Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jvaraḥ pañcavidhaḥ prokto malakālabalābalāt||56||
prāyaśaḥ sannipātena bhūyasā tūpadiśyate||57||
santataḥ satato'nyedyustṛtīyakacaturthakau||57||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pañcaprakāro jvaro vakṣyamāṇaḥ santatādibhirbhedaiḥ prokto, 'munīndraiḥ' iti śeṣaḥ| kutaḥ? maletyādi| malo-vātādiḥ| kālaḥ-pūrvāhṇādiḥ| balaṃ ca balaṃ ca balamityekaśeṣaḥ, balaṃ cābalaṃ ca balābalam, kāle balābalaṃ kālabalābalam, saptamīti yogavibhāgāt samāsaḥ, malānāṃ kālabalābalaṃ malakālabalābalam, tasmāt| dvibalaśabdo'tra nirdiṣṭo dvividhasambandhārthaḥ| ko'sau dvividhaḥ sambandhaḥ? iti cet brūmaḥ| jvaraḥ pañcavidhaḥ kathito malakālabalāt tathā malakālabalābalāt| tadayamatrārthaḥ,-santato jvaro malakālabalāduktaḥ| tathā cānantarameva santatalakṣaṇaṃ vakṣyati (ślo. 58-59)- "malābalino guravaḥ stabdhāḥ santataṃ niṣpratidvandvā jvaraṃ kuryuḥ|" iti| tasmādbalavanta eva doṣāḥ santataṃ jvaraṃ kurvanti| viṣamajvarāścatvāro malakālabalābalādbhavanti| tathā ca viṣamajvaralakṣaṇe'dhunaivādhyeṣyate (ślo. 64)"alpo'pi doṣo dūṣyāderlabdhvā'nyatamato balam| savipakṣo jvaraṃ kuryādviṣamaṃ kṣayavṛddhibhāk||" iti| tasmāccatuṣprakāro'pi viṣamajvaro malakālabalābalādbhavati| kharanādenāpyuktam-"balibhiḥ sarvagaiḥ sāmai rasasrotovisāribhiḥ| niṣpratyanīkairdoṣairyaḥ santato jāyate jvaraḥ||" ityādi| tathā tatraiva viṣamajvare gaditam-"vyādhikliṣṭasya' ityārabhya yāvat "balābalaviśeṣastu doṣāṇāṃ sampravartate|" iti| tathā tatraiva coktam"bhuvyutkramya yathākālaṃ bījaṃ kāle prasūyate| tathā kālakramāddoṣaḥ kāle jvarakāro bhavet||"iti| prāyaśa ityādi| bāhulyenāyaṃ santatādijvaraḥ sannipātādbhavati| [ nanu, ] atra sannipātenetyasādhu| na hyanyaḥ kaścitsantatādivyatirikto jvaro'sti yamekadoṣajaṃ dvidoṣajaṃ parikalpayediti, tasmādasadetat| ucyate| samaryādayā doṣagatyā ye santatādayo jvarā utpadyante, ta ekadoṣajādaya upapadyante| ye punarviṣamasamprāptisamutpannāḥ santatādayaste sannipātena| iti prāyaśaḥ sannipāteneti nyāyyametat| nanu, evaṃ sati vātiko'yaṃ paittiko'yaṃ ślaiṣmiko'yamayaṃ dvāndvika iti kathaṃ vyapadeśaḥ? ityāha-bhuyaseti| sannipātodbhave'pyasmin santatādau bhūyān-adhiko doṣaḥ, taddoṣopalakṣitāṃ saṃjñāmāsādayatītyarthaḥ, vātajvaro'yaṃ pittajvaro'yamityādi| turavadhāraṇe, bhūyasaiva doṣeṇa vyapadeśo nānyenāpi| tataścaivaṃ sannipātotthaḥ santatādijvara iti sthitam| ata eva tantrāntara evaṃ jagāda-"santato mārutātprāyaḥ pittāt prāyastṛtīyakaḥ| anyedyuśca kaphātprāyaḥ sannipātāccaturthakaḥ|| sannipātakṛtatvāttu duścikitsyaścaturthakaḥ|" iti| tathā ca-"pṛṣṭhe'nilakaphodbhūtaḥ śleṣmapittodbhavastrike| śirasyanilasambhūto gṛhṇātīha tṛtīyakaḥ|| caturthakastu śleṣmotthaḥ pratigṛhṇāti jaṅghayoḥ| vātikaḥ śiraso'bhyeti dvidhaivāyaṃ svabhāvataḥ|| praskandhatastu vijñeyo viparītaścaturthakaḥ|" iti| atha tadeva pañcavidhatvamāha-santataḥ satato'nyedyustṛtīyakacaturthakāviti| nanu, pañcavidho jvara ityanupapannam, ṣaṣṭhasya caturthakaviparyayasya ca vakṣyamāṇatvāt| atra brūmaḥ| caturthakāntargatatvādadoṣaḥ| plīhodare yakṛdudaravat| tathā hi-aṣṭāvudarāṇīti, plīhodare ca yathā yakṛdudarasyāntarbhāvādaṣṭadhātvam, evaṃ jvare caturthaka eva caturthakaviparyayasyāntarbhāvāt pañcadhātvameva jvarasya sādhu| §9623 30

Commentary: Hemādri’s Āyurvedarasāyana

uktānāṃ jvarāṇāṃ pṛthak pañcavidhatvamāha-jvaraḥ pañcavidha iti| malakālabalāt santataḥ, satatādayastvabalāt| abalaṃ-hīnabalam| tatra yathottaraṃ jñeyam| prāyaśo grahaṇādaniyamo'pi tena ca sannipātena| vātajvarādivyapadeśastu vātādibhūyastvāt|5

Like what you read? Consider supporting this website: