Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

saṃkalpaprabhavān kāmāṃstyaktvā sarvānaśeṣataḥ |
manasaivendriyagrāmaṃ viniyamya samantataḥ ||24||

The Subodhinī commentary by Śrīdhara

kiṃ ca saṅkalpeti | saṃkalpātprabhavo yeṣāṃ tān yogapratikūlān sarvān kāmānaśeṣataḥ savāsanāṃstyaktvā manasaiva viṣayadoṣadarśinā sarvataḥ prasarantamindriyasamūhaṃ viśeṣeṇa niyamya | yogo yoktavya iti pūrveṇānvayaḥ ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ ca kṛtvā yogo'bhyasnīyaḥ ? saṅkalpo duṣṭeṣvapi viṣayeṣvaśobhanatvādarśanena śobhanādhyāsaḥ | tasmācca saṅkalpādidaṃ me syādidaṃ me syādityevaṃrūpāḥ kāmāḥ prabhavanti | tān śobhanādhyāsaprabhavān viṣayābhilāṣān vicārajanyāśobhanatvaniścayena śobhanādhyāsabādhāddṛṣṭeṣu srakcandanavanitādiṣvadṛṣṭeṣu cendralokapārijātāpsaraḥprabhṛtiṣu śvavāntapāyasavatsvata eva sarvān brahmalokaparyantānaśeṣato niravaśeṣān savāsanāṃstyaktvā, ataeva kāmapūrvakatvādindiryapravṛttestadapāye sati vivekayuktena
manasaivendriyaprāptaṃ cakṣurādikaraṇasamūhaṃ viniyamya samantataḥ sarvebhyo viṣayebhyaḥ pratyāhṛtya śanaiḥ śanairuparamedityanvayaḥ ||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

etādṛśayogābhyāse pravṛttasya prāthamikaṃ kṛtyamantyaṃ ca kṛtyamāha saṅkalpeti dvābhyām | kāmāṃstyaktveti prāthamikaṃ kṛtyam | na kiṃcidapi cintayedityantyaṃ kṛtyam ||2425||

The Gītābhūṣaṇa commentary by Baladeva

sa yogaḥ prārambhadaśāyāṃ niścayena prayatne kṛte saṃsetsyatyevetyadhyavasāyena yoktavyo'nuṣṭheyaḥ | ātmanyayogatvamananaṃ nirvedastadrahitena cetasā hṛtāṇḍārṇavaśoṣakatpakṣivatsotsāhenetyarthaḥ | etādṛśaṃ yogamārabhamāṇasya prāthamikaṃ kṛtyamāha saṅkalpeti | saṅkalpātprabhavo yeṣāṃ tān yogavirodhinaḥ kāmān viṣayānaśeṣataḥ savāsanāṃstyaktvā | sphuṭamanyat | manasā viṣayadoṣadarśinā ||24||

__________________________________________________________

Like what you read? Consider supporting this website: