Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ |
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ||8||

The Subodhinī commentary by Śrīdhara

nanvasaṅgo nirvikāraśca tvaṃ kathaṃ sṛjasītyapekṣāyāmāha prakṛtimiti | svāṃ svīyāṃ svādhīnāṃ prakṛtimavaṣṭabhyādhiṣṭhāya | pralaye līnaṃ santaṃ caturvidhamimaṃ sarvaṃ bhūtagrāmaṃ karmādiparavaśaṃ punaḥ punarvividhaṃ sṛjāmi | viśeṣeṇa sṛjāmi iti | katham ? prakṛtervaśātprācīnakarmanimittatattatsvabhāvavaśāt ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃnimittā parameśvarastheyaṃ sṛṣṭirna tāvatsvabhogārthā tasya sarvasākṣibhūtacaitanyamātrasya bhoktṛtvābhāvāttathātve saṃsāritveneśvaratvavyāghātāt | nāpyanyo bhoktā yadartheyaṃ sṛṣṭiḥ | cetanāntarābhāvāt | īśvarasyaiva sarvatra jīvarūpeṇa sthitatvāt | acetanasya cābhoktṛtvāt | ataeva nāpavargārthāpi sṛṣṭiḥ | bandhābhāvādapavargavirodhitvāccetyādyanupapattiḥ sṛṣṭermāyāmayatvaṃ sādhayantī nāsmākaṃ pratikūleti na parihartavyetyabhipretya māyāmayatvānmithyātvaṃ prapañcasya vaktumārabhate tribhiḥ prakṛtimiti |

prakṛtiṃ māyākhyāmanirvacanīyāṃ svāṃ svasmin kalpitāmavaṣṭabhya svasattāsphūrtibhyāṃ dṛḍhīkṛtya tasyāḥ prakṛtermāyāyā vaśādavidyāsmitārāgadveṣābhiniveśakāraṇāvaraṇavikṣepātmakaśaktiprabhāvājjāyamānamimaṃ sarvapramāṇasaṃnidhāpitaṃ bhūtagrāmamākāśādibhūtasamudāyamahaṃ māyāvīva punaḥ punarvisṛjāmi vividhaṃ sṛjāmi kalpanāmātreṇa svapnadṛgiva ca svapnaprapañcam ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanvasaṅgo nirvikāraśca tvaṃ kathaṃ sṛjasītyapekṣāyāmāha prakṛtimiti | svāṃ svīyāmavaṣṭabhyādhiṣṭhāya prakṛtervaśātsvīyasvabhāvavaśātprācīnakarmanimittāditi yāvat | avaśaṃ karmādiparatantram ||8||

The Gītābhūṣaṇa commentary by Baladeva

prakṛtimiti | svāmātmīyāṃ triguṇāṃ prakṛtimavaṣṭabhyādhiṣṭhāya saṅkalpamātreṇa mahadādyānmanā pariṇamayyemaṃ caturvidhaṃ bhūtagrāmaṃ visṛjāmi punaḥ punaḥ kāle kāle | kīdṛśamityāha prakṛteḥ prācīnakarmavāsanāyā vaśātprabhāvādavaśaṃ paratantraṃ tathā cācintyaśakterasaṅgasvabhāvasya mama saṅkalpamātreṇa tattatkurvato na tatsaṃsargagandho na ca ko'pi khedaleśa iti ||8||

__________________________________________________________

Like what you read? Consider supporting this website: