Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yajñārthātkarmaṇo'nyatra loko'yaṃ karmabandhanaḥ |
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara ||9||

The Subodhinī commentary by Śrīdhara

sāṅkhyāstu sarvamapi karmabandhaktavānna kāryamityāhuḥ | tannirākurvannāha yajñārthāditi | yajño'tra viṣṇuḥ | yajño vai viṣṇuriti śruteḥ | tadārādhanārthātkarmaṇo |nyatra tadekaṃ loko'yaṃ karmabandhanaḥ karmabhirvadhyate | na tu īśvarārādhanārthena karmaṇā | atastadarthaṃ viṣṇuprītyarthaṃ muktasaṅgo niṣkāmaḥ san karma samyagācara ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

karmaṇā badhyate jantuḥ [Mbh 12.241.7] iti smṛteḥ sarvaṃ karma bandhātmakatvānmumukṣuṇā na kartavyamiti matvā tasyottaramāha
yajñārthāditi | yajñaḥ parameśvaraḥ yajño vai viṣṇur[TaittS 1.7.4] iti śruteḥ | tadārādhanārthaṃ yatkriyate karma tadyajñārthaṃ tasmātkarmaṇo'nyatra karmaṇi pravṛtto'yaṃ lokaḥ karmādhikārī karmabandhanaḥ karmaṇā badhyate na tvīśvarārādhnārthena | atastadarthaṃ yajñārthaṃ karma he kaunteya ! tvaṃ karmaṇyadhikṛto muktasaṅgaḥ san samācara samyakśraddhādipuraḥsaramācara ||9||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu tarhi karmaṇā badhyate jantuḥ iti smṛteḥ | karmaṇi kṛte bandhaḥ syāditi cenna | parameśvarārpitaṃ karma na bandhakamityāha yajñārthāditi | viṣṇvarpito niṣkāmo dharma eva yajña ucyate | yadarthaṃ yatkarma tato'nyatraivāyaṃ lokaḥ karmabandhanaḥ karmaṇā badhyamāno bhavati | tasmāttvaṃ tadarthaṃ tādṛśadharmasiddhyarthaṃ karma samācara |

nanu viṣṇvarpito'pi dharmaḥ kāmanāmuddiśya kṛtaścedbandhako bhavatyevetyāha muktasaṅgaḥ phalākāṅkṣārahitaḥ | evamevoddhavaṃ pratyapi śrībhagavatoktam

svadharmastho yajan yajñair
anāśīḥkāma uddhava |
na yāti svarganarakau
yadyanyanna samācaret ||

asmin loke vartamānaḥ
svadharmastho'naghaḥ śuciḥ |
jñānaṃ viśuddhamāpnoti
madbhaktiṃ yadṛcchayā || [BhP 11.20.10-1] iti ||9||

The Gītābhūṣaṇa commentary by Baladeva

nanu karmaṇi kṛte bandho bhavet | karmaṇā badhyate janturityādismaraṇācceti tatrāha yajñārthāditi | yajñaḥ parameśvaraḥ yajño vai viṣṇuriti śruteḥ | tadarthāttattoṣaphalātkarmaṇo'nyatra svasukhaphalakakarmaṇi kriyamāṇe'yaṃ lokaḥ prāṇī karmabandhanaḥ karmaṇā badhyate | tasmāttadarthaṃ viṣṇutoṣārthaṃ karma samācara | he kaunteya muktasaṅgastyaktasukhābhilāṣaḥ sannyāyopārjitadravyasiddhena yajñādinā viṣṇurārādhya taccheṣeṇa dehayātrāṃ kurvanna badhyata ityarthaḥ ||9||

__________________________________________________________

Like what you read? Consider supporting this website: