Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

āmāśayagate vāyau kaphe pakvāśayāśrite||13||
rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ||14||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āmāśayaṃ gataḥ-āmāśayagataḥ, pakvāśayamāśritaḥ-pakvāśayāśritaḥ, dvitīyā śriteti samāsaḥ| vāyāvāmāśayagate kaphe ca pakvāśayāśrite yathāsaṅkhyena rūkṣapūrvaṃ snehapūrvaṃ ca svedamācaret| āmāśayagate vāta ādau rūkṣaḥ svedaḥ kāryaḥ paścātsnigdhaḥ| tathā, pakvāśayagate kapha ādau snigdhaḥ svedaḥ, paścādrūkṣa ityarthaḥ| kuta evaṃ niyamaḥ? ityāha-sthānānurodhataḥ,-sthānavaśāt| vāyuryataḥ āmāśaya āgantuḥ, sthānaṃ ca tat śleṣmaṇaḥ, tadvaśāttatrādau rūkṣa eva svedo yojyaḥ, paścāt snigdha iti| kaphaśca pakvāśaya āgantuḥ, sthānaṃ ca tadvāyoḥ, ataḥ pūrvaṃ snigdhaḥ svedo yojyaḥ, paścādrūkṣa iti pūrvokta eva nyāyo yojyaḥ| tathā coktam (hṛ. sū. a. 13|20) - "tatrānyasthānasaṃstheṣu tadīyām"iti| tathā (hṛ. sū. a. 13|29)

- "āgantuṃ śamayeddoṣaṃ sthāninaṃ pratikṛtya |" 15 iti| tasmātpūrvaṃ rūkṣeṇa sthāninaṃ kaphaṃ pratikṛtya paścādāgantukasya vāyoḥ śamanaṃ snigdhasvedākhyaṃ prayojyamiti| nanu, vāyorāmāśaye kopo'nupapannaḥ| yato marut laghvādiguṇayuktaḥ| āmāśayastu gurumṛdupicchilādiyuktaḥ| ataḥ śama evopapanna iti kecit| etaccāyuktam| balino hyanyāśrayasthasyāpi kopo yuktaḥ| mārgarodhācca vāyorāmāśaye'pi prakopasambhava iti| tathā ca vakṣyati (hṛ. ci. a. 6|57) - "prāyo'nilo ruddhagatiḥ kupyatyāmāśaye gataḥ|" iti| tathā coktam (hṛ. sū. a. 13|19) - "te kālādibalaṃ labdhvā kupyantyanyāśrayeṣvapi|"iti| §4113 10

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sthānabhedena viśeṣamāha-āmetyādi, rūkṣapūrvamiti| rūkṣapūrvaṃ-prathamaṃ rūkṣaṃ tataḥ snigdham| snehapūrvaṃprathamaṃ snigdhaṃ tato rūkṣam| sthānānurodhataḥsthānipratīkārapūrvakamāgantupratīkārasyoktatvāt|

Like what you read? Consider supporting this website: