Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

prayatnādyattu yogī saṃśuddhakilbiṣaḥ |
anekajanmasaṃsiddhastato yāti parāṃ gatim ||45||

The Subodhinī commentary by Śrīdhara

prayatnāditi | yadaivaṃ mandaprayatno'pi yogī parāṃ gaitṃ yāti tadā yastu yogī prayatnāduttarottaramadhikaṃ yoge yatamāno yatnaṃ kurvan yogenaiva saṃśuddhakilbiṣo vidhūtapāpaḥ so'nekeṣu janmasūcitena yogena saṃsiddhaḥ samyagjñānī bhūtvā tataḥ śreṣṭhāṃ gatiṃ yātīti kiṃ vaktavyamityarthaḥ ||45||

The Gūḍhārthadīpikā commentary by Madhusūdana

yadā caivaṃ prathamabhūmikāyāṃ mṛto'pi anekabhogavāsanāvyavahitamapi vividhapramādakāraṇavati mahārājakule'pi janma labdhvāpi yogabhraṣṭaḥ pūrvopacitajñānasaṃskāraprābalyena karmādhikāramatikramya jñānādhikārī bhavati tadā kimu vaktavyaṃ dvitīyāyāṃ tṛtīyāyāṃ bhūmikāyāṃ mṛto viṣayabhogānte labdhamahārājakulajanmā yadi bhogamakṛtvaiva labdhabrahmavidbrāhmaṇakulajanmā yogabhraṣṭaḥ karmādhikārātikrameṇa jñānādhikārī bhūtvā tatsādhanāni sampādya tatphalalābhena saṃsārabandhanānmucyata iti | tadetadāhprayatnāditi | prayatnātpūrvakṛtādapyadhikamadhikaṃ yatamānaḥ prayatnātirekaṃ
kurvan yogī pūrvopacitasaṃskāravāṃstenaiva yogaprayatnapuṇyena saṃśuddhakilbiṣo dhautajñānapratibandhakapāpamalaḥ | ataeva saṃskāropacayātpuṇyopacayāccānekairjanmabhiḥ saṃsiddhaḥ saṃskārātirekeṇa puṇyātirekeṇa ca prāptacaramajanmā tataḥ sādhanaparipākādyāti parāṃ prakṛṣṭāṃ gatiṃ muktim | nāstyevātra kaścitsaṃśaya ityarthaḥ ||45||

The Sārārthavarṣiṇī commentary by Viśvanātha

evaṃ yogabhraṃśe kāraṇaṃ yatnaśaithilyameva ayatiḥ śraddhayopetaḥ ityuktaḥ | tasya ca yatnaśaithilyavato yogabhraṣṭasya janmāntare punaryogaprāptirevoktā, na tu saṃsiddhiḥ | saṃsiddhistu yāvadbhirjanmabhistasya yogasya paripākaḥ syāt | tāvadbhirevetyavasīyate | yastu na kadācidapi yoge śaithilyaprayatnaḥ | sa na yogabhraṣṭaśabdavācyaḥ | kintu

bahujanmavipakvena samyagyogasamādhinā |
draṣṭuṃ yatante yatayaḥ śūnyāgāreṣu yatpadam || [BhP 3.24.28]

iti kardamokteḥ so'pi naikena janmanā sidhyatītyāha prayatnādyatamānaḥ prakṛṣṭayatnādapi yatnavānityarthaḥ | tukāraḥ pūrvoktādyogabhraṣṭādasya bhedaṃ bodhayati | saṃśuddhakilbiṣaḥ samyagparipakvakaṣāyaḥ | so'pi naikena janmanā sidhyatīti saḥ | parāṃ gatiṃ mokṣam ||45||

The Gītābhūṣaṇa commentary by Baladeva

athāmutrikīṃ sukhasampattimāha prayatnāditi | pūrvakṛtādapi prayatnādadhikamadhikaṃ yatamānaḥ pūrvavighnabhayātprayatnādhikyaṃ kurvan yogī tenopacitena prayatnena saṃśuddhakilbiṣo nidhautanikhilānyavāsanaḥ | evamanekairjanmabhiḥ saṃsiddhaḥ paripakvayogo yogaparipākādeva hetoḥ parāṃ svaparātmāvalokalakṣaṇāṃ gatiṃ muktiṃ yāti ||45||

__________________________________________________________

Like what you read? Consider supporting this website: