Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)
Verse 6.46
tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ |
karmibhyaścādhiko yogī tasmādyogī bhavārjuna ||46||
The Subodhinī commentary by Śrīdhara
yasmādevaṃ tasmāttapasvibhya iti | tapasvibhyaḥ kṛcchracāndrāyaṇāditaponiṣṭhebhyaḥ | jñānibhyaḥ śāstrajñānavidbhyo'pi | karmibhya iṣṭapūrtādikarmakāribhyo'pi | yogī śreṣṭho mamābhimataḥ | tasmāttvaṃ yogī bhava ||46||
The Gūḍhārthadīpikā commentary by Madhusūdana
idānīṃ yogī stūyate'rjunaṃ prati śraddhātiśayotpādanapūrvakaṃ yogaṃ vidhātuṃ tapasvibhya iti | tapasvibhyaḥ kṛcchracāndrāyaṇāditapaḥparāyaṇebhyo'pi adhika utkṛṣṭo yogī tattvajñānotpattyanantaraṃ manonāśavāsanākṣayakārī |
vidyayā ta ārohanti yatra kāmāḥ parāgatāḥ |
na tatra dakṣiṇā yānti nāvadvāṃsastapasvinaḥ || iti śruteḥ |
ataeva karmibhyo dakṣiṇāsahitajyotiṣṭomādikarmānuṣṭhānebhyaścādhiko yogī | karmiṇāṃ tapasvināṃ cājñatvena mokṣānarhatvāt |
jñānibhyo'pi parokṣajñānavadbhyo'pi aparokṣajñānavānadhiko mato yogī | evamaparokṣajñānavadbhyo'pi manonāśavāsanākṣayābhāvādajīvanmuktebhyo manonāśavāsanākṣayavattvena jīvanmukto yogyadhiko mato mama saṃyataḥ | yasmādevaṃ tasmādadhikādhikaprayatnabalāttvaṃ yogabhraṣṭa idānīṃ tattvajñānamanonāśavāsanākṣayairyugapatsaṃpāditairyogī jīvamukto yaḥ sa yogī paramo mata iti prāguktaḥ sa tādṛśo bhava sādhanaparipākāt | he'rjuneti śuddheti sabodhanārthaḥ ||46||
The Sārārthavarṣiṇī commentary by Viśvanātha
karmajñānataopyogavatāṃ madhye kaḥ śreṣṭha ityapekṣāyāmāha tapasvibhyaḥ kṛcchracāndrāyaṇāditaponiṣṭhebhyaḥ | jñānibhyaḥ brahmopāsakebhyo'pi yogī paramātmopāsako'dhiko mata iti mamedameva matamiti bhāvaḥ | yadi jñānibhyo'pyadhikastadā kimuta karmibhya ityāha karmibhyaśceti ||46||
The Gītābhūṣaṇa commentary by Baladeva
evaṃ jñānagarbho niṣkāmakarmayogo'ṣṭāṅgayogaśirasko mokṣahetustādṛśādyogādvibhraṣṭsyāntatastatphalaṃ bhavedityabhidhāya yoginaṃ stauti tapasvibhya iti | tapasvibhyaḥ kṛcchrāditapaḥparebhyaḥ jñānibhyo'rthaśāstravidbhyaḥ karmibhyaḥ sakāmeṣṭāpūrtyādikṛdbhyaśca yogī maduktayogānuṣṭhātādhikaḥ śreṣṭho mataḥ | ātmajñānavaidhuryeṇa mokṣānarhebhyastapasvyādibhyo madukto yogī samuditātmajñānatvena mokṣārhatvātśreṣṭhaḥ ||46||
__________________________________________________________