Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

devān bhāvayatānena te devā bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ||11||

The Subodhinī commentary by Śrīdhara

kathamiṣṭakāmadogdhā yajño bhavediti ? tatrāha devāniti | anena yajñena devān bhāvayata | havirbhāgaiḥ saṃvardhayata te ca devā vo yuṣmān saṃvardhayantu vṛṣṭyādinā annotpattidvāreṇa | evamanyonyaṃ saṃvardhayanto devāśca yūyaṃ ca parasparaṃ śreyo'bhīṣṇamarthamavāpsyatha prāpsyatha ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

kathamiṣṭakāmadogdhṛtvaṃ yajñasyeti tadāha devāniti | anena yajñena yūyaṃ yajamānā devānindrādīn bhāvayata havirbhogaiḥ saṃvardhayata tarpayatetyarthaḥ | te devā yuṣmābhirbhāvitāḥ santo vo yuṣmān bhāvayantu vṛṣṭyādinānnotpattidvāreṇa saṃvardhayantu | evamanyonyaṃ saṃvardhayanto devāśca yūyaṃ ca varaṃ śreyo'bhimatamarthaṃ prāpsyatha devāstṛptiṃ prāpsyanti yūyaṃ ca svargākhyaṃ paraṃ śreyaḥ prāpsyathetyarthaḥ ||11||

The Sārārthavarṣiṇī commentary by Viśvanātha

kathamiṣṭakāmaprado yajño bhavettatrāha devāniti | anena yajñena devān bhāvayata | bhāvavataḥ kuruta | bhāvaḥ prītistadyuktān kuruta prīṇayanityarthaḥ | te devā api vaḥ prīṇayatu ||11||

The Gītābhūṣaṇa commentary by Baladeva

idaṃ ca prajāḥ prayuktāḥ anena yajñena madaṅgabhūtānindādīn bhāvayata tattaddhavirdānena prītān yūyaṃ kuruta | te devā vo yuṣmāṃstadvaradānena bhāvayantu prītān kurvantu | itthaṃ śuddhāhāreṇa mitho bhāvatāste yūyaṃ paraṃ mokṣalakṣaṇaṃ śreyaḥ prāpsyathaḥ tatrāhāraśuddhirhi jñānanisṭhāṅgaṃ, tatrāhāraśuddhau sattvaśuddhiḥ sattvaśuddhau dhruvā smṛtiḥ smṛtilabdhe sarvagranthīnāṃ vipramokṣaḥ iti śruteḥ ||11||

__________________________________________________________

Like what you read? Consider supporting this website: