Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

parastasmāttu bhāvo'nyo'vyakto'vyaktātsanātanaḥ |
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ||20||

The Subodhinī commentary by Śrīdhara

lokānāmanityatvaṃ prapañcya parameśvarasvarūpasya nityatvaṃ prapañcayati para iti dvābhyām | tasmāccarācarakāraṇabhūtādavyaktātparastasyāpi kāraṇabhūto yo'nyastadvilakṣaṇo'vyaktaścakṣurādyagocaro bhāvaḥ sanātano'nādiḥ | sa tu sarveṣu kāryakāraṇalakṣaṇeṣu bhūteṣu naśyatvapi na vinaśyati ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

eamavaśānāmutpattivināśapradarśanenābrahmabhuvanāllokāḥ punarāvartina ityetadvyākhyātamadhunā māmupetya punarjanma na vidyata ityetadvyācaṣṭe dvābhyāṃ parastasmāditi | tasmāccarācarasthūlaprapañcakāraṇabhūtāddhiraṇyagarbhākhyādavyaktātparo vyatiriktaḥ śreṣṭho tasyāpi kāraṇabhūtaḥ | vyatireke'pi sālakṣaṇyaṃ syāditi netyāhaanyo'tyantavilakṣaṇaḥ na tasya pratimā asti iti śruteḥ | avyakto rūpādihīnatayā cakṣurādyagocaro bhāvaḥ kalpiteṣu sarveṣu kāryeṣu sadrūpeṇānugataḥ | ataeva sanātano nityaḥ | tuśabdo heyādanityādavyaktādupādeyatvaṃ ntiyasyāvyaktasya
vailakṣaṇyaṃ sūcayati | etādṛśo yo bhāvaḥ sa hiraṇyagarbha iva sarveṣu bhūteṣu naśyatsvapi na vinaśyati utpadyamāneṣvapi notpadyata ityarthaḥ | hiraṇyagarbhasya tu kāryasya bhūtābhimānitvāttadutpattivināśābhyāṃ yuktāvevotpattivināśau na tu tadanabhimānino'kāryasya parameśvarasyeti bhāvaḥ ||20||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasmāduktalakṣaṇādavyaktātprajāpaterhiraṇyagarbhātsakāśātparaḥ śreṣṭaḥ | hiraṇyagarbhasyāpi kāraṇabhūto yo'nyaḥ khalvavyakto bhāvaḥ sanātano'nādiḥ ||20||

The Gītābhūṣaṇa commentary by Baladeva

tadevaṃ karmatantrāṇāṃ janmavināśadarśanena ābrahmabhuvanātityetadvivṛtam | atha māmupetyaitadvivṛṇoti parastasmāditi | tasmādutkarūpādavyaktādbrahmaṇo hiraṇyagarbhādanyo yo bhāvaḥ padārthaḥ paraḥ śreṣṭhastato'tyantavilakṣaṇastasyopāsya ityarthaḥ | ativailakṣaṇyamāha avyakta iti | ātamvigrahatvātpratyakityarthaḥ | prasāditastu pratyakṣo'pi bhavatītyuktaṃ prāk | sanātano'nādiḥ | sa khalu hiraṇyagarbhaparyanteṣu sarveṣu bhūteṣu na vinaśyati ||20||

__________________________________________________________

Like what you read? Consider supporting this website: