Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rātrau jāgaraṇaṃ rūkṣaṃ, snigdhaṃ prasvapanaṃ divā||55||
arūkṣamanabhiṣyandi tvāsīnapracalāyitam||56||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

apiśabdāvatra sāmarthyalabdhau boddhavyau| tena rātrāvapi jāgaraṇaṃ rūkṣam, divā tvāgneyamatyarthaṃ rūkṣaṃ kālenāhitabalatvāt| tathā, prasvapanaṃ divā'pi snigdham, rātrau tu saumye kāle'tiśayena snigdhamityavatiṣṭhate| apiśabdābhyāmantareṇa tu rātrāveva jāgaraṇaṃ rūkṣam, divā tu snigdhamityartho jāyate| vyavacchedyaphalatvādvākyānām| evaṃ divasa eva snigdhaṃ prasvapanam, rātrau tu rūkṣamiti| na caitadyujyate| yadi jāgaraṇaṃ sadā rūkṣaṃ nābhaviṣyat, tatkathamidamupapatsyate? "bahumedaḥkaphāḥ svapyuḥ snehanityāśca nāhani| viṣārtaḥ kaṇṭharogī ca naiva jātu niśāsvapi||"

iti| eṣāṃ hyāpatarpaṇameva hitam| yaccāpatarpaṇaṃ tadavaśyaṃ rūkṣam| tasmādetairapatarpaṇasvabhāvaṃ jāgaraṇameva sevyam| tathā, "grīṣme vāyucayādānaraukṣyarātryalpabhāvataḥ| divāsvapnohito'nyasmin kaphapittakaro hi saḥ|| mukttvā tu bhāṣyayānādhvamadyastrībhārakarmabhiḥ| krodhaśokabhayaiḥ klāntān śvāsahidhmātisāriṇaḥ|| vṛddhabālābalakṣīṇakṣatatṛṭśūlapīḍitān| ajīrṇyabhihitonmattān divā svapnocitānapi||" tadeteṣāṃ santarpaṇārhatvātsantarpaṇameva hitam| yacca santarpaṇaṃ tadavaśyaṃ snigdham| tasmādetaiḥ santarpaṇasvabhāvameva sadā prasvapanaṃ sevyam| evaṃ ca pūrvameva vyākhyānaṃ yuktam| prasvapnajāgaraṇakriyayoradravyayorapi rūkṣasnigdhatvamupacārādupapannam| yathā,-rūkṣaṃ dravyaṃ guggulvādi kaphamedaḥprabhṛtīn saumyān bhāvān kṣapayati, tathaiva yadā jāgaraṇamapi tatkṣapayaddṛṣṭaṃ tadā tadrūkṣakāryakaraṇādarūkṣamapi rūkṣamityupacaryate| tathā, prasvapanādarvāk kaphamedaḥprabhṛtīnāṃ somyānāṃ bhāvānāṃ svahetorutpādastathā nopalabhyate, yathā prasvapanādanantaram| tasmātprasvapanamasnigdhamapi snigdhamityupacaryate| pracala ivācaratīti kyaṅantānniṣṭhā| āsīnasya upaviṣṭasya, pracalāyitaṃ-avaghūrṇitaṃ,āsīnapracalāyitam, na tu prasvapanaṃ sarvasarvikayā| yena snehanahetuḥ syāt| rūkṣakāryā karaṇādarūkṣam| anabhiṣyandi tu viśeṣeṇa| āsīnapracalāyitaṃ punarīdṛgrūpamityarthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

caturvidhāyāḥ svarūpamāha-rātrāviti| rātraujāgaraṇaṃkāle'pyaśayanaṃ,hīnayogākhyam| tadrūkṣaṃ-vātavyādhihetuḥ| divā prasvapanaṃ-akāle śayanam| tacca kāle'tisuptasyātirogākhyam, akāle suptasya mithyāyogākhyam, tadubhayamapi snigdhaṃkaphapittavyādhihetuḥ| āsīnapracalāyitaṃ-kāle śayanaṃ, 5 samyagyogākhyam| taddhyāsīnapracalāyitasya bhavati| sa hi sisvopaviṣṭaḥ śayanaṃ yadaiva cala ivācaritumārabhate, tadaivasvapiti| na tvanudīrṇāṃ nidrāmudīrayati, nāpyudīṇāṃ dhārayati| tacca na rūkṣam, nāpi snigdham| uktaṃ ca khāraṇādinā-"indriyātiśramādrūkṣo vātalo jāgaro niśi| tadālasyāddivāsvapnaḥ snigdhaḥ pittakapholbaṇaḥ|| āsīnapracalaḥ svapno nirabhiṣyandibṛṃhaṇaḥ|" iti| pracalāyita iti pracalaprātipadikātkaṇḍvādiyagantādādikarmaṇi niṣṭhāyāṃ rūpam| anye tvāsīnapracalāyitaśabdenopaṣṭasyaiva śayanamāhuḥ| te ca divetyanivartya divaiva tatkāryamityāhuḥ| yadāha bheḍaḥ-svapnakāmo divā kāmamupaviṣtaḥ śayīta | prastīrṇāṅgasya jantorhi śleṣmā koṣṭhe pravartate||" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

grīṣmakāle divāsvapno hitaḥ| yatastasmin kāle pavanaccayo bhavati| ādānasya ca paripuṣṭatvādatiraukṣyaṃ bhavati| rātrayaścanidrāsamāptyayogyā alpā bhavanti| divāsvapnaśca santarpakaḥ| grīṣmādaparasmin kāle kaphapittakaraḥ| so'cintyatvāddhetuprabhāvasya| bhāṣyādiklāntādīn muktvā-varjayitvā| tenaitaduktaṃ bhavati,grīṣmādaparasminnapi kāle svapna eṣāṃ hita eva| yānaṃ aśvādi| kṣataḥ-khaḍgādicchhinnaḥ| abhihato-laguḍādinā|

divāsvapnocitāḥ-śīlitadivāsvapnāḥ| tatra bhāṣyādiklāntānāṃ pavanakopāt svapno'nujñātaḥ| śvāsahidhmādīnāṃ vegavismaraṇārtham| vṛddhādīnāṃ yathāyathaṃ santarpaṇārthaṃ vegavismaraṇārthaṃ ca| ajīrṇināṃ divāsvapnocitānāṃ ca dhātuvaiṣamyaparihārārthaṃ divāsvapno'numatastantrakṛtā| tathā coktam-"ucito hi divāsvapno yeṣāṃ nityaṃ śarīriṇām| vātādayaḥ prakupyanti teṣāmasvapatāṃ divā||" iti| nanu, ajīrṇināṃ divāsvapno na yuktaḥ, divāsvapnasya kaphavṛddhikaratvāt| kaphavṛddhyā cāgnimāndyam| agnimāndyādajīrṇānnasyāpāka ityanuktasteṣāṃ divāsvapnaḥ| atrocyate| divāsvapnenājīrṇināṃ dhātusāmyaṃ bhavati| dhātusāmye ca satisvasthānasthitairdoṣairanupahato vahniḥ pacanakṣamo bhavati| kaphastu vṛddho'pi naiteṣāmagnimāndyaṃ vidhatte| api tvaṅgānāṃ puṣṭimādadhāti| ata evānantaramevovāca śāstrakāraḥ-"dhātusāmyaṃ tathā hyeṣāṃ śleṣmā cāṅgāni puṣyati|" iti|

Like what you read? Consider supporting this website: