Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dvābhyāṃ caturbhiraṣṭābhiryāmairjīryanti yāḥ kramāt||17||
hrasvamadhyottamā mātrāstāstābhyaśca hrasīyasīm||18||
kalpayedvīkṣya doṣādīn prāgeva tu hrasīyasīm||18||

1.16.62

dvābhyāṃ yāmābhyāṃ-prahārābhyāṃ, snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti tasya hrasvā mātrā, caturbhiryāmairyā jīryati tasya madhyamā mātrā, aṣṭābhiryāmairyā jīryati sottamā mātrā, kramāt-yathākramaṃ,

hrasvamadhyamottamā mātrāḥ| tābhyaśca-tisṛbhyo mātrābhyo, hrasīyasīṃ-atiśayena hrasvāṃ mātrāṃ kalpayet| vaidya iti śeṣaḥ| hrasvamadhyottamā iti nirdeśe "ṅyāpoḥ" ityādinā hrasvaḥ| hrasvā mātrā yāmadvayajaraṇalakṣaṇā uktā, tato'pyarvākkālena jarāṃ yāti hrasīyasīti| doṣādīn-doṣabheṣajadeśakālabalaśarīrāhārasattvasātmyaprakṛtīḥ vīkṣya-ākalayya, prāk-pūrvameva, ajñātakoṣṭhe puruṣa uttamamātrāviṣaye pūrvaṃ hrasīyasīṃ kalpayet| tato hrasvāṃ tato madhyamāṃ tata uttamāṃ ca prakalapyet| evaṃ madhyamamātrāviṣaye hrasīyasīṃ, hrasvamātrāviṣaye'pi hrasīyasīṃ prākkalpayet| anyathā pratyavāyabhayaṃ syāt| evakāro'vadhāraṇe| tuśabdo yathottaramiti kramanirdeśārthaḥ| saṅgrahe'pyuktam (sū.

a. 25) - "ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam|" iti| iyaṃ hrasvā iyaṃ hrasvā iyamanayoratiśayena hrasvā iti hrasīyasīṃ| hrasīyasītyatra īyasuni "sthūladūra" ityādinā valopaḥ| anyaistu paladvayapalacatuṣṭayapalaṣaṭkasaṅkhyāvacchinnā mātrā uktāḥ| na caitadyujyate| yato jaṭharānalaśaktimanapekṣya snehamātrāḥ prayujyamānā anarthāyaiva| ato'smābhiḥ paladvayādisaṅkhyāvacchinnā noktāḥ| munerapi naitanmatam| tadgrantho hi (ca. sū. a. 13|29) - "ahorātramahaḥ kṛtsnamardhāhaṃ ca pratīkṣate| pradhānā madhyamā hrasvā snehamātrā jarāṃ prati||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

acchapeyasya mātrātrayamāha-dvābhyāmityādi| acchapeyasya caturthī mātrāmāha-tābhya iti| doṣādīn vīkṣya tābhyo'pi hasīyasīṃ-yāmapariṇāminīṃ mātrāṃ, parikalpayet| hasīyasīmeva prathamaṃ yojayedityāha-prāgeva tu hasīyasīmiti| tatra heturuktaḥ saṅgrahe (sū. a. 25) "ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam|" iti| mātrāṇāṃ viṣayaścoktastatraiva (saṃ.sū.a. 25)-"tatra durbalamandāgnibālavṛddhasukhātmakaiḥ| apathyariktakoṣṭhaiśca jvarātīsārakāsibhiḥ|| hṛsvā peyā sukhā hi parihāre'nuvartate| ciraṃ ca balyā na ruje vyāpannā'pi prakalpate|| mehāruḥpiṭikākuṣṭhavātaśoṇitapīḍitaiḥ| madhyamā mṛdukoṣṭhaiśca snehanī syātsukhena | na balakṣapaṇī mandavibhraṃśā śuddhaye'pyalam| mahādehānalabalakṣuttṛṭkleśasahiṣṇubhiḥ|| gulmodāvartavī sarpasarpadaṃśābhipīḍitaiḥ| unmattaiḥ kṛcchramūtraiśca mahatī śīghrameva || sarvamārgānusāreṇa jayedvyādhīn suyojitā|" iti|

Like what you read? Consider supporting this website: