Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

parastasmāttu bhāvo'nyo'vyakto'vyaktātsanātanaḥ |
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ||20||

The Subodhinī commentary by Śrīdhara

lokānāmanityatvaṃ prapañcya parameśvarasvarūpasya nityatvaṃ prapañcayati para iti dvābhyām | tasmāccarācarakāraṇabhūtādavyaktātparastasyāpi kāraṇabhūto yo'nyastadvilakṣaṇo'vyaktaścakṣurādyagocaro bhāvaḥ sanātano'nādiḥ | sa tu sarveṣu kāryakāraṇalakṣaṇeṣu bhūteṣu naśyatvapi na vinaśyati ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

eamavaśānāmutpattivināśapradarśanenābrahmabhuvanāllokāḥ punarāvartina ityetadvyākhyātamadhunā māmupetya punarjanma na vidyata ityetadvyācaṣṭe dvābhyāṃ parastasmāditi | tasmāccarācarasthūlaprapañcakāraṇabhūtāddhiraṇyagarbhākhyādavyaktātparo vyatiriktaḥ śreṣṭho tasyāpi kāraṇabhūtaḥ | vyatireke'pi sālakṣaṇyaṃ syāditi netyāhaanyo'tyantavilakṣaṇaḥ na tasya pratimā asti iti śruteḥ | avyakto rūpādihīnatayā cakṣurādyagocaro bhāvaḥ kalpiteṣu sarveṣu kāryeṣu sadrūpeṇānugataḥ | ataeva sanātano nityaḥ | tuśabdo heyādanityādavyaktādupādeyatvaṃ ntiyasyāvyaktasya
vailakṣaṇyaṃ sūcayati | etādṛśo yo bhāvaḥ sa hiraṇyagarbha iva sarveṣu bhūteṣu naśyatsvapi na vinaśyati utpadyamāneṣvapi notpadyata ityarthaḥ | hiraṇyagarbhasya tu kāryasya bhūtābhimānitvāttadutpattivināśābhyāṃ yuktāvevotpattivināśau na tu tadanabhimānino'kāryasya parameśvarasyeti bhāvaḥ ||20||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasmāduktalakṣaṇādavyaktātprajāpaterhiraṇyagarbhātsakāśātparaḥ śreṣṭaḥ | hiraṇyagarbhasyāpi kāraṇabhūto yo'nyaḥ khalvavyakto bhāvaḥ sanātano'nādiḥ ||20||

The Gītābhūṣaṇa commentary by Baladeva

tadevaṃ karmatantrāṇāṃ janmavināśadarśanena ābrahmabhuvanātityetadvivṛtam | atha māmupetyaitadvivṛṇoti parastasmāditi | tasmādutkarūpādavyaktādbrahmaṇo hiraṇyagarbhādanyo yo bhāvaḥ padārthaḥ paraḥ śreṣṭhastato'tyantavilakṣaṇastasyopāsya ityarthaḥ | ativailakṣaṇyamāha avyakta iti | ātamvigrahatvātpratyakityarthaḥ | prasāditastu pratyakṣo'pi bhavatītyuktaṃ prāk | sanātano'nādiḥ | sa khalu hiraṇyagarbhaparyanteṣu sarveṣu bhūteṣu na vinaśyati ||20||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: