Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.39

vāyuryamo'gnirvaruṇaḥ śaśāṅkaḥ
prajāpatistvaṃ prapitāmahaśca |
namo namaste'stu sahasrakṛtvaḥ
punaśca bhūyo'pi namo namaste ||39||

The Subodhinī commentary by Śrīdhara

itaśca sarvaistvameva namaskāryaḥ sarvadevātmakatvāditi stuvan svayamapi namaskaroti vāyuriti | vāyvādirūpastvamiti sarvadevātmakatvopalakṣaṇārthamuktam | prajāpatiḥ pitāmahaḥ | tasyāpi janakatvātprapitāmahastvam | ataste tubhyaṃ sahasraśo namo'stu | punaḥ sahasrakṛtvo namo'stu | bhūyo'pi punarapi sahasrakṛtvo namo nama iti ||39||

The Gūḍhārthadīpikā commentary by Madhusūdana

vāyuryamo'gnirvaruṇaḥ śaśāṅkaḥ sūryādīnāmapyupalakṣaṇametat | prajāpatirvirāḍhiraṇyagarbhaśca | prapitāmahaśpitāmahasya hiraṇyagarbhasyāpi pitā ca tvam | yasmādevaṃ sarvadevātmakatvāttvameva sarvairnamaskāryo'si tasmānmamāpi varākasya namo namo namaste tubhyamastu sahasrakṛtvaḥ | punaśca bhūyo'pi punarapi ca namo namaste | bhaktiśraddhātiśayena namaskāreṣvalaṃpratyayābhāvo'nayā namaskārāvṛttyā sūcyate ||39||

The Gītābhūṣaṇa commentary by Baladeva

ataḥ sarvaśabdavācyastvamityāha vāyuriti | sarvadevopalakṣaṇaṃ vāyvādisarvadevarūpastvaṃ prajāpatiścaturāsyaḥ pitāmahastvaṃ tatpitṛtvātprapitāmahastvaṃ bhavasi kaṅkaṇādiṣu kanakasyeva cidacicchaktimatastava kāraṇasya vāyvādiṣu vyāptestattatsarvarūpastvamataḥ sarvanamasyo'sīti mayā tvaṃ namasyase ityāha namo namaḥ ||39||

__________________________________________________________

Like what you read? Consider supporting this website: