Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 12 - bhagavatpratiṣṭhāvidhiḥ

athapradoṣe dharmātmā jalasthaṃ devamuddharet |
snānadravyāṇi cāhṛtya devaṃ saṃsnāpya mantravit || 1 ||
[Analyze grammar]

kṣaumapaṭṭādinā chādya maṇihemādikaiḥ punaḥ |
vividhaiḥ puṣpamālādyairalaṅkṛtya manoharam || 2 ||
[Analyze grammar]

yāna māropya deveśaṃ svaktisūktaṃ samuccaran |
toyadhārāṃ puraskṛtya nītvā grāmaṃ pradakṣiṇam || 3 ||
[Analyze grammar]

śvabhrasya paścime bhāge sthāpayitvā viśeṣataḥ |
uttare yāgaśālāyāṃ vāstu homaṃ samācaret || 4 ||
[Analyze grammar]

mathitvāgniṃ pragṛhṇīyā dvāstu homāgnimeva vā |
saṃskṛtya vidhinādāya praṇaye dgārhapatyake || 5 ||
[Analyze grammar]

trissaṃskṛto laukikāgnirmathitāgnisamo bhavet |
āghāraṃ vidhivatkṛtvā vaiṣṇavāntaṃ samācaret || 6 ||
[Analyze grammar]

tato'nvāhāryakuṇḍe ca paścādāhavanīyake |
āvasathyetatassabhye tataḥpadmānalekramāt || 7 ||
[Analyze grammar]

sūtroktena vidhānena sarvatrāghāramācaret |
dvātriṃśatprasthasaṃpūrṇaṃ ghaṭamādāyacātvaraḥ || 8 ||
[Analyze grammar]

iṣe tvorje'tvādi japantantunā pariveṣṭya ca |
śucī vo havya'ityuktvā kuṃbhaprakṣālanaṃ caret || 9 ||
[Analyze grammar]

nadītoyaṃ samādāya samutpūya ca pūrayet |
vastrayugmena cāveṣṭya alaṅkuryātprayatnataḥ || 10 ||
[Analyze grammar]

elātakkolakarpūrairgandhośīrākṣataiḥkramāt |
anyairgandhayutaiḥ puṣpairvāsayitvā vidhānataḥ || 11 ||
[Analyze grammar]

suvarṇaratnadhātūṃśca nyasitvā mantravittamaḥ |
govālakuśadarbhaiśca kṛtaṃ kūrcaṃ tu nikṣipet || 12 ||
[Analyze grammar]

atha vā nikṣipetkūrcaṃ kṛtaṃ darbhaistu kevalaiḥ |
asthi ratnaṃ sirā stanturmāṃso mṛtsnā prakīrtitā || 13 ||
[Analyze grammar]

śoṇitaṃ raktamṛdbhintu jalaṃ medastathaiva ca |
śukrantu kūrcamityuktaṃ vastraṃ syāccarma vaiṣṭitam || 14 ||
[Analyze grammar]

sapta dhātava ityete kuṃbheṣu karakeṣu ca |
eteṣvekaṃ vinākuryānnāsti tatrāsya sannidhiḥ || 15 ||
[Analyze grammar]

devasya dakṣiṇe pārśve kuṃbhaṃ tatra niveśya ca |
alaṅkṛtastathācāryo vastrābharaṇakuṇḍalaiḥ || 16 ||
[Analyze grammar]

sraggandhairveṣṭito dhṛtmā mukhasyoṣṇīṣabandhanam |
kuṃbhasya dakṣiṇe bhāge prāṅmukhodaṅmukho'pivā || 17 ||
[Analyze grammar]

svastikāsana māsthāya ṛjukāyaḥ samāhitaḥ |
lalāṭādiṣu sthāneṣu keśavādīnpraṇamyaca || 18 ||
[Analyze grammar]

akārādyakṣaraṃ sarvaṃ nyasitvā sarvasandhiṣu |
paścātkuṃbhaṃ susaṃtpṛśya kramātsūktādikaṃ japet || 19 ||
[Analyze grammar]

ātmasūktantato japtvā pauruṣaṃ sūktameva ca |
sūktamekākṣaraṃ japtvā viṣṇusūkta mataḥ param || 20 ||
[Analyze grammar]

śrībhūsūktaṃ tato japtvā sahasraśīrṣaṃ'samuccaran |
vaiṣṇavaṃ tu tatojaptvā dhyāyetsamyaksamāhitaḥ || 21 ||
[Analyze grammar]

prāṇāyāmaṃ tataḥ kuryāt recapūrakakuṃbhakaiḥ |
etatphalaṃ kramādvakṣye trividhaṃ tatpṛthagvidham || 22 ||
[Analyze grammar]

tatraiva recakaṃ pūrvaṃ sarvapāpasyadāhakam |
paścāttu pūrakaṃ kuryā damṛtāpyāyanaṃ tataḥ || 23 ||
[Analyze grammar]

tṛtīyaṃ kuṃbhakaṃ kuryā damṛtatvaṃ ca saṃsmaret |
tasmātsarvaprayatnena recakādīni kārayet || 24 ||
[Analyze grammar]

kuṃbhagantu jalaṃ smṛtvā vāruṇaṃ maṇḍalaṃ budhaḥ |
ardhacandrākṛtiṃ smṛtvā tasya bījākṣaraṃ nyaset || 25 ||
[Analyze grammar]

tamoṅkāreṇa saṃveṣṭya bandhayuktaṃ tu niśmalam |
ādityamaṇḍalāntasthaṃ devaṃ tatraiva cāhvayet || 26 ||
[Analyze grammar]

ādibījaṃ suvarṇābhaṃ praṇavaiḥ pariveṣṭitam |
paścāddevaṃ samabhyarcya kuryā darghyānta marcanam || 27 ||
[Analyze grammar]

biṃbaṃ kuṃbhaṃ ca saṃgṛhya snānaśvabhre niveśayet |
śvabhrasya pūrvabhāge tu daṇḍapaṅktiṃ ca kārayet || 28 ||
[Analyze grammar]

kalaśaiḥ snāpayetsamya kcaturdaśabhirevatu |
devaṃ sarvatra saṃsnāpya dīpāntaṃ ca samarcayet || 29 ||
[Analyze grammar]

nairṛte viṣṭare nyasya nameddevāṃ tsamāhitaḥ |
evaṃ devyau samādāya snāpaye datvaraṃ budhaḥ || 30 ||
[Analyze grammar]

pādyamācamanaṃ datvā devadevaṃ praṇamya ca |
pātraṃ tu taṇḍulaiḥ pūrṇaṃ gṛhītvātra viśeṣataḥ || 31 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ vāpi kautukaṃ tatra nikṣipet |
atha vā tantu māhṛtya nyasitvā taṇḍulopari || 32 ||
[Analyze grammar]

tāṃbūlasahite pātre devasyāgre nidhāyaca |
puṇyāhaṃ vācya tatkālesvastisūktaṃ samuccaran || 33 ||
[Analyze grammar]

devasya dakṣiṇehaste devyoryai vāmahastayoḥ |
svastidā'vītimantreṇa kautukaṃ bandhayetkramāt || 34 ||
[Analyze grammar]

vedamantrajña ācāryo rakṣāmantraṃ samuccaran |
ṣaḍdroṇaṃ dhānyamardhaṃ vā vedikopari cāstaret || 35 ||
[Analyze grammar]

tadardhaṃ taṇḍulāṃścaiva tadagdhaṃ tu tilānapi |
tadagdhaṃ yavamādāya tadardhaṃ tilvameva ca || 36 ||
[Analyze grammar]

aṇḍajaṃ muṇḍajaṃ caivaromajaṃ vāmajaṃ tathā |
carmajaṃ cāstaretpañca śayanaṃ vedikopari || 37 ||
[Analyze grammar]

alābhe tu tathaitaiṣāṃ pañcavastrāṇi vāstaret |
mūrdhopadhānaṃ kartavyamūrdhve'nastaṃ samarcayet || 38 ||
[Analyze grammar]

devaṃ devyau samādāya yaddigdvāraṃ tathā śiraḥ |
śāyayecchayane vidvānyadvaiṣṇava'miti bruvan || 39 ||
[Analyze grammar]

devyoścāpi tathā kuryāttattatsūktaṃ japetkramāt |
uttarācchādanaṃ kuryādgalāntaṃ tatra nikṣipet || 40 ||
[Analyze grammar]

śayyāvedyāstuparitassarvāndevāntsamarcayert |
iśānādikramāddevānbalyantantu samarcayet || 41 ||
[Analyze grammar]

śaṅkaraṃ balirakṣaṃ ca vāgdevīṃ baliśrakrakau |
agniṃ pavitraṃ śailūṣaṃ prācyāṃ pratyaṅmukhān kramāt || 42 ||
[Analyze grammar]

bhaumaṃ guhaṃ ca durgāṃ ca yamaṃ mandaṃ ca nairṛtim |
rohiṇīṃ saptamātṝśca dakṣiṇe cottarāmukhān || 43 ||
[Analyze grammar]

paścime nairṛtādyādīnarcayettadanukramāt |
vaiṣṇavīṃ puruṣaṃ caiva budhaṃ jyeṣṭhāṃ tathaiva ca || 44 ||
[Analyze grammar]

puṣparakṣakavāyū ca prāṅmukhāṃśca samarcayet |
vāyavyādīśaparyastaṃ dakṣiṇābhimūkhān kramāt || 45 ||
[Analyze grammar]

śukraṃ caiva bhṛguṃ śāntaṃ tathā sapta ṛṣīnapi |
bhāgīrathīṃ kuberaṃ ca candraṃ bhūtāni cār'cayet || 46 ||
[Analyze grammar]

dvāre dvāre ca dhātrādīndvāradevāntsamarcayet |
vimānaṃ parito bhyarcya nyakṣādīnarcayetkramāt || 47 ||
[Analyze grammar]

devasyāgre prasannātmā pūjayedanapāyinaḥ |
bhūtadvayaṃ tathā tārkṣyaṃ tathā caivāmitaṃ budhaḥ || 48 ||
[Analyze grammar]

cakraśaṅkhāravindāni devasyāgrer'cayedbudhaḥ |
vedānadhyāpayeddikṣu ṛcāṃ prā'cīriti śrutiḥ || 49 ||
[Analyze grammar]

saṃbhāravedyāmāstīrya dhānyaṃ vastrovarikramāt |
hemādipātre ratnādīṃ tsannyasyaivādhidaivatam || 50 ||
[Analyze grammar]

viṣṇumabhyarcya vidhinā kārayitvādhivāsanam |
viṣṇusūktaṃ samuccārya vastreṇācchādayedbudhaḥ || 51 ||
[Analyze grammar]

paścāddhotāramāhūya yathoktaguṇasaṃyutam |
pādauprakṣālya cācamya kūrcayuktaṃ samāhitam || 52 ||
[Analyze grammar]

alaṅkuryācca puṣpādyaiḥ pañcāṅgocitabhūṣaṇaiḥ |
sabhyasya pūrvabhāge tu paścimābhimukhaḥsthitaḥ || 53 ||
[Analyze grammar]

sabhyādhvaryuṃ samīkṣyaiva hotā praṇavamuccaret |
hotarehi'pade uktetato hotā samuccaret || 54 ||
[Analyze grammar]

adhvaryo deva'tetyuktvā pādau prakṣālya cācamet |
pūrvavattatra casthitvā oṃ namaḥ pravaktre'bruvan || 55 ||
[Analyze grammar]

hotā ca nāma śarmāntaṃ saṃyojyaiva samuccaret |
bhūte bhaviṣya'tītyuktvā brūyāddhiṃ'kārapūrvakam || 56 ||
[Analyze grammar]

bhūrbhuvassuva'rityeva prāṅmukhaśca pradakṣiṇam |
adadhyātsamidho'dhvaryuḥ pratyoṅkāraṃ tato'nale || 57 ||
[Analyze grammar]

hotrāgne mahā'mityukteprabhauḥ pravara iṣyate |
rājño vā rājapatmyā vā tathāmātyasya vā bhavet || 58 ||
[Analyze grammar]

grāmaścedyajamānastu vasiṣṭhapravaraṃ vadet |
atha vā kārayedvidvān kāśyapravaraṃ vadan || 59 ||
[Analyze grammar]

vaiśyādanyatra jātīyo yajamāno bhavedyadi |
tasya tu pravaraṃ hitvā kāśyapapravaraṃ vadet || 60 ||
[Analyze grammar]

tata āyātu bhagavā'nuktvā paścimadiṅmukhaḥ |
viṣṇvādi bhūta paryantaṃ sarvamūrtī stadāhvayet || 61 ||
[Analyze grammar]

nanadhoktena mārgeṇa pārṣadānāhvayedbudhaḥ |
āvāhana krameṇaiva nirupyā'jyāhutīryajet || 62 ||
[Analyze grammar]

sabhyāgniṃ ca paristīrya prāṇāyāmādipūrvakam |
svasticai'veti hutvātu tathā caiva prajāpateḥ' || 63 ||
[Analyze grammar]

agnirdhīmata'yetyuktvā ādityebhya'stathaiva ca |
viśvebhyo devebhya'ścaiva marudgaṇebhya'eva ca || 64 ||
[Analyze grammar]

bhūragnaye'caivamādyāścatasro vyāhṛtīryajet |
daśabhiśsataśastvetaissahasrāhutirucyate || 65 ||
[Analyze grammar]

sruveṇa srāvayanvidvānavicchinnaṃ samācaret |
viṣṇusūktaṃ samuccārya sūktaṃ pauruṣameva ca || 66 ||
[Analyze grammar]

śrīsūktaṃ bhūmidaivatya matodevādi vaiṣṇavam |
ekākṣarādisūktaṃ tu viṣṇugāyatriyā yutam || 67 ||
[Analyze grammar]

etaintu saptabhissūktaiścaturāvartya hūyatām |
etatkartumaśaktaścetsakṛdvātra samācaret || 68 ||
[Analyze grammar]

aṣṭākṣareṇa mantreṇa dvādaśākṣarakeṇa vā |
vaiṣṇavaṃ viṣṇugāyatrīṃ juhuyāditi ke cana || 69 ||
[Analyze grammar]

tataścāhāvanīyāgnikuṇḍe samyagyathākramam |
yajetpuruṣasūktaṃ tu ṣoḍaśāvartya yatnataḥ || 70 ||
[Analyze grammar]

anvāhārvāgnikuṇḍe tu viṣṇusūktaṃ suhūyatām |
brāhmañca vyāhṛtīścaiva jayādīn juhuyātkramāt || 71 ||
[Analyze grammar]

śrīsūktaṃ vaiṣṇavaṃ caiva juhuyādgārhapatyake |
āvasadthye viśeṣeṇa vaiṣṇavaṃ rudrasūktakam || 72 ||
[Analyze grammar]

mahīsūktaṃ ca juhuyatsūktamekākṣarādikam |
paiṇḍarīke tu juhuyātpāramātmikasaṃyutam || 73 ||
[Analyze grammar]

raktābjaṃ bilvapatraṃ ca śvetābjānāmasaṃbhave |
ghṛtenāplutya juhuyādviṣṇugāyatriyā budhaḥ || 74 ||
[Analyze grammar]

samidājyaṃ carurlājāḥ sarṣapāśca yavāstathā |
tilaṃ tilvaṃ tathā mudgā māṣāssakturguḍaṃ tathā || 75 ||
[Analyze grammar]

madhvapūpā dadhi kṣīraṃ homadravyamitīritam |
etaissaptadaśadravyairvaiṣṇavaṃ juhuyādbudhaḥ || 76 ||
[Analyze grammar]

juhvācaivopajuhvā ca viṣṇusūktaṃ suhūyatām |
sabhye ca vaiṇḍarīke ca sviṣṭākāraṃ vinā caret || 77 ||
[Analyze grammar]

agniṣvāhavanīyādiṣvantahomaṃ samācaret |
ṛgādīṃśca caturdikṣu vedānadhyāpayetkramāt || 78 ||
[Analyze grammar]

evamadhyayanaṃ proktamṛcāṃ prācī'riti śrutiḥ |
nṛttaigenyaiśca vādyaiśca rātriśeṣaṃ nayatkramāt || 79 ||
[Analyze grammar]

tataḥprabhāte dharmātmā snātvāsnānavidhānataḥ |
brahmayajñaṃ ca kṛtvā tu japetsūktāni dvādaśa || 80 ||
[Analyze grammar]

pādau prakṣyālya cācamya devānuddhāpya mantravat |
pūrvavastraṃ visṛjyaiva punaranyadvibhūṣya ca || 81 ||
[Analyze grammar]

brahmasthāne viśeṣeṇa pīṭhaṃ samyakprakalpayet |
tadūrdhve kalpayedvidvānnavabhāgaṃ vibhajya ca || 82 ||
[Analyze grammar]

pūrvoktena krameṇaiva ratnanyāse samācaret |
sudhayā paripūryaiva kṣaumenācchādayedbudhaḥ || 83 ||
[Analyze grammar]

yajamānastu tatkāle ācāryādīnpraṇamyaca |
sapādanavaniṣkaṃ ca gurave dakṣiṇāṃ dadet || 84 ||
[Analyze grammar]

pratyekaṃ sthāpakādīnāṃ pañcaniṣkaṃ dadettadā |
sabhyādhvaryorviśeṣeṇa hotuścāpi tathaiva ca || 85 ||
[Analyze grammar]

paiṇḍarīkasya cādhvaryoḥ pratyekaṃ pañcaniṣkakam |
anyeṣvāhavanīyādiṣvadhvaryūṇāṃ catubhanvet || 86 ||
[Analyze grammar]

paṣanddhāmasu cādhvaryoranyeṣāṃ ca pṛthakpṛthak |
niṣkaṃ pādādhikaṃ dadyātsaṃpūrṇamiti paṭhyate || 87 ||
[Analyze grammar]

ācāryasya niyogena dakṣiṇādānamīritam |
yajamānassvatantreṇa na kuryāditi śāsanam || 88 ||
[Analyze grammar]

hantyalpadakṣiṇo yajño yajamānaṃ viśeṣataḥ |
adakṣiṇaṃ tu yajanaṃ niṣphalaṃ tviti śāsanam || 89 ||
[Analyze grammar]

muhūrte samanuprāpte vādyaghoṣasamanvitam |
toyadhārāsamāyuktaṃ svastisūktaṃ samuccaran || 90 ||
[Analyze grammar]

ācāryaḥ kuṃbhamādāya vrajetpūrvaṃ tataḥkramāt |
nayeyusthsāpakāḥ paścāddevaṃ depyādisaṃyutam || 91 ||
[Analyze grammar]

pradakṣiṇaṃ śanaigantvā devāgāraṃ praviśya ca |
pīṭhasya dakṣiṇe bhāge dhānyapīṭhe prakalpite || 92 ||
[Analyze grammar]

ācāryassannyasetkuṃbhaṃ devaṃ cādāyacātvaraḥ |
kautukaṃ brahmasthāne tu sthāpayitvā vicakṣaṇaḥ || 93 ||
[Analyze grammar]

bhūrasi bhūṃ'ityuktvā pīṭhe devaṃ suyojayet |
tasya dakṣiṇapāśenv tu śrīdevīṃ sthāpayedbudhaḥ || 94 ||
[Analyze grammar]

tathaiva vāmapāśenv tu bhūmiṃ kuryātpratiṣṭhitām |
devasya vāmabhāge tu sthāpayedbiṃbamotsavam || 95 ||
[Analyze grammar]

snāpanaṃ baliberaṃ ca dakṣiṇe sthāpayedbudhaḥ |
viṣṇusūktaṃ ca japtyaiva puruṣasūktayutaṃ tathā || 96 ||
[Analyze grammar]

dhruvasūktaṃ vaiṣṇavaṃ ca devībhyāṃ ca pṛthakpṛthak |
śrībhūsūktaṃ pṛthak japtvā paścānnyāsaṃ samācaret || 97 ||
[Analyze grammar]

suvabhunvabhūn'rityuktvā cākṣarāṇi viśeṣataḥ |
pādayorantare vidvānyakāraṃ vinyasettataḥ || 98 ||
[Analyze grammar]

biṃbasya hṛdaye samyaṅnyasedbījākṣaraṃ param |
rukmābhaṃ paramaṃ bījaṃ sarvakāraṇakāraṇam || 99 ||
[Analyze grammar]

taruṇārka sahasrābhaṃ brahmeśābhyāṃ namaskṛtam |
padmāsanasthaṃ deveśaṃ śrīvatkālaṅkṛtorasam || 100 ||
[Analyze grammar]

śaṅkhacakradharaṃ saumyaṃ sarvābharaṇa bhūṣitam |
o'mityekākṣaraṃ brahma praṇavaḥ paripaṭhyate || 101 ||
[Analyze grammar]

śrī'kāraṃ śriya ityuktvā la'kāraṃ bhuva ityapi |
kūrcenādāya tattoyaṃ kuṃbhasthaṃ śaktisaṃyutam || 102 ||
[Analyze grammar]

idaṃ viṣṇu'ssamuccārya samādāya samāhitaḥ |
āyātu bhagavā'nuktvādhruvaberasya mūrdhavi || 103 ||
[Analyze grammar]

viṣṇuṃ ca puruṣaṃ satyamacyutaṃ cāniruddhakam |
acale devadeveśo vyāpya tiṣṭhatīti śrutiḥ || 104 ||
[Analyze grammar]

śriye jā'teti mantreṇa śriyamāvāhayedbudhaḥ |
medi'nīti ca mantreṇa hariṇīṃ samyagāhvayet || 105 ||
[Analyze grammar]

kautukecautsavecaiva snāpane baliberake |
praṇidhimuddhṛtya tatkāle dīpāddīpamiva kramāt || 106 ||
[Analyze grammar]

dhruvaberātsamāvāhya kūrcenāvāhayetkramāt |
navadhā mārgamālokya yatheṣṭaṃ karturicchayā || 107 ||
[Analyze grammar]

avicchinnār'canaṃ nityaṃ vidhinaiva prakalpayet |
aśaktaścettathākartuṃ pratiṣṭhāṃ naiva kārayet || 108 ||
[Analyze grammar]

āḍhyassarvasamastyāgī cikīrṣurviṣṇumandiram |
svārthaṃ kṛtvā tridhaikāṃśaṃ kuṭuṃbārthe vidhāya ca || 109 ||
[Analyze grammar]

aṃśābhyāmavaśiṣṭābhyāṃ vimānārcanamārabhet |
āpadyapi ca kaṣṭāyāṃ na druhyedātmane budhaḥ || 110 ||
[Analyze grammar]

avicchinnā yathā pūjā vidhinā saṃpravartate |
tathā prakalpayedvidvānbhūmibhogena vai sthitim || 111 ||
[Analyze grammar]

arcakasyār'canār'thaṃ ca kuṭuṃbārthaṃ ca yatnataḥ |
atyantapuṣkalāṃ bhūmiṃ bahusasyocitāṃ tathā || 112 ||
[Analyze grammar]

karagrahādi rahitāmarcakāya samarpayet |
tataśca tāmrapaṭṭādau lekhya sīmāviniścayam || 113 ||
[Analyze grammar]

devanāmnaiva tāṃ bhūmiṃ dadyādarcakajīvikām |
idamagre prakurvīti tadadhīnā sthitirhareḥ || 114 ||
[Analyze grammar]

pitā haristu bhagavānarcakaḥ putra ucyate |
putrasyana likhennāma sannidhāne pituḥkramāt || 115 ||
[Analyze grammar]

arcakassuprasannātmā harideva hi kevalam |
atha vā vilikhedvidvānnāmnā vā pūjaka sya ca || 116 ||
[Analyze grammar]

tathār'cakasya cāvāsamālayasya samīpataḥ |
śilābhissudṛḍhaṃ kṛtvā vāsāyāsya praśasyate || 117 ||
[Analyze grammar]

akleśena yathā jīvedarcakassusamāhitaḥ |
yāvaccandradivānāthaṃ tathā kuryātprayatnataḥ || 118 ||
[Analyze grammar]

arcake kleśayuktetu kliśyate bhagavān hariḥ |
arcake tu susaṃtuṣṭe tadā tuṣṭo janārdanaḥ || 119 ||
[Analyze grammar]

rūpadvayaṃ hareḥ proktaṃ biṃbamarcaka evaca |
biṃbe tvāvāhanādarvāksadā sannihitor'cake || 120 ||
[Analyze grammar]

punarvicintya dharmātmā yajamāno mudānvitaḥ |
śaktilobhamakṛtvaiva karoti vibhavāntaram || 121 ||
[Analyze grammar]

pañcaparvasu saṃkrāntau puṇyāheṣvitareṣu ca |
viśeṣa pūjanārthañca havirarthaṃ ca yatnataḥ || 122 ||
[Analyze grammar]

snapanārthaṃ cotsavārthaṃ prāyaścittārthameva ca |
naṭanartakadāsīnāṅgāyakānāṃ caśaktitaḥ || 123 ||
[Analyze grammar]

vidyārthināṃ ca bhaktānāmanyasya vibhavasya ca |
vṛttiṃ tuparikalpyaiva bhūrūpāṃ purato hareḥ || 124 ||
[Analyze grammar]

dadātyācāryahaste tu mantrodakapurassaram |
anyeṣāṃ vibhavānāṃ catathaivānyapadārthinām || 125 ||
[Analyze grammar]

tattannāmnaiva bhūmyādiṃ dāpayeddeśikottamaḥ |
ācāryasyāpi tannāmnā kalpayedvṛttimuttamām || 126 ||
[Analyze grammar]

evaṃ yaḥ kurute bhaktyā aihikāmuṣmikaṃ phalam |
paśubhṛtyādibhogāṃśca vāhanādīnviśeṣataḥ || 127 ||
[Analyze grammar]

suvarṇaratnadhānyādīnatyantaṃ samavāpnuyāt |
tasya kāyakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati || 128 ||
[Analyze grammar]

yaṃ yaṃ kāmayate sarvantaṃ tamāpnotyasaṃśayam |
pūrvajātigatāstasya pitaraḥ pituranvaye || 129 ||
[Analyze grammar]

mātṛpakṣe ca yejātāstasya mātāmahādayaḥ |
sarvepi tridivaṃ yānti modante tridive ciram || 130 ||
[Analyze grammar]

tato yāsyanti vaikuṇṭhaṃ nissamābhyadhikaṃ mahaḥ |
yassamyakpālayedetadadhikaṃ yaśca vardhayet || 131 ||
[Analyze grammar]

ādyeṣṭakādi nirmāṇaphalameva prapadyate |
sarvāśubhavināśaṃ ca labdhvāceṣṭamavāpya ca || 132 ||
[Analyze grammar]

ante vimānamāruhya viṣṇoryāti paraṃ padam |
kiṃ bahūktena vidhinā na daivaṃ keśavātparam || 133 ||
[Analyze grammar]

taṃ viṣṇuṃ pūjayennityaṃ sarvasādhanasādhanam |
sarvamuktipradaṃ nityaṃ sarvakāmaphalapradam || 134 ||
[Analyze grammar]

grāmāgrahārayossamyagarcanaṃ tatra vāsinām |
sarvasiddhipradaṃ nityaṃ putrapautrapravardhanam || 135 ||
[Analyze grammar]

sāmānyamagni hotraṃ syādanagnīnāṃ tapodhanāḥ |
sāgnīnāmapyavijñātaprāyaścittāya kalpate || 136 ||
[Analyze grammar]

tasmātkuryādavicchinnamarcanaṃ sarvayatnataḥ || 136 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita bhagavatpratiṣṭhāvidhiḥ

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: