Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā |
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ||22||

The Subodhinī commentary by Śrīdhara

tatprāptau ca bhaktirantaraṅgopāya ityuktamevetyāha puruṣa iti | sa cāhaṃ paraḥ puruṣo'nanyayā | na vidyate'nyaḥ śaraṇatvena yasyāṃ tayaikāntabhaktyaiva labhyaḥ | nānyathā | paratvamevāha yasya kāraṇabhūtasyāntarmadhye bhūtāni sthitāni | yena ca kāraṇabhūtenedaṃ sarvaṃ jagattataṃ vyāptam ||22||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīmananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ tasyāhaṃ sulabhaḥ iti prāguktaṃ bhaktiyogameva tatprāptyupāyamāha puruṣa sa iti | sa paro niratiśayaḥ puruṣaḥ paramātmāhamevānanyayā na vidyate'nyho viṣayo yasyāṃ tayā premalakṣaṇayā bhaktyaiva labhyo nānyathā |sa ka ityapekṣāyāmāha yasya purusasyāntaḥsthānyantarvartīni bhūtāni sarvāṇi kāryāṇi kāraṇāntarvartitvātkāryasya | ataeva yena puruṣeṇa sarvamidaṃ kāryajātaṃ tataṃ vyāptam

yasmātparaṃ nāparamasti kiṃcidyasmānnāṇīyo na jyāyo'sti kaścit |
vṛkṣa eva stabdho divi tisṭhatyekastenedaṃ pūrṇaṃ puruṣeṇa sarvam |
yatkiṃcitjagatsarvaṃ dṛśyate śrūyate'pi |
antarbahiśca tatsarvaṃ vyāpya nārāyaṇaḥ sthitaḥ ||
sa paryagācchukramityādiśrutibhyaśca ||22||

The Sārārthavarṣiṇī commentary by Viśvanātha

sa ca madaṃśaḥ paramaḥ puruṣaḥ | na vidyate'nyatkarmayogakāmanādikaṃ yasyāṃ tayaiva | ataeva pūrvaṃ mayoktaṃ ananyacetāḥ satatamiti bhāvaḥ ||22||

The Gītābhūṣaṇa commentary by Baladeva

atprāptau bhakteḥ sūpāyatvamāha puruṣaḥ sa iti | sa mallakṣaṇaḥ puruṣo'nanyayā tadekāntayā ananyacetāḥ satatamiti pūrvoditayā bhaktyaiva labhyo labdhuṃ śakyo yogabhaktyā tu duḥśakyā tatprāptirityarthaḥ | tallakṣaṇamāha yasyeti | sarvamidaṃ jagatyena tataṃ vyāptam | śrutiścaivamāha

eko vaśī sarvagaḥ kṛṣṇa īḍya
eko'pi san bahudhā yo'vabhāti |
vṛkṣa iva stabdho divi tiṣṭhatyekas
tenedaṃ pūrṇaṃ puruṣeṇa sarvam || ityādyā ||22||

__________________________________________________________

Like what you read? Consider supporting this website: