Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

avyakto'kṣara ityuktastamāhuḥ paramāṃ gatim |
yaṃ prāpya na nivartante taddhāma paramaṃ mama ||21||

The Subodhinī commentary by Śrīdhara

avināśe pramāṇaṃ darśayannāha avyakta iti | yo bhāvo'vyakto'tīndriyaḥ | akṣaraḥ praveśanāśaśūnya iti | tathākṣarātsaṃbhavatīha viśvaṃ ityādiśrutiṣvakṣara ityuktaḥ | taṃ paramāṃ gatiṃ gamyaṃ puruṣārthamāhuḥ | puruṣānna paraṃ kiṃcitsā kāṣṭhā parā gatiḥ ityādiśrutayaḥ | paramagatitvamevāha yaṃ prāpya na nivartanta iti | tacca mamaiva dhāma svarūpam | mametyupacāre ṣaṣṭhī | rāhoḥ śira itivat | ato'hameva paramā gatirityarthaḥ ||21||

The Gūḍhārthadīpikā commentary by Madhusūdana

yo bhāva ihāvyakta ityakṣara iti cokto'nyatrāpi śrutiṣu smṛtiṣu ca taṃ bhāvamāhuḥ śrutayaḥ smṛtayaśca puruṣānna paraṃ kiṃcitsā kāṣṭhā paramā gatiḥ ityādyāḥ | paramāmutpattivināśaśūnyasvaprakāśaparamānandarūpāṃ gatiṃ puruṣārthaviśrāntim | yaṃ bhāvaṃ prāpya na punarnivartante saṃsārāya taddhāma svarūpaṃ mama viṣṇoḥ paramaṃ sarvotkṛṣṭam | mama dhāmeti rāhoḥ śira itivadbhedakalpanayā ṣaṣṭhī | ato'hameva paramā gatirityarthaḥ ||21||

The Sārārthavarṣiṇī commentary by Viśvanātha

pūrvoktaślokoktamavyaktaśabdaṃ vyācaṣṭe avyakta iti | na kṣaratītyakṣaro nārāyaṇaḥ eko nārāyaṇa āsīnna brahmā na ca śaṅkaraḥ iti śruteḥ | mama paramaṃ dhāma nityaṃ svarūpam | yadvā akṣaraḥ paraṃ dhāma brahmaiva maddhāma mattejorūpam ||21||

The Gītābhūṣaṇa commentary by Baladeva

yo bhāvo mayehāvyakta ityakṣara iti cocyate taṃ vedāntāḥ paramāṃ gatimāhuḥ puruṣānna paraṃ kiṃcitsā kāṣṭhā paramā gatiḥ ityādau | yaṃ bhāvaṃ prāpyopetya janāḥ punarna nivartante janma nāpnuvanti sa bhāvo'hamevetyāha taditi | tanmamaiva dhāma svarūpaṃ paramaṃ śrīmatṣaṣṭhīyaṃ caitanyamātmanaḥ svarūpamitivadavagantavyā ||21||

__________________________________________________________

Like what you read? Consider supporting this website: