Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 1.24-25

evamukto hṛṣīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam ||24||
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyaitān samavetān kurūniti ||25||

The Subodhinī commentary by Śrīdhara

tataḥ kiṃ vṛttam | ityapekṣāyāṃ sañjaya uvāca evamukta ityādi | uḍākā nidrā tasya īśena jitanidreṇa arjunena evamuktaḥ san | he bhārata, he dhṛtarāṣṭra senayormadhye rathānāmuttamaṃ rathaṃ hṛṣīkeśaḥ sthāpitavān | bhīṣmadroṇa iti mahīkṣitāṃ rājñāṃ ca pramukhataḥ sammukhe rathaṃ sthāpayitvā | he pārtha etān kurūn paśyeti śrībhagavānuvāca ||2425||

The Sārārthavarṣiṇī commentary by Viśvanātha

hṛṣīkeśaḥ sarvendriyaniyantāpyevamukto'rjunenādiṣṭaḥ | arjunavāgindriyamātreṇāpi niyamyo'bhūdityaho preavaśyatvaṃ bhagavata iti bhāvaḥ | guḍākeśena guḍā yathā mādhuryamātraprakāśakāstattathā svīyasneharasāsvādaprakāśakā akeśā viṣṇubrahmaśivā yasya tena akāro viṣṇuḥ ko brahmā īśo mahādevaḥ | yatra sarvāvatāricūḍāmaṇīndraḥ svayaṃ bhagavān śrīkṛṣṇa eva premādhīnaḥ sannājñānuvartī babhūva | tatra guṇāvatāratvāttadaṃśāḥ viṣṇubrahmarudrāḥ kathamaiśvaryaṃ prakāśayantu | kintu svakartṛkaṃ sneharasaṃ prakāśyaiva svaṃ svaṃ
kṛtārthaṃ manyanta ityarthaḥ | yaduktaṃ śrībhagavatā paravyomanāthenāpi dvijātmamajā me yuvayordidṛkṣuṇā iti |

yadvā, guḍāko nidrā tasyā īśena jitanidrenetyarthaḥ | atrāpi vyākhyāyāṃ sākṣānmāyāyā api niyantā yaḥ śrīkṛṣṇaḥ sa cāpi yena premṇā vijitya vaśīkṛtastenārjunena māyāvṛttirnidrā varākī jiteti kiṃ citramiti bhāvaḥ | bhīṣmadroṇayoḥ pramukhataḥ pramukhe sammukhe sarveṣāṃ mahīkṣitāṃ rājñāṃ ca | pramukhataḥ iti samāsapraviṣṭe'pi pramukhataḥśabda ākṛṣyate ||2425||

The Gītābhūṣaṇa commentary by Baladeva

tataḥ kiṃ vṛttamityapekṣāyāṃ sañjayaḥ prāha evamiti | guḍākā nidrā tasyā īśaḥ svasakhaśrībhagavadguṇalāvaṇyasmṛtiniveśena vijitanidrastatparamabhaktastenārjunenaivamuktaḥ pravartito hṛṣīkeśastaccittavṛttyabhijño bhagavān senayormadhye bhīṣmadroṇayoḥ sarveṣāṃ ca mahīkṣitāṃ bhūbhujāṃ ca pramukhataḥ sammukhe rathottamaṃ agnidattaṃ rathaṃ sthāpayitvovāca he pārtha samavetānetān kurūn paśyeti | pārthahṛṣīkeśaśabdābhyāmidaṃ sūcyate matipitṛsvasṛputratvāttvatsārathyamahaṃ kariṣyāmyeva tvaṃ tvadhunaiva yuyutsāṃ
tyakṣyasīti kiṃ śatrusainyavīkṣaṇeneti sopahāso bhāvaḥ ||2425||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: