Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.38

tvamādidevaḥ puruṣaḥ purāṇas
tvamasya viśvasya paraṃ nidhānam |
vettāsi vedyaṃ ca paraṃ ca dhāma
tvayā tataṃ viśvamanantarūpa ||38||

The Subodhinī commentary by Śrīdhara

kiṃ ca tvamādideva iti | tvamādidevo devānāmādiḥ | yataḥ purāṇo'nādiḥ puruṣastvam | ataeva tvamasya paraṃ nidhānaṃ layasthānam | tathā viśvasya jñātā tvam | yacca vedyaṃ vastujātaṃ paraṃ ca dhāma vaiṣṇavaṃ padaṃ tadapi tvamevāsi | ataeva he anantarūpa tvayaivedaṃ viśvaṃ tataṃ vyāptam | etaiśca saptabhirhetubhistvameva namaskārya ityarthaḥ ||38||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhaktyudrekātpunarapi stauti tvamiti | tvamādidevo jagataḥ sargahetutvāt | puruṣaḥ pūrayitā | purāṇo'nādiḥ | tvamasya viśvasya paraṃ nidhānaṃ layasthānatvānnidhīyate sarvamasminniti | evaṃ sṛṣṭipralayasthānatvenopādānatvamuktvā sarvajñatvena pradhānaṃ vyāvartayannimittatāmāha vettā veditā sarvasyāsi | dvaitāpattiṃ vārayati yacca vedyaṃ tadapi tvamevāsi vedanarūpe veditari paramārthasambandhābhāvena sarvasya vedyasya kalpitatvāt | ataeva paraṃ ca dhāma yatsaccidānandaghanamavidyātatkāryanirmuktaṃ viṣṇoḥ paramaṃ padaṃ tadapi tvamevāsi | tvayā sadrūpeṇa sphūraṇarūpeṇa ca kāraṇena tataṃ vyāptam
idaṃ svataḥsattāsphūrtiśūnyaṃ viśvaṃ kāryaṃ māyikasambandhenaiva sthitikāla he'nantarūpāparicchinnasvarūpa ||38||

The Sārārthavarṣiṇī commentary by Viśvanātha

nidhānaṃ layasthānaṃ paraṃ dhāma guṇātītaṃ svarūpam ||38||

The Gītābhūṣaṇa commentary by Baladeva

tvamiti | paraṃ nidhānaṃ paramāśrayo nidhīyate'sminiti nirukteḥ | jagati yo vettā yacca vedyaṃ tadubhayaṃ tvameva | kuta evamiti cettatrāha yattvayā viśvamidaṃ tataṃ tadvyāpitvādityarthaḥ | yacca paraṃ dhāma paramavyomākhyaṃ prāpyasthānaṃ tadapi tvameva parākhyatvacchaktivaibhavatvāttasya dhāmnaḥ ||38||

__________________________________________________________

Like what you read? Consider supporting this website: