42 ||
[Analyze grammar]

manuḥ prajāpatistvāsītsāvarṇaḥ sa tapodhanaḥ |
bhāvyaḥ so'nāgate tasminmanuḥ sāvarṇike'ntare || 43 ||
[Analyze grammar]

merupṛṣṭhe tapo nityamadyāpi sa caratyuta |
bhrātā śanaiścaraścāsya grahatvaṃ sa tu labdhavān || 44 ||
[Analyze grammar]

nāsatyau yau samākhyātau svarvaidyau tu babhūvatuḥ || 44 ||
[Analyze grammar]

revanto'pi tathā rājannaśvānāṃ śāntido'bhavat || 44 ||
[Analyze grammar]

tvaṣṭā tu tejasā tena viṣṇoścakramakalpayat |
tadapratihataṃ yuddhe dānavāntacikīrṣayā || 45 ||
[Analyze grammar]

yavīyasī tayoryā tu yamī kanyā yaśasvinī |
abhavatsā saricchreṣṭhā yamunā lokabhāvanī || 46 ||
[Analyze grammar]

manurityucyate loke sāvarṇa iti cocyate |
dvitīyo yaḥ sutastasya sa vijñeyaḥ śanaiścaraḥ || 47 ||
[Analyze grammar]

grahatvaṃ sa tu lebhe vai sarvalokānupūjitam || 47 ||
[Analyze grammar]

ya idaṃ janma devānāṃ śṛṇuyāddhārayeta vā |
āpadaṃ prāpya mucyeta prāpnuyācca mahad yaśaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 8

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: