Ashtanga-hridaya-samhita [sanskrit]
273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226
The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).
Section 5
sauvīramañjanaṃ nityaṃ hitamakṣṇostato bhajet||5||
Commentary: Aruṇadatta’s Sarvāṅgasundarā
tato-dantapavanabhakṣaṇānantaraṃ, sauvīrākhyamañjanaṃ bhajet| kasmāt? yato hitamakṣṇoḥ|
Commentary: Hemādri’s Āyurvedarasāyana
añjanaṃ vidhatte-sauvīramiti| tato-dantadhāvanāntaraṃ, sauvīrākhyamañjanaṃ bhajet| yasmādakṣṇornetrayoḥ nityaṃsarvadā, hitaṃ-pathyam| asya ca mṛducūrṇāñjanatvāttisraḥ śalākā mānam| saṅgrahe tu phalamuktam (sū. a. 3)"locane tena bhavato manojñe sūkṣmadarśane| vyaktatrivarṇe vimale susnigdhaghanapakṣmaṇī||"iti| suśrutastu (ci. a. 24/18) srotoñjanamāha-"mataṃ srotoñjanaṃ śreṣṭhaṃ viśuddhaṃ sindhusambhavam| dāhakaṇḍūmalaghnaṃ ca dṛṣṭeḥ kledarujāpaham||" iti| ubhayoḥ prāmāṇyādvikalpaḥ|