Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ |
anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk ||10||
śrīdharaḥ prajāpativacanādapi karmakartaiva śreṣṭha ityāha sahayajñā iti | yañena saha vartanta iti sahayajñāḥ yajñādhikṛtā brāhmaṇādiprajāḥ purā sargādau sṛṣṭvā idamuvāca brahmā anena yajñena prasaviṣyadhvam | prasavo hi vṛddhiḥ | uttarottarābhivṛddhiṃ labhadhvamityarthaḥ | tatra hetuḥ | eṣa yajño vo yuṣmākamiṣṭakāmadhuk | iṣṭān dogdhīti tathā | abhīṣṭabhogaprado'stu ityarthaḥ | atra ca yajñagrahaṇamāvaśyakakarmopalakṣaṇārtham | kāmyakarmapraśaṃsā tu prakaraṇe'saṅgatāpi sāmānyato'karmaṇaḥ karma śreṣṭhamityetadarthamityadoṣaḥ ||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

prajāpativacanādapyadhikṛtena karma kartavyamityāha sahayajñā ityādicaturbhiḥ | saha yajñena vihitakarmakalāpena vartanta iti sahayajñā samādhikṛtā iti yāvat | vopasarjanasya [Pāṇ 6.3.82] iti pakṣe sādeśābhāvaḥ | prajāstrīn varṇān purā kalpādau sṛṣṭvovāca prajānāṃ patiḥ sraṣṭā | kimuvācetyāha anena yajñena svāśramocitadharmeṇa prasaviṣyadhvaṃ prasūyadhvam | prasavo vṛddhiḥ | uttarottarāmabhivṛddhiṃ labhadhvamityarthaḥ | kathamanena vṛddhiḥ syādityāha eṣa yajñākhyo dharmo vo yuṣmākamiṣṭakāmadhuk | iṣṭānabhimatān kāmān kāmyāni phalāni dogdhi prāpayatīti tathā | abhīṣṭabhogaprado'stvity
arthaḥ |

atra yadyapi yajñagrahaṇamāvaśyakakarmopalakṣaṇārthamakaraṇe pratyavāyasyāgre kathanāt | kāmyakarmaṇāṃ ca prakṛte prastāvo nāstyeva karmaphalaheturbhūrityanena nirākṛtatvāt | tathāi nityakarmaṇāmānuṣaṅgikaphalasadbhāvāt | eṣa vo'stviṣṭakāmadhukityupapadyate | tathā ca āpastambaḥ smarati tadyathāmre phalārthe nimitte chāyāgandhāvanūtpadyete evaṃ dharmaṃ caryamāṇamarthā anūtpadyante no cedanūtpadyante na dharmahānirbhavati iti | phalasadbhāve'pi tadabhisandhyanabhisandhibhyāṃ kāmyanityayorviśeṣaḥ | anabhisaṃhitasyāpi vastusvabhāvādutpattau na viśeṣaḥ | vistareṇa cāgre pratipādayiṣyate ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadevāśuddhacittau niṣkāmaṃ karmaiva kuryānna tu sannyāsamityuktam | idānīṃ yadi ca niṣkāmo'pi bhavituṃ na śaknuyāttadā sakāmamapi dharmaṃ viṣṇvarpitaṃ kuryānna tu karmatyāgamityāha saheti saptabhiḥ | yajñena sahitāḥ sahayajñāḥ vopasarjanasya iti sahasyādeśābhāvaḥ | purā viṣṇvarpitadharmakāriṇīḥ prajāḥ sṛṣṭvā brahmovāca anena dharmeṇa prasaviṣyadhvaṃ prasavo vṛddhiruttarottaramativṛddhiṃ labhadhvamityarthaḥ | tāsāṃ sakāmatvamabhilakṣyāha eṣa yajño va iṣṭakāmadhugabhīṣṭabhogaprado
'stvityarthaḥ ||10||

The Gītābhūṣaṇa commentary by Baladeva

ayajñeśeṣeṇa dehayātrāṃ kurvato doṣamāha saheti | prajāpatiḥ sarveśvaro viṣṇuḥ patiṃ viśvasyātmeśvaramityādiśruteḥ | brahma prajānāṃ patiracyuto'sāvityādismaraṇācca | purā ādisarge sahayajñā yajñaiḥ sahitā devamānavādirūpāḥ prajāḥ sṛṣṭvā nāmarūpavibhāgaśūnyāḥ prakṛtiśaktike svasmin vilīnāḥ puruṣārthāyogyāstāstatsampādakanāmarūpabhājo vidhāya yajñaṃ tannirūpakaṃ vedaṃ ca prakāśyetyarthaḥ | tāḥ pratīdamuvāca kāruṇikaḥ | anena vedoktena madarpitena yajñena yūyaṃ prasaviṣyadhvam | prasavo vṛddhiḥ
svavṛddhiṃ bhajadhvamityarthaḥ | eṣa madarpito yajño vo yuṣmākamiṣṭakāmadhukhṛdviśuddhyātmajñānadehayātrāsampādanadvārā vāñchitamokṣaprado'stu ||10||

__________________________________________________________

Like what you read? Consider supporting this website: