Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tato nāvanagaṇḍūṣadhūmatāmbūlabhāgbhavet||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

nāvanādīnāṃ guṇāḥ nasyādividhiṣu vakṣyamāṇā vidhānaṃ ca| tāmbūlasya tu vaiśadyāruciharatvasaugandhyādiguṇāḥ prasiddhā eva| nāvanādīnāṃ tāmbūlāntānāṃ dvandvaḥ| tato'ñjanādanantaraṃ, nāvanagaṇḍūṣadhūmatāmbūlāni bhajate yaḥ sa evaṃvidho bhavet| 'bhajo ṇviḥ' iti ṇviḥ|

Commentary: Hemādri’s Āyurvedarasāyana

nasyādīn vidhatte-tata iti| tato'ñjanādanantaraṃ, krameṇa nāvanādīn bhajet| uktaṃ hi saṅgrahe (sū. a. 3)"aṇutailaṃ tato nasyaṃ tato gaṇḍūṣadhāraṇam| ghanonnataprasannatvakskandhagrīvā''asyavakṣasaḥ|| sugandhivadanāḥ snigdhanisvanā vimalendriyāḥ| nirvalīpalitavyaṅgā bhaveyurnasyaśīlinaḥ"iti| gaṇḍūṣaśca snehakaṣāyoṣṇodakaiḥ kramāt kāryaḥ| uktaṃ hi saṅgrahe (sū. a. 3)- "oṣṭhasphuṭanapāruṣyamukhaśoṣadvijāmayāḥ| na syuḥ svaropaghātāśca snehagaṇḍūṣadhāraṇāt|| khadirakṣīravṛkṣārimedāmbukavalagrahaḥ| arocakāsyavairasyamalaputiprasekajit|| sukhoṣṇodakagaṇḍūṣairjāyate vaktralāghavam| prāyogikaṃ tato dhūmaṃ gandhamālyādi cācaret| dhūmapasyordhvajatrūtthā na syurvātakaphāmayāḥ| añjanotkleśitaṃ nasyaiḥ kavalairnāvaneritam| dhūmena kavalotkliṣṭaṃ kramādvātakaphaṃ jayet"iti| tāmbūlaṃ tu jātīphalādiyuktam| uktaṃ hi saṅgrahe (sū. a. 3)- "rucivaiśadyasaugandhyamicchanvaktreṇa dhārayet| jātīlavaṅgakarpūrakaṅkolakaṭukaiḥ saha|| kaṭukaṃ-latākastūrikāphalam| tāmbūlīnāṃ kisalayaṃ hṛdyaṃ pūgaphalānvitam" iti|

Like what you read? Consider supporting this website: