Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam
tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ||15||

The Subodhinī commentary by Śrīdhara

tathā karmeti | tacca yajamānādivyāpārarūpaṃ karma brahmodbhavaṃ viddhi | brahma vedaḥ | tasmātpravṛttaṃ jānīhi | asya mahato bhūtasya niḥśvasitametadṛgvedo yajurveaḥ sāmavedo |thāṅgīrasaḥ iti śruteḥ | yata evamakṣarādeva yajñapravṛtteratyantamabhipreto yajñaḥ, tasmātsarvagatamapyakṣaraṃ brahma nityaṃ sarvadā yajñe pratiṣṭhitam | yajñenopāyabhūtena prāpyata iti yajñe pratiṣṭhitamucyata iti | udyamasthā sadā lakṣmīritivat | yadvā, jagaccakrasya mūlaṃ karma tasmātsarvagataṃ mantrārthavādaiḥ sarveṣu siddhārthapratipādakeṣu bhūtārthākhyānādiṣu
gataṃ sthitamapi vedākhyaṃ brahma sarvadā yajñe tātparyarūpeṇa pratiṣṭhitam | ato yajñādi karma kartavyamityarthaḥ ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

taccāpūrvotpādakam | brahmodbhavaṃ brahma vedaḥ sa evodbhavaḥ pramāṇaṃ yasya tattathā | vedavihitameva karmāpūrvasādhanaṃ jānīhi | na tvanyatpāṣaṇḍapratipāditamityarthaḥ | nanu pāṣaṇḍaśāstrāpekṣayā vedasya kiṃ vailakṣaṇyaṃ yato vedapratipādita eva dharmo nānya ityata āha brahma vedākhyamakṣarasamudbhavamakṣarātparamātmano nirdoṣātpuruṣaniḥśvāsanyāyenābuddhipūrvaṃ samudbhava āvirbhāvo yasya tadakṣarasamudbhavam | tathā cāpauruṣeyatvena nirastasamastadoṣāśaṅkaṃ vedavākyaṃ pramitijanakamiti bhāvaḥ
| tathā ca śrutiḥ asya mahato bhūtasya niḥśvasitametadṛgvedo yajurveaḥ sāmavedo'thāṅgīrasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇyanuvyākhānāni vyākhyānānyasyaivaitāni niḥśvasitāni [BAU 2.4.10] iti |

tasmātsākṣātparamātmasamudbhavatayā sarvagataṃ sarvaprakāśakaṃ nityamavināśi ca brahma vedākhyaṃ yajñe dharmākhye'tīndriye pratiṣṭhitaṃ tātparyeṇa | ataḥ pāṣaṇḍapratipāditopadharmaparityāgena vedabodhita eva dharmo'nuṣṭheya ityarthaḥ ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasya karmaṇo heturbrahma vedaḥ | vedoktavidhivākyaśravaṇādeva yajñaṃ prati vyāpārotpattestasya vedasya heturakṣaraṃ brahma | brahmata eva vedotpatteḥ | tathā ca śrutiḥ asya mahato bhūtasya niḥśvasitametadṛgvedo yajurveaḥ sāmavedo |thāṅgīrasaḥ iti | tasmātsarvagataṃ brahma yajñe pratiṣṭhitamiti yajñena brahmāpi prāpyata iti bhāvaḥ | atra yadyapi kāryakāraṇabhāvenānnādyā brahmaparyantāḥ padārtho uktāstadapi teṣu madhye yajña eta vidheyatvena śāstreṇocyata iti | sa eva prastutaḥ

agnau prāstāhutiḥ samyagādityamupatiṣṭhate |
ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ || iti smṛteḥ ||15||

The Gītābhūṣaṇa commentary by Baladeva

tacca ṛtvigādivyāpārarūpakarmabrahmodbhavaṃ viddhi | brahmavedastasmāttatpravṛttiṃ jānīhītyarthaḥ | tacca vedarūpaṃ brahma akṣarātpareśātsamudbhavaṃ prakaṭaṃ viddhi | asya mahato bhūtasya niḥśvasitametadṛgvedo yajurveaḥ sāmavedo |thāṅgīrasaḥ ityādiśravaṇāt | yasmātsvasṛṣṭaprajopajīvanātipriyo yajñastasmātsarvagataṃ nikhilavyāpakamapi brahma nityaṃ sarvadā yajñe pratiṣṭhitaṃ tenaiva tatprāpyata ityarthaḥ ||15||

__________________________________________________________

Like what you read? Consider supporting this website: