Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mañjiṣṭhākuṣṭhatagaratriphalāśarkarāvacāḥ||63||
dve niśe madhukaṃ medāṃ dīpyakaṃ kaṭurohiṇīm||64||

payasyāhiṅgukākolīvājigandhāśatāvarīḥ||64||
piṣṭvā'kṣāṃśā ghṛtaprasthaṃ pacetkṣīracaturguṇam||65||
yoniśukrapradoṣeṣu tatsarveṣu praśasyate||65||

āyuṣyaṃ pauṣṭikaṃ medhyaṃ dhanyaṃ puṃsavanaṃ param||66||
phalasarpiriti khyātaṃ puṣpe pītaṃ phalāya yat||66||

mriyamāṇaprajānāṃ ca garbhiṇīnāṃ ca pūjitam||67||
etatparaṃ ca bālānāṃ grahaghnaṃ dehavardhanam||67||

iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭavira- 10

citāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ ṣaṣṭhe uttarasthāne guhyarogapratiṣedho nāma catustriṃśo'dhyāyaḥ||34||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mañjiṣṭādibhiḥ kārṣikaiḥ piṣṭairghṛtaprasthaṃ kṣīracaturguṇaṃ pacet| taddhṛtaṃ sarveṣu yoniśukrapradoṣeṣu śasyate| āyuṣyādi guṇaṃ paraṃ puṃsavanaṃ mriyamāṇagarbhāṇāṃ garbhiṇīnāṃ ca hitam| phalasarpiriti nāmnā prasiddham| kutaḥ? yasmāt puṣpe-ārtavasamaye, 5 pītaṃ phalāya jāyate| tathā paraṃ bālānāṃ grahaghnaṃ śarīravṛddhikaraṃ ceti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdaya ṭīkāyāṃ sarvāṅgasundarākhyāyāṃ ṣaṣṭha uttarasthāne guhyaroga pratiṣedho nāma catustriṃśo'dhyāyaḥ samāptaḥ|| 34||

iti śalyatantraṃ nāma pañcamamaṅgaṃ samāptam|

6.35

Like what you read? Consider supporting this website: