Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.40

namaḥ purastādatha pṛṣṭhataste
namo'stu te sarvata eva sarva
anantavīryāmitavikramastvaṃ
sarvaṃ samāpnoṣi tato'si sarvaḥ ||40||

The Subodhinī commentary by Śrīdhara

bhaktiśraddhābhayātiśayena namaskāreṣu tṛptimanadhigacchan punarapi bahuśaḥ praṇamati nama iti | he sarva sarvātman sarvāsu dikṣu tubhyaṃ namo'stu | sarvātmakamupapādayannāha anantaṃ vīryaṃ sāmarthyaṃ yasya tathā | amito vikramaḥ parākramo yasya saḥ | evaṃ bhūtastvaṃ sarvaṃ viśvaṃ samyagantarbahiśca samāpnoṣi vyāpnoṣi | suvarṇamiva kaṭakakuṇḍalādi svakāryaṃ vyāpya vartase tataḥ sarvasvarūpo'si ||40||

The Gūḍhārthadīpikā commentary by Madhusūdana

tubhyaṃ purastādagrabhāge namo'stu tubhyaṃ puro namaḥ syāditi | athaśabdaḥ samuccaye | pṛṣṭhato'pi tubhyaṃ namaḥ syāt | namo'stu te tubhyaṃ sarvata eva sarvāsu dikṣu sthitāya he sarva ! vīryaṃ śarīrabalaṃ vikramaḥ śikṣā śastraprayogakauśalam | ekaṃ vīryādhikaṃ manya uttaikaṃ śikṣayādhikamityukterbhīmaduryodhanayoranyeṣu caikaikaṃ vyavasthitam | tvaṃ tu anantavīryaścāmitavikramaśceti samastamekaṃ padam | anantavīryeti sambodhanaṃ | sarvaṃ samastaṃ jagatsamāpnoṣi samyagekenaa sadrūpeṇāpnoṣi
sarvātmanā vyāpnoṣi tatastasmātsarvo'si tvadatiriktaṃ kimapi nāstītyarthaḥ ||40||

The Sārārthavarṣiṇī commentary by Viśvanātha

sarvaṃ svakāryaṃ jagadāpnoṣi vyāpnoṣi svarṇamiva kaṭakakuṇḍalādikamatastvameva sarvaḥ ||40||

The Gītābhūṣaṇa commentary by Baladeva

bhaktyatiśayena namaskāreṣvalaṃ bhāvamavidan bahukṛtvaḥ praṇamati namaḥ purastāditi | he sarva ! purastātpṛṣṭhataḥ sarvataśca sthitāya te namo namo'stu | ananteti karmadhārayaḥ | vīryaṃ dehabalaṃ vikramastu dhībalaṃ śastraprayogādiprāvīṇyarūpam | ekaṃ vīryādhikaṃ manyataikaṃ śikṣayādhikamiti bhīmaduryodhanāvuddiśyokteḥ | sarvarūpatvehe tumāha sarvaṃ samāpnoṣīti | evamevoktaṃ śrīvaiṣṇave

yo'yaṃ tavāgato deva samīpaṃ devatāgaṇaḥ |
sa tvameva jagatsraṣṭā yataḥ sarvagato bhavān || iti ||40||

__________________________________________________________

Like what you read? Consider supporting this website: