Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

viruddhādhyaṣanājīrṇaṣīlino viṣalakṣaṇam||13||
āmadoṣaṃ mahāṅoraṃ varjayedviṣasaṃjñakam||14||
viṣarūpāṣukāritvādviruddhopakramatvataḥ||14||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

viruddhaṃ-prāguktam, "viruddhamamlaṃ" (hṛ.sū.a. 7|31) ityādinā| "vidyādadhyaṣanaṃ" (hṛ.sū.a. 8|34) ityādināadhyaṣanam| ajīrṇaṃ ca-trividhaṃ vakṣyati| etāni ṣīlituṃ ṣīlaṃ yasya tasya puṃso ya, āmadoṣo viṣalakṣaṇaḥlālādilakṣaṇayukto, mahāṅoro-atikaṣṭo viṣākhyo yo bhavati, taṃ na cikitset| kutaḥ? viṣarūpatvādāṣukāritvādviruddhopakramatvācca| viṣasadṛṣasvarūpatvādviṣe ṣītopakramo yuktaḥ, āme coṣṇopakramo yuktaḥ, iti viruddhopakramatvam|

Commentary: Hemādri’s Āyurvedarasāyana

āmaviṣaṃ lakṣayati-viruddheti| viruddhāśanādiśīlinaḥ puruvasyotpannamāmadoṣaṃ-ajīrṇajaṃ vyadhiṃ varjayet| viruddhaṃ payomatsyādi| adhyaśanaṃ-vakṣyamāṇam| ajīrṇa-ajīrṇāśanam| kīdṛśamāmadoṣam? viṣalakṣaṇaṃ,dehavyāpiviṣatulyalakṣaṇam| mahāghoraṃ-tīvrapīḍākaram| viṣasaṃjñakaṃ-viṣākhyam| āmopapadaiveyaṃ saṃjñā| uktaṃ ca carakeṇa (vi. a. 2/15)-"viruddhādhyaśanājīrṇāśanaśīlinaḥ punarāmadoṣamāmaviṣamācakṣate" iti| kuto varjayet?

viṣarupāśukāritvāt-viṣarūpatvācśīghrakāritvācca| nanu, viṣamapi sādhyaṃ dṛṣṭam| tatkuto'sya viṣarūpatvādasādhyatvam? ityata āha-viruddopakramatvataḥ,-hetuviparītavyādhiviparītayorupacārayorvirodhāt| heturhyatrāmasañcayaḥ, tatrāgneya upacāraḥvyādhistu viṣarūpaḥ tatra saumya upacāra iti virodhaḥ|

Like what you read? Consider supporting this website: