Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā |
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ||22||

The Subodhinī commentary by Śrīdhara

tatprāptau ca bhaktirantaraṅgopāya ityuktamevetyāha puruṣa iti | sa cāhaṃ paraḥ puruṣo'nanyayā | na vidyate'nyaḥ śaraṇatvena yasyāṃ tayaikāntabhaktyaiva labhyaḥ | nānyathā | paratvamevāha yasya kāraṇabhūtasyāntarmadhye bhūtāni sthitāni | yena ca kāraṇabhūtenedaṃ sarvaṃ jagattataṃ vyāptam ||22||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīmananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ tasyāhaṃ sulabhaḥ iti prāguktaṃ bhaktiyogameva tatprāptyupāyamāha puruṣa sa iti | sa paro niratiśayaḥ puruṣaḥ paramātmāhamevānanyayā na vidyate'nyho viṣayo yasyāṃ tayā premalakṣaṇayā bhaktyaiva labhyo nānyathā |sa ka ityapekṣāyāmāha yasya purusasyāntaḥsthānyantarvartīni bhūtāni sarvāṇi kāryāṇi kāraṇāntarvartitvātkāryasya | ataeva yena puruṣeṇa sarvamidaṃ kāryajātaṃ tataṃ vyāptam

yasmātparaṃ nāparamasti kiṃcidyasmānnāṇīyo na jyāyo'sti kaścit |
vṛkṣa eva stabdho divi tisṭhatyekastenedaṃ pūrṇaṃ puruṣeṇa sarvam |
yatkiṃcitjagatsarvaṃ dṛśyate śrūyate'pi |
antarbahiśca tatsarvaṃ vyāpya nārāyaṇaḥ sthitaḥ ||
sa paryagācchukramityādiśrutibhyaśca ||22||

The Sārārthavarṣiṇī commentary by Viśvanātha

sa ca madaṃśaḥ paramaḥ puruṣaḥ | na vidyate'nyatkarmayogakāmanādikaṃ yasyāṃ tayaiva | ataeva pūrvaṃ mayoktaṃ ananyacetāḥ satatamiti bhāvaḥ ||22||

The Gītābhūṣaṇa commentary by Baladeva

atprāptau bhakteḥ sūpāyatvamāha puruṣaḥ sa iti | sa mallakṣaṇaḥ puruṣo'nanyayā tadekāntayā ananyacetāḥ satatamiti pūrvoditayā bhaktyaiva labhyo labdhuṃ śakyo yogabhaktyā tu duḥśakyā tatprāptirityarthaḥ | tallakṣaṇamāha yasyeti | sarvamidaṃ jagatyena tataṃ vyāptam | śrutiścaivamāha

eko vaśī sarvagaḥ kṛṣṇa īḍya
eko'pi san bahudhā yo'vabhāti |
vṛkṣa iva stabdho divi tiṣṭhatyekas
tenedaṃ pūrṇaṃ puruṣeṇa sarvam || ityādyā ||22||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: