Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

cakṣustejomayaṃ tasya viśeṣāt śleṣmato bhayam||5||
yojayetsaptarātre'smātsrāvaṇārthaṃ rasāñjanam||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

asmātkāraṇāt, srāvaṇārthaṃ saptarātre sati, rasāñjanaṃ dārvīkvāthasamudbhavākhyaṃ, yojayet| yasmāccakṣustejomayamāgneyam| yadyapi pañcamahābhūtātmakaṃ sarvamapi, tathāpi bāhulyena vyapadeśāttejomayamucyate| ata eva tadrūpāṇyālocayati| tathā ca loke kaścidāha-"narapatireti" iti| na cāsau narāṇāmeva patiḥ kintarhi nārīṇāmapīti| tasya hi cakṣuṣo vātapittābhyāmapi bhayamasti, viśeṣeṇa tu kaphādbhayam, tato rasāñjanaṃ yojayet|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sauvīrāpavādena rasāñjanaṃ vidhatte-cakṣuriti| saptarātre rasāñjanaṃ yojayet| antarārthe saptamī, saptarātramantaraṃ kṛtvetyarthaḥ| kimarthaṃ? srāvaṇārthaṃ,-śleṣmanibarhaṇārtham| yasmāccakṣustejomayam, tatasta sya śleṣmataḥ-kaphājjalātmakāt, viśeṣādbhayam| vātapittayostu viśeṣabhayābhāvānnityāñjanena ca prasādanenopaśamāt pṛthak pratīkārābhāvaḥ| asya ca tīkṣṇapiṇḍāñjanatvāddhareṇumātratvam| piṇḍatvaṃ ca dārvīkkāthajatvāt| uktaṃ hi-"dārvīkkāthamajākṣīrapādaṃ paktvā yadā ghanam| tadā rasāñjanākhyaṃ tannetrayośca prayojayet||" iti| nanu "pañcasaptāṣṭarātre srāvaṇārthaṃ rasāñjanam|" iti (sū. a. 5/12) carakavacanam| iha tu saptarātra iti virodhaḥ| maivam| pañcasaptāṣṭarātrāṇāṃ bahumadhyālpakaphaviṣayatvāt| nanu "niśāyāṃ tu dhruvamañjanamiṣyate" iti (sū. a. 5/14) carakeṇāñjanasya rātriḥ kāla uktaḥ| iha tu dantadhāvanāntaramiti virodhaḥ| maivam| carakavākyasya hyayamarthaḥ| yadā nityāñjanaṃ bādhitvā pūrvāhṇe rasāñjanaṃ prayujyate tadā dhruvaṃ nityasevyamañjanaṃ niśāyāmiṣyate, anyadā tu prātarevetyavirodhaḥ| tathā ca manuḥ (a. 4/152)- "maitraṃ prasādhanaṃ snānaṃ dantadhāvanamañjanam| pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam|" iti| maitraṃsūryārādhanam|

Like what you read? Consider supporting this website: