Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jīrṇatā''amaviparyāsātsaptarātraṃ ca laṅghanāt||56||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āmaśabdenātra sāmajvaralakṣaṇamupalakṣyate| tena sāmajvaroktalakṣaṇaviparyāsāt jvarasya jīrṇatā vedyeti bodhyam| yathā-jvaropadravamṛdutvaṃ glāniralpamūtratā pakvaviṭpravṛttiḥ kṣudupagamanamiti, evaṃrūpo vipa ryāsaḥ| tathā, "jvaravego'dhikaṃ" ityādipacyamānajvarākṛteśca viparyāsāt jīrṇatā-pakvatā, lakṣayitavyā| tathā hi-pacyamānatāyāmapi sāmatā sambhāvyata eva| tathā, saptarātraṃ ca laṅghanāt| saptarātramiti saptānāṃ rātrīṇāṃ samāhāra ityac samāsāntaḥ, atyantasaṃyoge dvitīyā| tenāyamarthaḥ,-saptarātrīrlaṅghayitvāativāhya, tato'nantaraṃ yaḥ kālo'ṣṭamadinādistadā jvarasya jīrṇatā-nirāmateti| tathā ca muniḥ (ca. ci. a. 3|272)"saptāhena tu pacyante saptadhātugatā malāḥ| nirāmaścāpyataḥ prokto jvaraḥ prāyo'ṣṭame'hani||" iti| nanu, evaṃsati saptarātrātipravṛttireva nirāmajvaraliṅgamastu, "jīrṇatā''amaviparyāsāt" ityanena nārthaḥ| astyevaitat| kintu sannipātajvare bahunā kālena malapāko bhavati| tasmāttallakṣaṇārthaṃ "jīrṇatā''amaviparyāsāt" ityapyuktam| yadyevaṃ "jīrṇatā''amaviparyāsāt" ityastu, kiṃ

"saptarātraṃ ca laṅghanāt" ityanena? api ca tridoṣaje jvare saptarātrātikramalakṣaṇaṃ liṅgaṃ nopayujyate| tatra hyevaṃ paṭhyate (ślo. 61)- "vātapittakaphaiḥ sapta daśa dvādaśa" ityārabhya yāvat "śudhdyaśudhdyau jvaraḥ kālaṃ dīrghamapyanuvartate||" iti| tasmāt "saptarātraṃ ca laṅghanāt" ityavācyam| atrocyate| alpadoṣo yo jvarastasyāmaviparyāsāt saptāhādarvāgapi jīrṇatocyate| yastu bahudoṣo jvarastasya tu kṛtasaptalaṅghanasya jīrṇatocyate| iti lakṣaṇadvayena pratyapādi| ata eva ca tatra pathyamanujajñe| vakṣyati hi (hṛ. ci. a. 1|38)- "ityayaṃ ṣaḍaho neyo balaṃ doṣaṃ ca rakṣatā| tataḥ pakveṣu doṣeṣu laṅghanādyaiḥ praśasyate|| kaṣāyo doṣaśeṣasya" ityādi| tasmādetayorlakṣaṇayordvayorapyupādānaṃ nyāyyamiti sthitam| kharanādenāpyevamavādi-"na ca niḥsaptataiveha nirāmajvarakāraṇam| cirādapi hi pacyante sannipātajvare malāḥ|| saptarātrātivṛttiśca kṣāmatādi ca lakṣaṇam| tasmāttadubhayaṃ dṛṣṭvā nirāmaṃ jvaramādiśet||" iti| jīrṇaḥ pakvaḥ purāṇa iti paryāyāḥ|

Commentary: Hemādri’s Āyurvedarasāyana

nirāmajvaralakṣaṇamāha-jīrṇateti| āmaviparyāsāt-jvaropadravamṛdutvā saptarātraṃ laṅghanāditi madhyadośaviṣayam| bahudoṣālpadoṣayistataḥ paraṃ ca darśanāt|

Like what you read? Consider supporting this website: