Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

evamuttarairyathāliṅgaṃ citriyaṃ vanaspatiṃ śakṛdrīti sigvātaṃ śakunimiti // ĀpGs_9.3 //


Haradatta’s Anākulā-vṛtti (sūtra 9.3)

evamityanena'arthaprādhve'ti ca, apa upaspṛśyeti ca,'japedi'ticāpekṣyate /
evañca yathāliṅgavacanaṃ vispaṣṭārtham /

citriyaḥ prasiddhaḥ tatrārtaprādhvaḥ citriyaṃ vṛkṣamāsādyāpa upaspṛśya'agnirastvi'ti etayarcānumantrayate /
'nayaśsakṛtsade'iti śakṛdrīti mupatiṣṭheta /
'sigasī'ti sigvātam anyakṛtam /
ātmasaṃspṛṣṭo vāsasā kṛto vātaḥ sigvātaḥ /
sigasi nāsīti dīrghānte prāpte chāndaso hrasvaḥ /

śakuniṃ śubhāṃ vāca manumantrayeta udgāteva śakune''katyetayarcā aśubhavacane tu prāgukto japaḥ /
kecididamapi tatraivecchanti //3//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 9.3)

evamityanena arthaprādhvo'pa upaspṛśyetyākṛṣyate /
ihottarairiti karamavibhaktidarśanādvanaspatyādīni yathāliṅgamabhimantrayate /
na tu pūrvavajjapet /
citriyaṃ lokaprasiddham,cayanamūlaṃ /
vanalpatiṃ puṣpairvinā phalavantam /
asya pradarśanārthatvāt

vṛkṣamapyevāvidhaṃ'ārātte agniḥ'ityetayābhimantrayate /
'namaśśakṛtsade'iti sakṛdrītiṃ sakṛtsantatim /
'sigasinasi' iti sigvātam /

sico vastrasya vātassigvātaḥ /
sa cānyakṛtaḥ svadehasaṃspṛṣṭaścodamaṅgalaḥ /
'udgāteva śakune'ityetayā śakuni maśobhana vācam,'prati nassumanā bhava'iti mantraliṅgāt //


kecit-śubhavācaṃ, aśubhadarśane tu pūrvasūtreṇokto japa iti //3//

3 dampatyoḥ parasparaṃ prītijanakaṃ karma /

Like what you read? Consider supporting this website: