Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

āmāśayagate vāyau kaphe pakvāśayāśrite||13||
rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ||14||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āmāśayaṃ gataḥ-āmāśayagataḥ, pakvāśayamāśritaḥ-pakvāśayāśritaḥ, dvitīyā śriteti samāsaḥ| vāyāvāmāśayagate kaphe ca pakvāśayāśrite yathāsaṅkhyena rūkṣapūrvaṃ snehapūrvaṃ ca svedamācaret| āmāśayagate vāta ādau rūkṣaḥ svedaḥ kāryaḥ paścātsnigdhaḥ| tathā, pakvāśayagate kapha ādau snigdhaḥ svedaḥ, paścādrūkṣa ityarthaḥ| kuta evaṃ niyamaḥ? ityāha-sthānānurodhataḥ,-sthānavaśāt| vāyuryataḥ āmāśaya āgantuḥ, sthānaṃ ca tat śleṣmaṇaḥ, tadvaśāttatrādau rūkṣa eva svedo yojyaḥ, paścāt snigdha iti| kaphaśca pakvāśaya āgantuḥ, sthānaṃ ca tadvāyoḥ, ataḥ pūrvaṃ snigdhaḥ svedo yojyaḥ, paścādrūkṣa iti pūrvokta eva nyāyo yojyaḥ| tathā coktam (hṛ. sū. a. 13|20) - "tatrānyasthānasaṃstheṣu tadīyām"iti| tathā (hṛ. sū. a. 13|29)

- "āgantuṃ śamayeddoṣaṃ sthāninaṃ pratikṛtya |" 15 iti| tasmātpūrvaṃ rūkṣeṇa sthāninaṃ kaphaṃ pratikṛtya paścādāgantukasya vāyoḥ śamanaṃ snigdhasvedākhyaṃ prayojyamiti| nanu, vāyorāmāśaye kopo'nupapannaḥ| yato marut laghvādiguṇayuktaḥ| āmāśayastu gurumṛdupicchilādiyuktaḥ| ataḥ śama evopapanna iti kecit| etaccāyuktam| balino hyanyāśrayasthasyāpi kopo yuktaḥ| mārgarodhācca vāyorāmāśaye'pi prakopasambhava iti| tathā ca vakṣyati (hṛ. ci. a. 6|57) - "prāyo'nilo ruddhagatiḥ kupyatyāmāśaye gataḥ|" iti| tathā coktam (hṛ. sū. a. 13|19) - "te kālādibalaṃ labdhvā kupyantyanyāśrayeṣvapi|"iti| §4113 10

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sthānabhedena viśeṣamāha-āmetyādi, rūkṣapūrvamiti| rūkṣapūrvaṃ-prathamaṃ rūkṣaṃ tataḥ snigdham| snehapūrvaṃprathamaṃ snigdhaṃ tato rūkṣam| sthānānurodhataḥsthānipratīkārapūrvakamāgantupratīkārasyoktatvāt|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: