Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya |
udāsīnavadāsīnamasaktaṃ teṣu karmasu ||9||

The Subodhinī commentary by Śrīdhara

nanvevaṃ nānāvidhāni karmāṇi kurvatastava jīvavadbandhaḥ kathaṃ na syāditi ? ata āha na ca māmiti | tāni viśvasṛṣṭyādīni karmāṇi māṃ na nibadhnanti | karmāsaktirhi baddhahetuḥ cāptakāmatvānmama nāsti | ata udāsīnatvānupapatterudāsīnavatsthitamityuktam ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

ataḥ na ceti | na ca naiva sṛṣṭisthitipralayākhyāni tāni māyāvineva svapnadṛśeva ca mayā kriyamāṇāni māṃ nibandhnanti anugrahanigrahābhyāṃ na sukṛtaduṣkṛtabhāginaṃ kurvanti mithyābhūtatvāt | he dhanañjaya yudhiṣṭhirarājasūyārthaṃ sarvān rājño jitvā dhanamāhṛtavāniti mahān prabhāvaḥ sūcitaḥ protsāhanārtham |

tāni karmāṇi kuto na badhnanti tatrāha udāsīnavadāsīnam | yathā kaścidupekṣako dvayorvivadamānayorjayaparājayāsaṃsargī tatkṛtaharṣaviṣādābhyāmasaṃsṛṣṭo nirvikāra āste tadvannirvikāratayāsīnam | dvayorvivadamānayorihābhāvādupekṣakatvamātrasādharmyeṇa vatipratyayaḥ | ataeva nirvikāratvātteṣu sṛṣṭyādikarmasvasaktamahaṃ karomītyabhimānalakṣeṇa saṅgena rahitaṃ māṃ na nibadnanti karmāṇīti yuktameva | anyasyāpi hi kartṛtvābhāve phalasaṅgābhāve ca karmāṇi na bandhakāraṇānītyuktamanena | tadubhayasattve tu kośakāra iva karmabhirbadhyate mūḍha ityabhiprāyaḥ ||9||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanvevaṃ ca nānākarmāṇi kurvatastava jīvavadbandhaḥ kathaṃ na syād? ata āha na ceti | tāni sṛṣṭyādīni | karmāsaktirhi baddhahetuḥ cāptakāmatvānmama nāsti | udāsīnavaditi | anya udāsīno yathā vivadamānānāṃ duḥkhaśokādisaṃsṛṣṭo na bhavati tathaivāhamityarthaḥ ||9||

The Gītābhūṣaṇa commentary by Baladeva

nanu viṣamāṇi sṛṣṭipoālanalakṣaṇāni vaiṣamyādinā tvāṃ badhnīyuriti cettatrāha na ceti | tāni viṣamasṛṣṭyādīni karmāṇi na mayi vaiṣamyādiprasañjayanti | tatra hetugarbhaviśeṣaṇamudāsīnavaditi | jīvānāṃ devamānavatiryagādibhāve tattadabhyudayatāratamye ca teṣāṃ pūrvārjitāni karmāṇyeva kāraṇāni | ahaṃ tu teṣu viṣameṣu karmasvaudāīnyena sthito'sakta iti na mayi vaiṣamyādidoṣagandhaḥ | evamāha sūtrakāraḥ vaiṣamyanairghṛṇye na [Vs. 2.1.35] ityādinā | udāsīnatve kartṛtvaṃ na siddhyedata uktamudāsīnavaditi ||9||

__________________________________________________________

Like what you read? Consider supporting this website: