Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yathāsvaṃ te ca puṣṇanti pakvā bhūtaguṇān pṛthak||60||
pārthivāḥ pārthivāneva śeṣāḥ śeṣāṃśca dehagān||60||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

te ca-guṇāḥ, pañcamahābhūtāśritāḥ| yathāsvaṃ ye yeṣāṃ mahābhūtānāmātmīyā guṇāḥ, te yathāsvamātmīyena vahninā pakvā ātmīyāneva dehasthān mahābhūtaguṇān puṣṇanti| kathaṃ puṣṇanti? ityāha-pṛthak,pratyekaṃ kṛtvā, naikaṃ sarve, na sarvānekaḥ| tāmeva pratyekaṃ bhūtaguṇapuṣṭiṃ pañcoṣmapakvāhāraguṇakṛtāṃ spaṣṭī kurvannāha-pārthivā mahābhūtaguṇāḥ pārthivāneva mahābhūtaguṇān dehagān puṣṇantivṛddhiṃ nayanti| śeṣāḥ-pārthivaguṇebhyo ye'nye mahābhūtaguṇā āpyāstaijasā vāyavyā nābhasāśca, te śeṣān pārthivaguṇavyatiriktānāpyādimahābhūtaguṇān, puṣṇantiāpyāyayanti| guṇānāṃ ca nirādhārāṇāmasambhavāt sahādhāreṇa pṛthivyādinā mahābhūtena saha pakvā ete mahābhūtaguṇāstathāvidhāneva mahābhūtaguṇān puṣṇantīti sāmarthyalabhyo'rthaḥ| atra codayanti| nanu, pṛthivyādimahābhūtacatuṣṭayavyatiriktasyoddeśamātratvādākāśasya sattaiva durghaṭā| kutaḥ punastasyoṣmaṇaḥ sambhavaḥ? iti| atrocyate| ākāśasya sattā tāvat dravyanirṇayaprastāva prāk (hṛ.sū. a.9/1) pratipāditaiva| tathā nāsikāśrotrāsyādiṣu suṣireṣu sthāneṣu sthita ūṣmā dāhapākādīn kurvan nābhasa ūṣmetyupacaryate| ityaupacārika ūṣmā'pyasyopapanna eva| evaṃ pañca bhautikā agnaya ete, eka udarāgniḥ, sapta ca dhātvagnayo vakṣyamāṇāḥ, iti trayodaśāgnayaḥ| nanu, pārthivādyūṣmabhiḥ pakvasya punardhātūṣmabhiḥ pākakāle dhātūnāmapi pāñcabhautikatvāttatrāpi pārthivādyūṣmabhāvaḥ| taiśca pārthivādyūṣmabhiḥ punaḥ pākaḥ, ityevamaṣṭādaśa prāpnuvanti| satyamevatat| kintu ta eva pañcoṣmāṇaḥ pārthivādayaḥ sthānantaraprāptā dhātūṣmāṇa iti vyapadeśa māsādayanti| yathā-udakaṃ sthānāntaragataṃ lasīkādivyapadeśaṃ labhate| tathā coktam-"taccharīragataṃ lasīkādivyapadeśaṃ prāpnoti|" iti| anye tvevamāhuḥ-ete trayodaśāgnayaḥ, tathā saptasu sirāśateṣu saptāgniśatāni, pañcasu māṃsapeśī śataṣu ca pañcāgniśatāni "| iti| evaṃ pañcamahābhūtātmakādāhārādyathāsvamagninā pakvādrasa āhārasāraḥ| tatrasthairmahābhūtaguṇairdehagā mahābhūtaguṇā rasadhātvāśritā yathāsvamabhivarddhante|

Like what you read? Consider supporting this website: