Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram |
hetunānena kaunteya jagadviparivartate ||10||

The Subodhinī commentary by Śrīdhara

tadevopapādayati mayeti | mayādhyakṣeṇādhiṣṭhātrā nimittabhūtena prakṛtiḥ sacarācaraṃ viśvaṃ sūyate janayati | anena madadhiṣṭhānena hetunedaṃ jagadviparivartate punaḥ punarjāyate | sannidhimātreṇādhiṣṭhātṛtvātkartṛtvamudāsīnatvaṃ cāviruddhamiti bhāvaḥ ||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhūtagrāmamimaṃ visṛjāmyudāsīnavadāsīnamiti ca parasparaviruddhamiti śaṅkāparihārārthaṃ punarmāyāmayatvameva prakaṭayati mayeti | mayā sarvatodṛśimātrasvarūpeṇāvikriyeṇādhyakṣeṇa niyantrā bhāsakenāvabhāsitā prakṛtistriguṇātmikā sattvāsattvādibhiranirvācyā māyā sūyata utpādayati sacarācaraṃ jaganmāyāvinādhiṣṭhiteva māyā kalpitagajaturagādikam | na tvahaṃ svakāryamāyābhāsanamantareṇa karomi vyāpārāntaram | hetunā nimittenānenādhyakṣatvena he kaunteya ! jagatsacarācaraṃ viparivartate vividhaṃ parivartate janmādivināśāntaṃ dityāderiva kartṛtvābhāvādudāsīnavadāsīnamityuktamiti na virodhaḥ | taduktam

asya dvaitendrajālasya yadupādānakāraṇam |
ajñānaṃ tadupāśritya brahma kāraṇamucyate || iti |

śrutismṛtivādāścātrārthe sahasraśa udāhāryāḥ ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu sṛṣṭyādikartustavedamaudāsīnyaṃ na pratyemītyata āha mayeti | adhyakṣeṇa mayā nimittabhūtena prakṛtiḥ sacarācaraṃ jagatsūyate | prakṛtireva jagatjanayati | mamātrādhyakṣatāmātram | yathā kasyacidambarīṣāderiva bhūpateḥ prakṛtibhireva rājyakṛtyaṃ nirvāhyate | atrodāsīnasya bhūpateḥ sattāmātramiti yathā tasya rājasiṃhāsane sattāmātreṇa vinā prakṛtibhiḥ kimapi na śakyate kartum | tathaiva mamādhiṣṭhānalakṣaṇamadhyakṣatvaṃ vinā prakṛtirapi jaḍā kimapi kartuṃ na śaknotīti bhāvaḥ | anena madadhiṣṭhānena hetunedaṃ jagatviparivartate punaḥ punar
jāyate ||10||

The Gītābhūṣaṇa commentary by Baladeva

tatpratipādayati mayeti | satyasaṅkalpena prakṛtyadhyakṣeṇa mayā sarveśvareṇa jīvapūrvapūrvakarmānuguṇatayā vīkṣitā prakṛtiḥ sacarācaraṃ jagatsūyate janayati | viṣamaguṇā satī anena jīvapūrvakarmānuguṇena madvīkṣaṇena hetunā tajjagadviparivartate punaḥ punarudbhavati | he kaunteya | śrutiścaivamāha
vikārajananīmajñāmaṣṭarūpāmajāṃ dhruvām |
dhyāyate'dhyāsitā tena tanyate preritā punaḥ |
sūyate puruṣārthaṃ ca tenaivādhiṣṭhitā jagat ||

iti sannidhimātreṇādhiṣṭhātṛtvātkartṛtvamudāsaniṃ ca na viruddham | yathā sannidhimātreṇagandhaḥ kṣobhāya jāyate ityādi smaraṇāccaitadevaṃ madadhiṣṭhātṛmātraṃ khalu prekṛterapekṣyam | madvinā kimapi kartuṃ na prabhavetna hyasati rājñaḥ siṃhāsanādhiṣṭhātṛtve tadamātyāḥ kārye prabhavaḥ ||10||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: