Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ |
karmibhyaścādhiko yogī tasmādyogī bhavārjuna ||46||

The Subodhinī commentary by Śrīdhara

yasmādevaṃ tasmāttapasvibhya iti | tapasvibhyaḥ kṛcchracāndrāyaṇāditaponiṣṭhebhyaḥ | jñānibhyaḥ śāstrajñānavidbhyo'pi | karmibhya iṣṭapūrtādikarmakāribhyo'pi | yogī śreṣṭho mamābhimataḥ | tasmāttvaṃ yogī bhava ||46||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ yogī stūyate'rjunaṃ prati śraddhātiśayotpādanapūrvakaṃ yogaṃ vidhātuṃ tapasvibhya iti | tapasvibhyaḥ kṛcchracāndrāyaṇāditapaḥparāyaṇebhyo'pi adhika utkṛṣṭo yogī tattvajñānotpattyanantaraṃ manonāśavāsanākṣayakārī |

vidyayā ta ārohanti yatra kāmāḥ parāgatāḥ |
na tatra dakṣiṇā yānti nāvadvāṃsastapasvinaḥ || iti śruteḥ |

ataeva karmibhyo dakṣiṇāsahitajyotiṣṭomādikarmānuṣṭhānebhyaścādhiko yogī | karmiṇāṃ tapasvināṃ cājñatvena mokṣānarhatvāt |

jñānibhyo'pi parokṣajñānavadbhyo'pi aparokṣajñānavānadhiko mato yogī | evamaparokṣajñānavadbhyo'pi manonāśavāsanākṣayābhāvādajīvanmuktebhyo manonāśavāsanākṣayavattvena jīvanmukto yogyadhiko mato mama saṃyataḥ | yasmādevaṃ tasmādadhikādhikaprayatnabalāttvaṃ yogabhraṣṭa idānīṃ tattvajñānamanonāśavāsanākṣayairyugapatsaṃpāditairyogī jīvamukto yaḥ sa yogī paramo mata iti prāguktaḥ sa tādṛśo bhava sādhanaparipākāt | he'rjuneti śuddheti sabodhanārthaḥ ||46||

The Sārārthavarṣiṇī commentary by Viśvanātha

karmajñānataopyogavatāṃ madhye kaḥ śreṣṭha ityapekṣāyāmāha tapasvibhyaḥ kṛcchracāndrāyaṇāditaponiṣṭhebhyaḥ | jñānibhyaḥ brahmopāsakebhyo'pi yogī paramātmopāsako'dhiko mata iti mamedameva matamiti bhāvaḥ | yadi jñānibhyo'pyadhikastadā kimuta karmibhya ityāha karmibhyaśceti ||46||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ jñānagarbho niṣkāmakarmayogo'ṣṭāṅgayogaśirasko mokṣahetustādṛśādyogādvibhraṣṭsyāntatastatphalaṃ bhavedityabhidhāya yoginaṃ stauti tapasvibhya iti | tapasvibhyaḥ kṛcchrāditapaḥparebhyaḥ jñānibhyo'rthaśāstravidbhyaḥ karmibhyaḥ sakāmeṣṭāpūrtyādikṛdbhyaśca yogī maduktayogānuṣṭhātādhikaḥ śreṣṭho mataḥ | ātmajñānavaidhuryeṇa mokṣānarhebhyastapasvyādibhyo madukto yogī samuditātmajñānatvena mokṣārhatvātśreṣṭhaḥ ||46||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: