Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

grīṣme vāyucayādānaraukṣyarātryalpabhāvataḥ||56||
divāsvapno hito'nyasmin kaphapittakaro hi saḥ||57||
muktvā tu bhāṣyayānādhvamadyastrībhārakarmabhiḥ||57||
krodhaśokabhayaiḥ klāntān śvāsahidhmātisāriṇaḥ||58||

vṛddhabālābalakṣīṇakṣatatṛṭśūlapīḍitān||58|| 5 ajīrṇyabhihatonmattān divāsvapnocitānapi||59||
dhātusāmyaṃ tathā hyeṣāṃ śleṣmā cāṅgāni puṣyati||59||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

divāsvanpasyāsamyagyotvamapatradati-grīṣma iti| grīṣme vāyucayādīnāṃ sdbhāvāt divāsvapno hitaḥ| ādānagrahaṇaṃ śiśiradinādārabhya pratidinavṛddhyā'tiśayitasya raukṣyasya rātryalpabhāvasya ca prāptyartham| anyathā vāyucayavattayorapi grīṣmamātrahetukayoḥ prāptiḥ| tatra divāsvapnaḥ snigdhatvādvāyucayaṃ raukṣyaṃ ca hanti, mātrāpūraṇādrātryalpatvakṛtaṃ hīnayogaṃ ca| nanu, vātaghno'pi divāsnpaḥ kaphapittakaratvādahitaḥ| vakṣyati hi (hṛ. sū. a. 13/16)- "prayogaḥ śamayevdyādhiṃ yo'nyamanyamudīrayet| nāsau viśuddhaḥ, śaddhastu śamayedyo na kopayet||" iti| ata āhaanyasminnityādi| hi-yasmāt, saḥ-divāsvapno, grīṣmādanyasminnṛtau bhāṣyaklāntadīn muktvā kaphapittakaraḥ| na ca grīṣme, na ca bhāṣyaklāntādīn| tatra grīṣme kālasvabhāvāt| uktaṃ ca carakeṇa (sū. a. 89/44)- "grīṣmavarjyeṣu kāleṣu divāsvanpātprakupyataḥ| śleṣmapitte divāsvanpastasmātteṣu na śasyate||" iti| bhāṣyaklāntādīnāṃ tu kutaḥ? ityāha-dhātvityādi| hi-yasmāt, eṣāṃbhāṣyaklāntādīnām, tathātenaprakāreṇa,dhātusāmyaṃ bhavati| samībhūtaḥ śleṣmā śiraḥkaracaraṇādīṇyaṅgāni puṣṇāni| dhātavo-vātādayo rasādayaśca| dhātusāmyahetutvānna kaphapittakaratvam| kaphapittavṛddheḥ sāmyārthatvānna vikārārambhakadoṣahetutvam| bhāṣyaṃvāgvyāpāraḥ| yānaṃ-aśvādinā gamanam| adhvā-padbhayāṃ gamanam| madyaṃ-madyapānam| strī-sambhogaḥ| bhāraḥśiraḥ skandhādibhirguruvastuvahanam| karma-kāyavyāpāraḥ| kṣataḥ-kṣākāsī| abhihataḥ-śastraprahārādipīḍitaḥ| divāsvapnocitaḥsātmyībhūtadivāsvapnaḥ| ayaṃ ca divāsvapno muhūrtameva kartavyaḥ| yadāha suśrutaḥ (śā. a. 4/38)- "prtiṣiddheṣvapi bālavṛddha" ityādi yāvat "muhūrtamātraṃ svapanam"iti|

Like what you read? Consider supporting this website: